Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 151.1 yadāśrauṣaṃ śrāntam ekaṃ śayānaṃ hradaṃ gatvā stambhayitvā tad ambhaḥ /
MBh, 1, 2, 5.1 sa teṣu rudhirāmbhassu hradeṣu krodhamūrchitaḥ /
MBh, 1, 2, 7.1 teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām /
MBh, 1, 2, 120.3 pūrvaṃ prakṣiptam aśṛṇot pitaraṃ lavaṇāmbhasi //
MBh, 1, 2, 220.3 brahmadaṇḍaviniṣpiṣṭāḥ samīpe lavaṇāmbhasaḥ //
MBh, 1, 16, 12.2 devā mathitum ārabdhāḥ samudraṃ nidhim ambhasām /
MBh, 1, 16, 25.1 tato nānāvidhāstatra susruvuḥ sāgarāmbhasi /
MBh, 1, 19, 3.1 dadṛśāte tadā tatra samudraṃ nidhim ambhasām /
MBh, 1, 19, 16.2 vistīrṇaṃ dadṛśatur ambaraprakāśaṃ te 'gādhaṃ nidhim urum ambhasām anantam //
MBh, 1, 19, 17.7 ālokayantyāvakṣobhyaṃ samudraṃ nidhim ambhasām /
MBh, 1, 57, 46.2 yudhyator apatad retastaccāpi yamunāmbhasi //
MBh, 1, 69, 10.2 guṇavad vākyam ādatte haṃsaḥ kṣīram ivāmbhasaḥ /
MBh, 1, 71, 32.3 punastaṃ peṣayitvā tu samudrāmbhasyamiśrayan /
MBh, 1, 92, 44.1 jātaṃ jātaṃ ca sā putraṃ kṣipatyambhasi bhārata /
MBh, 1, 93, 40.3 jātāñ jātān prakṣipāsmān svayaṃ gaṅge tvam ambhasi //
MBh, 1, 99, 9.8 parāśaraḥ satyadhṛtir dvīpe ca yamunāmbhasi //
MBh, 1, 99, 11.10 himaṃ caivāsṛjad dhīmān dvīpaṃ ca yamunāmbhasi /
MBh, 1, 123, 6.15 pañcakair anuvivyādha magnaṃ śiśukam ambhasi /
MBh, 1, 123, 71.2 āvāpaiḥ pañcabhir grāhaṃ magnam ambhasyatāḍayat /
MBh, 1, 158, 17.2 gaṅgā gatvā samudrāmbhaḥ saptadhā pratipadyate /
MBh, 1, 166, 45.2 baddhvā kaṇṭhe śilāṃ gurvīṃ nipapāta tadambhasi //
MBh, 1, 167, 2.1 so 'paśyat saritaṃ pūrṇāṃ prāvṛṭkāle navāmbhasā /
MBh, 1, 167, 3.2 ambhasyasyā nimajjeyam iti duḥkhasamanvitaḥ //
MBh, 1, 199, 44.3 vāpībhir vividhābhiśca pūrṇābhiḥ paramāmbhasā //
MBh, 1, 215, 9.1 sa māṃ prajvalitaṃ dṛṣṭvā meghāmbhobhiḥ pravarṣati /
MBh, 1, 217, 21.2 punar evābhyavarṣat tam ambhaḥ pravisṛjan bahu //
MBh, 1, 223, 7.3 yonir āpaśca te śukra yonistvam asi cāmbhasaḥ //
MBh, 1, 223, 16.2 sūryo bhūtvā raśmibhir jātavedo bhūmer ambho bhūmijātān rasāṃśca /
MBh, 2, 13, 40.2 tacchrutvā ḍibhako rājan yamunāmbhasyamajjata //
MBh, 2, 35, 24.1 buddhir mano mahān vāyustejo 'mbhaḥ khaṃ mahī ca yā /
MBh, 2, 38, 33.2 samudrāmbhasyamodanta caranto bhīṣma pakṣiṇaḥ //
MBh, 2, 57, 8.2 tenānuśiṣṭaḥ pravaṇād ivāmbho yathā niyukto 'smi tathā vahāmi //
MBh, 2, 59, 11.1 majjantyalābūni śilāḥ plavante muhyanti nāvo 'mbhasi śaśvad eva /
MBh, 2, 64, 3.1 aplave 'mbhasi magnānām apratiṣṭhe nimajjatām /
MBh, 3, 33, 12.2 avasīdet sudurbuddhir āmo ghaṭa ivāmbhasi //
MBh, 3, 34, 27.2 kāmato ramamāṇasya mīnasyevāmbhasaḥ kṣaye //
MBh, 3, 92, 18.1 caramāṇās tapo nityaṃ sparśanād ambhasaś ca te /
MBh, 3, 100, 1.2 samudraṃ te samāśritya vāruṇaṃ nidhim ambhasām /
MBh, 3, 116, 8.1 vyabhicārāt tu sā tasmāt klinnāmbhasi vicetanā /
MBh, 3, 123, 16.1 tato 'mbhaścyavanaḥ śīghraṃ rūpārthī praviveśa ha /
MBh, 3, 126, 14.2 abhyadravata vegena pītvā cāmbho vyavāsṛjat //
MBh, 3, 134, 25.2 viprāḥ samudrāmbhasi majjitās te vācā jitā medhayā āvidānāḥ /
MBh, 3, 143, 20.2 gate hyambhasi nimnāni prādurbhūte divākare //
MBh, 3, 152, 22.1 tataḥ sa pītvāmṛtakalpam ambho bhūyo babhūvottamavīryatejāḥ /
MBh, 3, 154, 35.2 matsyo 'mbhasīva syūtāsyaḥ kathaṃ me 'dya gamiṣyasi //
MBh, 3, 166, 6.1 tam atītya mahāvegaṃ sarvāmbhonidhim uttamam /
MBh, 3, 179, 5.1 na sma prajñāyate kiṃcid ambhasā samavastṛte /
MBh, 3, 185, 39.2 nṛtyamānam ivormībhir garjamānam ivāmbhasā //
MBh, 3, 202, 24.2 tad asya harate buddhiṃ nāvaṃ vāyur ivāmbhasi //
MBh, 3, 209, 20.1 vaḍavāmukhaḥ pibatyambho yo 'sau paramadāruṇaḥ /
MBh, 3, 239, 3.3 sa naśyati śriyaṃ prāpya pātram āmam ivāmbhasi //
MBh, 3, 266, 42.1 niryāya tasmād uddeśāt paśyāmo lavaṇāmbhasaḥ /
MBh, 3, 273, 9.1 ayam ambho gṛhītvā tu rājarājasya śāsanāt /
MBh, 3, 273, 10.1 idam ambhaḥ kuberas te mahārājaḥ prayacchati /
MBh, 5, 36, 46.2 tatastataḥ sravate buddhir asya chidrodakumbhād iva nityam ambhaḥ //
MBh, 5, 40, 19.2 tasyāṃ snātaḥ pūyate puṇyakarmā puṇyo hyātmā nityam ambho 'mbha eva //
MBh, 5, 40, 19.2 tasyāṃ snātaḥ pūyate puṇyakarmā puṇyo hyātmā nityam ambho 'mbha eva //
MBh, 5, 53, 9.1 grastān gandharvarājena majjato hyaplave 'mbhasi /
MBh, 6, BhaGī 2, 67.2 tadasya harati prajñāṃ vāyurnāvamivāmbhasi //
MBh, 6, BhaGī 5, 10.2 lipyate na sa pāpena padmapatramivāmbhasā //
MBh, 6, 116, 18.2 tvaṃ hi śakto maheṣvāsa dātum ambho yathāvidhi //
MBh, 7, 29, 25.1 ambhasastasya nāśārtham ādityāstram athārjunaḥ /
MBh, 7, 29, 25.2 prāyuṅktāmbhastatastena prāyaśo 'streṇa śoṣitam //
MBh, 7, 55, 34.2 siktvāmbhasā samāśvāsya tat tad uktvā hitaṃ vacaḥ //
MBh, 7, 56, 1.3 spṛṣṭvāmbhaḥ puṇḍarīkākṣaḥ sthaṇḍile śubhalakṣaṇe /
MBh, 7, 57, 14.2 saṃspṛśyāmbhastataḥ kṛṣṇaḥ prāṅmukhaḥ samavasthitaḥ //
MBh, 7, 57, 19.1 tataḥ kṛṣṇavacaḥ śrutvā saṃspṛśyāmbho dhanaṃjayaḥ /
MBh, 7, 69, 39.2 evam uktvā tvaran droṇaḥ spṛṣṭvāmbho varma bhāsvaram /
MBh, 7, 76, 26.2 ayaḥśarogramakarāt kṣatriyapravarāmbhasaḥ //
MBh, 7, 159, 48.2 bubudhe śatapatrāṇāṃ vanaṃ mahad ivāmbhasi //
MBh, 7, 164, 74.2 manasā sannagātro 'bhūd yathā saikatam ambhasi //
MBh, 8, 5, 5.2 saṃśoṣaṇam ivācintyaṃ samudrasyākṣayāmbhasaḥ //
MBh, 8, 10, 9.2 susrāva rudhiraṃ bhūri gairikāmbha ivācalaḥ //
MBh, 8, 27, 41.1 sarvāmbhonilayaṃ bhīmam ūrmimantaṃ jhaṣāyutam /
MBh, 8, 28, 42.2 digambarāmbhasāṃ karṇa samudrasthā hi durjayāḥ /
MBh, 8, 31, 58.2 varuṇaṃ ko 'mbhasā hanyād indhanena ca pāvakam /
MBh, 8, 55, 36.2 niścakrāma raṇād bhīmo matsyo jālād ivāmbhasi //
MBh, 8, 57, 64.2 tataḥ prakīrṇaṃ sumahad balaṃ tava pradāritaṃ setur ivāmbhasā yathā /
MBh, 8, 66, 36.2 babhau girir gairikadhāturaktaḥ kṣaran prapātair iva raktam ambhaḥ //
MBh, 9, 29, 10.2 abhyabhāṣanta durdharṣaṃ rājānaṃ suptam ambhasi //
MBh, 9, 29, 26.2 ayuddhamanasaṃ caiva rājānaṃ sthitam ambhasi //
MBh, 9, 30, 37.2 idam ambhaḥ praviṣṭo 'smi śramāt tvidam anuṣṭhitam //
MBh, 9, 37, 30.1 dṛṣṭvā yadṛcchayā tatra striyam ambhasi bhārata /
MBh, 9, 37, 30.3 sarasvatyāṃ mahārāja caskande vīryam ambhasi //
MBh, 9, 41, 29.2 vyāptaṃ cedaṃ jagat sarvaṃ tavaivāmbhobhir uttamaiḥ //
MBh, 9, 50, 17.2 tṛptiṃ yāsyanti subhage tarpyamāṇāstavāmbhasā //
MBh, 10, 17, 11.2 dīrghakālaṃ tapastepe magno 'mbhasi mahātapāḥ //
MBh, 10, 17, 13.1 so 'bravīt pitaraṃ dṛṣṭvā giriśaṃ magnam ambhasi /
MBh, 11, 8, 44.2 prajñāmbhasā mahārāja nirvāpaya sadā sadā //
MBh, 12, 43, 15.1 ambhonidhistvaṃ brahmā tvaṃ pavitraṃ dhāma dhanva ca /
MBh, 12, 59, 73.2 dūṣaṇaṃ srotasām atra varṇitaṃ ca sthirāmbhasām //
MBh, 12, 160, 58.2 apare jagmur ākāśam apare 'mbhaḥ samāviśan //
MBh, 12, 176, 11.2 taccāmbhasā pūryamāṇaṃ saśabdaṃ kurute 'nilaḥ //
MBh, 12, 197, 2.1 yathāmbhasi prasanne tu rūpaṃ paśyati cakṣuṣā /
MBh, 12, 205, 12.2 dhānyāni phalamūlāni mṛdvikārāḥ sahāmbhasā //
MBh, 12, 239, 10.2 raso 'tha rasanaṃ sneho guṇāstvete trayo 'mbhasām //
MBh, 12, 255, 10.2 yajñāt prajā prabhavati nabhaso 'mbha ivāmalam //
MBh, 12, 287, 31.1 yathā bhārāvasaktā hi naur mahāmbhasi tantunā /
MBh, 12, 296, 22.2 matsyo 'mbhasi yathā tadvad anyatvam upalabhyate //
MBh, 12, 300, 7.2 ambhasā balinā kṣipram āpūryata samantataḥ //
MBh, 12, 300, 8.1 tataḥ kālāgnim āsādya tad ambho yāti saṃkṣayam /
MBh, 12, 300, 8.2 vinaṣṭe 'mbhasi rājendra jājvalītyanalo mahān //
MBh, 12, 306, 8.1 tato vidahyamāno 'haṃ praviṣṭo 'mbhastadānagha /
MBh, 12, 339, 10.2 eko vāyur bahudhā vāti loke mahodadhiścāmbhasāṃ yonir ekaḥ /
MBh, 12, 339, 14.3 na lipyate phalaiścāpi padmapatram ivāmbhasā //
MBh, 12, 343, 11.2 avairakṛd bhūtahite niyukto gaṅgāhradāmbho 'bhijanopapannaḥ //
MBh, 13, 1, 15.1 plavante dharmalaghavo loke 'mbhasi yathā plavāḥ /
MBh, 13, 4, 13.3 abravīd varuṇaṃ devam ādityaṃ patim ambhasām //
MBh, 13, 27, 38.2 pibed yaścāpi gaṅgāmbhaḥ samau syātāṃ na vā samau //
MBh, 13, 51, 20.1 agādhe 'mbhasi magnasya sāmātyasya sahartvijaḥ /
MBh, 13, 62, 36.1 megheṣvambhaḥ saṃnidhatte prāṇānāṃ pavanaḥ śivaḥ /
MBh, 13, 92, 2.2 tarpaṇaṃ cāpyakurvanta tīrthāmbhobhir yatavratāḥ //
MBh, 13, 95, 51.2 tīre nikṣipya padminyāstarpaṇaṃ cakrur ambhasā //
MBh, 13, 138, 16.2 aṇḍād bhinnād babhuḥ śailā diśo 'mbhaḥ pṛthivī divam //
MBh, 13, 148, 31.1 yathā lavaṇam ambhobhir āplutaṃ pravilīyate /
MBh, 14, 5, 25.1 hiraṇyaretaso 'mbhaḥ syāt parivarteta medinī /
MBh, 14, 43, 7.1 ambhasāṃ varuṇo rājā sattvānāṃ mitra ucyate /
MBh, 14, 46, 34.1 pūtena cāmbhasā nityaṃ kāryaṃ kurvīta mokṣavit /
MBh, 14, 63, 15.2 ambhobhir adyeha vasāma rājann upoṣyatāṃ cāpi bhavadbhir adya //