Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 2, 78.1 eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam /
RRS, 2, 79.1 mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam /
RRS, 3, 55.0 sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet //
RRS, 3, 121.0 kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam //
RRS, 3, 152.1 saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /
RRS, 3, 157.1 sādhāraṇarasāḥ sarve mātuluṅgārdrakāmbunā /
RRS, 3, 163.1 luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ /
RRS, 4, 11.1 nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /
RRS, 5, 14.2 luṃgāṃbubhasmasūtena mriyate daśabhiḥ puṭaiḥ //
RRS, 5, 50.1 tāmranirmalapatrāṇi liptvā nimbvambusindhunā /
RRS, 5, 51.1 nimbvambupaṭuliptāni tāpitānyaṣṭavārakam /
RRS, 5, 157.2 kaṭphalāṃbugataṃ vaṃgaṃ dvitīyaṃ pariśudhyati //
RRS, 5, 231.2 taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //
RRS, 9, 5.1 sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet /
RRS, 9, 29.2 mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ //
RRS, 10, 76.1 māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ /
RRS, 11, 133.2 tṛṣṇāyāṃ nārikelāmbu mudgaṃ saśarkaram //
RRS, 12, 37.1 rasahiṅgulajepālair vṛddhyā dantyambumarditaiḥ /
RRS, 12, 46.1 takraṃ sagarbhājvaraśūlayostu drākṣāmbunā pathyamanantaroktam /
RRS, 12, 52.2 sanāgavallīmaricaṃ tataḥ śītāmbu pāyayet //
RRS, 12, 68.2 nirguṇḍyambuhutāśamanthatilaparṇyunmattabhṛṅgārdrakaṃ kāmātāgirikarṇikāplavadalāpañcāṅgulotthair jalaiḥ //
RRS, 12, 77.2 tataḥ śītāmbusampūrṇe kaṭāhe taṃ niveśayet //
RRS, 12, 120.2 tryaham ārdrāmbunā piṣṭvā kūpīsthaṃ vālukāgninā //
RRS, 14, 9.2 cūrṇayitvā tataḥ samyag bhāvayedārdrakāmbunā //
RRS, 14, 32.2 gandhakaṃ dviguṇaṃ dattvā mardayeccitrakāmbunā //
RRS, 15, 66.2 puṭedaṣṭāṃśadaradaiḥ saṃyuktaṃ lakucāmbunā //
RRS, 15, 70.2 tatsarvaṃ parimardyātha bhāvayitvārdrakāmbunā //
RRS, 16, 4.1 atyambupānatilapiṣṭavirūḍharūkṣaśuṣkāmiṣādhyaśanabaddhamalagrahādyaiḥ /
RRS, 16, 6.1 piṣṭaḥ samena tīkṣṇena kāñcanārāṃbumarditaḥ /
RRS, 16, 24.1 sāṃbusthālīmukhābaddhe vastre pākyaṃ nidhāya ca /
RRS, 16, 84.1 jagdho viśvaghanāmbunā sa hi rasaḥ śīghraprabhāvābhidho niṣkārdhapramito mahāgrahaṇikāroge'tisārāmaye /
RRS, 16, 127.1 śulbāyoghanabhasmavellahalinīvyoṣāmbunimbacchadaiḥ saṃyuktaiśca haridrayā samalavaiḥ sārdhaṃ saśubhrāmṛtaiḥ /
RRS, 16, 146.2 mṛgāmbumarditair mudgamānāmṛtavaṭī śubhā /
RRS, 16, 152.2 bhāgo dvādaśako rasasya tu dinaṃ vallyaṃbughṛṣṭaṃ śanaiḥ siddho'yaṃ vaḍavānalo gajapuṭe rogānaśeṣāñjayet //