Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Bhāratamañjarī
Kṛṣiparāśara
Mṛgendratantra
Mṛgendraṭīkā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Haṭhayogapradīpikā

Carakasaṃhitā
Ca, Śār., 6, 11.1 yatra tvevaṃlakṣaṇena sāmānyena sāmānyavatām āhāravikārāṇām asānnidhyaṃ syāt saṃnihitānāṃ vāpy ayuktatvān nopayogo ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca tatra samānaguṇabhūyiṣṭhānām anyaprakṛtīnām apyāhāravikārāṇām upayogaḥ syāt /
Mahābhārata
MBh, 4, 13, 8.2 ayuktarūpaṃ hi karoti karma te praśāstu māṃ yacca mamāsti kiṃcana //
MBh, 8, 26, 62.1 virama virama karṇa katthanād atirabhaso 'syati cāpy ayuktavāk /
MBh, 12, 152, 7.2 sarvabhūteṣvabhidrohaḥ sarvabhūteṣvayuktatā /
Rāmāyaṇa
Rām, Ār, 31, 5.1 ayuktacāraṃ durdarśam asvādhīnaṃ narādhipam /
Rām, Ār, 31, 7.2 ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi //
Rām, Ār, 31, 10.1 ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam /
Rām, Ār, 31, 22.2 ayuktabuddhir guṇadoṣaniścaye vipannarājyo nacirād vipatsyate //
Rām, Ār, 35, 3.2 ayuktacāraś capalo mahendravaruṇopamam //
Rām, Ār, 38, 3.1 yat kilaitad ayuktārthaṃ mārīca mayi kathyate /
Rām, Yu, 24, 12.1 ayuktabuddhikṛtyena sarvabhūtavirodhinā /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 3.2 ayuktendradhanuśchāyaśṛṅgāragalakaṇṭhikam //
Kumārasaṃbhava
KumSaṃ, 5, 69.1 ayuktarūpaṃ kim ataḥ paraṃ vada trinetravakṣaḥ sulabhaṃ tavāpi yat /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 170.2 ayuktakārī yuktātmā yuktāyukto viparyayaḥ //
Kūrmapurāṇa
KūPur, 2, 13, 2.1 retomūtrapurīṣāṇāmutsarge 'yuktabhāṣaṇe /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 5.0 ācāryadeśīyairuktārthānāṃ yuktāyuktapravibhāgena pratipattityāgasāmarthyam apohaḥ //
Suśrutasaṃhitā
Su, Utt., 47, 12.1 pralāpo madhyame moho yuktāyuktakriyāstathā /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.30 ayuktatvaṃ caiteṣāṃ vigānācchinnamūlatvāt pramāṇaviruddhābhidhānāt kaiścid eva mlecchādibhiḥ puruṣāpasadaiḥ paśuprāyaiḥ parigrahād boddhavyam /
Bhāratamañjarī
BhāMañj, 1, 1171.2 papraccha sutasaṃkalpe yuktāyuktaviniścayam //
Kṛṣiparāśara
KṛṣiPar, 1, 120.1 adṛḍhāyuktamānā yā sāmagrī vāhanasya ca /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 19.2 atha cet tadasadbhāve sadayuktataro yataḥ //
MṛgT, Vidyāpāda, 12, 14.1 tvagindriyamayuktārthagrāhi yuktaparāṅmukham /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 5.0 tathāhi tvagindriyaṃ yuktasya svakāraṇatvāt grahītumupapannasya parāṅmukhaṃ na syāt tadā tadeva tatparatvena gṛhṇīyāt na ca svakāraṇād anyatvena ayuktagrahaṇānāṃ pṛthivyaptejasāmarthānāṃ gṛhītṛ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 71.2 tyajedayuktanidrāṃ ca kāṃsyapātre ca bhojanam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 45.0 tyajedayuktanidrāṃ ceti ayuktanidrā divānidrādikam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 45.0 tyajedayuktanidrāṃ ceti ayuktanidrā divānidrādikam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 7.0 ayuktanidrāṃ divājanyā jayā vijayā taccūrṇaṃ kolamajjāṃ badaramajjāṃ kaṇā pippalī barhirmayūrastatpakṣabhasma //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 16.2 ayuktābhyāsayogena sarvarogasamudgamaḥ //