Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Dhanvantarinighaṇṭu

Buddhacarita
BCar, 7, 9.2 pratyarcayāṃ dharmabhṛto babhūva svareṇa sāmbho'mbudharopamena //
Mahābhārata
MBh, 1, 83, 7.2 patasyudīrṇāmbudharāndhakārāt khāt khecarāṇāṃ pravaro yathārkaḥ //
MBh, 3, 118, 7.1 tataḥ sahasrāṇi gavāṃ pradāya tīrtheṣu teṣvambudharottamasya /
MBh, 7, 26, 22.1 drumācalāgrāmbudharaiḥ samarūpāḥ sukalpitāḥ /
MBh, 8, 17, 27.1 te pāṇḍuyodhāmbudharaiḥ śatrudviradaparvatāḥ /
MBh, 12, 188, 11.2 sphuriṣyati samudbhrāntaṃ vidyud ambudhare yathā //
MBh, 12, 286, 18.2 paribhramati bhūtātmā dyām ivāmbudharo mahān //
Rāmāyaṇa
Rām, Ay, 106, 13.2 pracchannaśaśinakṣatrāṃ dyām ivāmbudharair vṛtām //
Rām, Ki, 27, 17.1 kvacit prakāśaṃ kvacid aprakāśaṃ nabhaḥ prakīrṇāmbudharaṃ vibhāti /
Rām, Su, 3, 3.1 śāradāmbudharaprakhyair bhavanair upaśobhitām /
Rām, Su, 12, 27.1 tato 'mbudharasaṃkāśaṃ pravṛddhaśikharaṃ girim /
Rām, Yu, 60, 29.2 adṛśyamānaḥ śarajālam ugraṃ vavarṣa nīlāmbudharo yathāmbu //
Rām, Yu, 62, 43.2 ghoraṃ śūrajanākīrṇaṃ mahāmbudharanisvanam //
Rām, Utt, 32, 70.2 bhittvā vidrāvayāmāsa vāyur ambudharān iva //
Saundarānanda
SaundĀ, 3, 9.2 nedurapi ca suradundubhayaḥ pravavarṣa cāmbudharavarjitaṃ nabhaḥ //
Kirātārjunīya
Kir, 11, 12.1 śaradambudharacchāyā gatvaryo yauvanaśriyaḥ /
Kumārasaṃbhava
KumSaṃ, 4, 43.2 aśaner amṛtasya cobhayor vaśinaś cāmbudharāś ca yonayaḥ //
Matsyapurāṇa
MPur, 37, 7.3 patasyudīrṇāmbudharaprakāśaḥ khe khecarāṇāṃ pravaro yathārkaḥ //
MPur, 83, 17.1 śuklāmbarāṇyambudharāvalī syātpūrveṇa pītāni ca dakṣiṇena /
MPur, 135, 52.2 bhittvā bhittvā rurāvoccairnabhasyambudharo yathā //
MPur, 150, 16.2 sa gadāṃ viyati prāpya rarāsāmbudharo yathā //
MPur, 153, 54.2 kalpāntāmbudharābheṇa durdhareṇāpi dānavaḥ //
MPur, 154, 387.2 gambhīrāmbudharaṃ prāvṛṭtṛṣitāścātakā yathā //
Suśrutasaṃhitā
Su, Cik., 15, 7.2 tadanalapavanārkavāsavāste saha lavaṇāmbudharair diśantu śāntim //
Bhāratamañjarī
BhāMañj, 6, 187.2 kṣubhyatkṣayāmbudharabhairavabhīmanādaṃ bhīmaṃ niśamya bhayamāvirabhūdbhaṭānām //
BhāMañj, 7, 284.2 pralayāmbudharadhvānadhīro 'bhūtsyandanasvanaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 39.1 mustā cāmbudharo megho ghano rājakaserukaḥ /