Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 126.1 yadāśrauṣaṃ bhīṣmam amitrakarśanaṃ nighnantam ājāvayutaṃ rathānām /
MBh, 1, 56, 6.1 kathaṃ nāgāyutaprāṇo bāhuśālī vṛkodaraḥ /
MBh, 1, 57, 106.2 na śakyaṃ parisaṃkhyātuṃ varṣāṇām ayutair api /
MBh, 1, 84, 17.1 tathāvasaṃ nandane kāmarūpī saṃvatsarāṇām ayutaṃ śatānām /
MBh, 1, 85, 1.2 yadāvaso nandane kāmarūpī saṃvatsarāṇām ayutaṃ śatānām /
MBh, 1, 90, 18.3 yaḥ puruṣamedhānām ayutam ānayat /
MBh, 1, 90, 18.4 tad asyāyutanāyitvam //
MBh, 1, 100, 7.4 andho nāgāyutaprāṇo bhaviṣyatyambikodarāt //
MBh, 1, 100, 9.1 nāgāyutasamaprāṇo vidvān rājarṣisattamaḥ /
MBh, 1, 104, 6.3 abhicārāyutaṃ tasyā ācaṣṭa bhagavān ṛṣiḥ //
MBh, 1, 119, 38.74 tasmān nāgāyutabalo raṇe 'dhṛṣyo bhaviṣyasi /
MBh, 1, 126, 35.5 gosahasrāyutaṃ dattvā yuktānāṃ puṇyakarmaṇām /
MBh, 1, 150, 15.1 bāhvor balaṃ hi bhīmasya nāgāyutasamaṃ mahat /
MBh, 1, 155, 21.1 ayutāni dadānyaṣṭau gavāṃ yājaya māṃ vibho /
MBh, 1, 190, 17.1 pṛthak pṛthak caiva daśāyutānvitaṃ dhanaṃ dadau saumakir agnisākṣikam /
MBh, 1, 197, 17.1 bhīmaseno mahābāhur nāgāyutabalo mahān /
MBh, 1, 199, 11.11 dāsīnām ayutaṃ rājā pradadau varabhūṣaṇam /
MBh, 1, 213, 41.5 sahasraṃ pradadau kṛṣṇo gavām ayutam eva ca //
MBh, 1, 213, 48.4 mahiṣīṇām adād bhūripayasām ayutadvayam /
MBh, 1, 213, 62.2 ayutaṃ gā dvijātibhyaḥ prādān niṣkāṃśca tāvataḥ //
MBh, 2, 4, 2.3 ayutaṃ bhojayāmāsa brāhmaṇānāṃ narādhipaḥ //
MBh, 2, 48, 10.1 kairātikānām ayutaṃ dāsīnāṃ ca viśāṃ pate /
MBh, 2, 48, 28.2 dāsānām ayutaṃ caiva sadārāṇāṃ viśāṃ pate //
MBh, 2, 48, 36.1 ayutaṃ trīṇi padmāni gajārohāḥ sasādinaḥ /
MBh, 2, 54, 24.2 rathānāṃ śakaṭānāṃ ca hayānāṃ cāyutāni me /
MBh, 2, 58, 3.1 ayutaṃ prayutaṃ caiva kharvaṃ padmaṃ tathārbudam /
MBh, 3, 11, 21.2 sarve nāgāyutaprāṇā vajrasaṃhananā dṛḍhāḥ //
MBh, 3, 11, 25.2 jarāsaṃdho maheṣvāso nāgāyutabalo yudhi //
MBh, 3, 21, 36.2 śatacandraṃ ca kaunteya sahasrāyutatārakam //
MBh, 3, 41, 1.3 badaryāṃ taptavān ugraṃ tapo varṣāyutān bahūn //
MBh, 3, 77, 26.1 kīrtir astu tavākṣayyā jīva varṣāyutaṃ sukhī /
MBh, 3, 124, 22.1 bāhū parvatasaṃkāśāvāyatāvayutaṃ samau /
MBh, 3, 158, 28.1 sāyudhā baddhanistriṃśā yakṣā daśaśatāyutāḥ /
MBh, 3, 175, 1.2 kathaṃ nāgāyutaprāṇo bhīmaseno mahābalaḥ /
MBh, 3, 175, 20.1 nāgāyutasamaprāṇaḥ siṃhaskandho mahābhujaḥ /
MBh, 3, 176, 3.2 nāgāyutasamaprāṇas tvayā nītaḥ kathaṃ vaśam //
MBh, 3, 185, 5.2 so 'tapyata tapo ghoraṃ varṣāṇām ayutaṃ tadā //
MBh, 3, 221, 54.3 bhīmarūpeṇa nihatam ayutaṃ prāpatad bhuvi //
MBh, 3, 222, 48.1 śatam aśvasahasrāṇi daśa nāgāyutāni ca /
MBh, 3, 228, 26.1 aṣṭau rathasahasrāṇi trīṇi nāgāyutāni ca /
MBh, 3, 260, 13.2 nāgāyutasamaprāṇā vāyuvegasamā jave /
MBh, 4, 67, 22.1 daśa nāgasahasrāṇi hayānāṃ ca śatāyutam /
MBh, 5, 22, 14.2 rathe 'rjunād āhur ahīnam enaṃ bāhvor bale cāyutanāgavīryam //
MBh, 5, 49, 22.1 yasya nāgāyutaṃ vīryaṃ bhujayoḥ sāram arpitam /
MBh, 5, 54, 54.1 ahnā hyekena bhīṣmo 'yam ayutaṃ hanti bhārata /
MBh, 5, 88, 23.1 yaḥ sa nāgāyutaprāṇo vātaraṃhā vṛkodaraḥ /
MBh, 5, 149, 61.1 rathāyutāni catvāri hayāḥ pañcaguṇāstataḥ /
MBh, 5, 149, 61.2 pattisainyaṃ daśaguṇaṃ sādinām ayutāni ṣaṭ //
MBh, 5, 153, 21.2 tasmād yodhān haniṣyāmi prayogeṇāyutaṃ sadā //
MBh, 5, 166, 17.2 nāgāyutabalo mānī tejasā na sa mānuṣaḥ //
MBh, 5, 181, 34.2 ayutānyatha kharvāṇi nikharvāṇi ca kaurava /
MBh, 5, 197, 13.2 ayutaṃ ca padātīnāṃ rathāḥ pañcaśatās tathā //
MBh, 5, 197, 19.1 tatra nāgasahasrāṇi hayānām ayutāni ca /
MBh, 5, 197, 21.1 tatra bherīsahasrāṇi śaṅkhānām ayutāni ca /
MBh, 6, 17, 30.2 aṣṭau nāgasahasrāṇi sādinām ayutāni ṣaṭ //
MBh, 6, 17, 32.1 ṣaṣṭyā rathasahasraistu nāgānām ayutena ca /
MBh, 6, 18, 16.2 abhūvan vāhinīmadhye śatānām ayutāni ṣaṭ //
MBh, 6, 20, 15.1 saṃśaptakānām ayutaṃ rathānāṃ mṛtyur jayo vārjunasyeti sṛṣṭāḥ /
MBh, 6, 46, 52.1 rathānām ayutaṃ pakṣau śiraśca niyutaṃ tathā /
MBh, 6, 46, 54.2 kāśirājaśca śaibyaśca rathānām ayutaistribhiḥ //
MBh, 6, 50, 7.2 ayutena gajānāṃ ca niṣādaiḥ saha ketumān /
MBh, 6, 55, 130.1 raṇe rathānām ayutaṃ nihatya hatā gajāḥ saptaśatārjunena /
MBh, 6, 70, 5.2 rathānām ayutaṃ tasya preṣayāmāsa bhārata //
MBh, 6, 76, 13.2 tadājñayā tāni viniryayur drutaṃ rathāśvapādātagajāyutāni //
MBh, 6, 77, 16.2 rathānām ayutaṃ cāpi putrāśca tava daṃśitāḥ /
MBh, 6, 101, 11.2 ayutaṃ preṣayāmāsa pāṇḍavānāṃ nivāraṇe //
MBh, 6, 105, 32.2 sārohāṇāṃ mahārāja hayānāṃ cāyutaṃ punaḥ //
MBh, 6, 110, 23.1 tato barhiṇavājānām ayutānyarbudāni ca /
MBh, 6, 113, 23.1 tathā dantisahasraṃ ca hayānām ayutaṃ punaḥ /
MBh, 6, 114, 73.1 yodhānām ayutaṃ hatvā tasmin sa daśame 'hani /
MBh, 7, 10, 31.1 nāgāyutabalo vīraḥ kailāsaśikharopamaḥ /
MBh, 7, 16, 18.1 sahitā bhrātaraḥ pañca rathānām ayutena ca /
MBh, 7, 16, 19.1 mālavāstuṇḍikerāśca rathānām ayutaistribhiḥ /
MBh, 7, 16, 20.2 rathānām ayutenaiva so 'śapad bhrātṛbhiḥ saha //
MBh, 7, 16, 21.1 nānājanapadebhyaśca rathānām ayutaṃ punaḥ /
MBh, 7, 22, 59.2 avahan rathamukhyānām ayutāni caturdaśa //
MBh, 7, 63, 13.1 śataṃ cāśvasahasrāṇāṃ rathānām ayutāni ṣaṭ /
MBh, 7, 69, 54.1 tvaṣṭrā purā tapastaptvā varṣāyutaśataṃ tadā /
MBh, 7, 69, 73.2 aśvānām ayutenaiva tathānyaiśca mahārathaiḥ //
MBh, 7, 110, 8.1 te 'pi cāsya mahāghoraṃ balaṃ nāgāyutopamam /
MBh, 7, 131, 16.1 tato gajasahasreṇa rathānām ayutena ca /
MBh, 7, 131, 86.2 ete tvām anuyāsyanti pattīnām ayutāni ṣaṭ //
MBh, 7, 153, 34.1 tato bherīsahasrāṇi śaṅkhānām ayutāni ca /
MBh, 7, 164, 85.2 hastinām ayutaṃ hatvā jaghānāśvāyutaṃ punaḥ //
MBh, 7, 164, 85.2 hastinām ayutaṃ hatvā jaghānāśvāyutaṃ punaḥ //
MBh, 7, 165, 15.2 daśāyutāni tīkṣṇāgrair avadhīd viśikhaiḥ śitaiḥ //
MBh, 7, 165, 61.2 nādhyagacchaṃstadā rājan kabandhāyutasaṃkule //
MBh, 7, 170, 13.1 tataḥ śaṅkhasahasrāṇi bherīṇām ayutāni ca /
MBh, 7, 170, 49.1 nāgāyutasamaprāṇo hyaham eko nareṣviha /
MBh, 8, 2, 12.1 yena nāgāyutaprāṇo bhīmaseno mahābalaḥ /
MBh, 8, 4, 35.1 nāgāyutabalo rājā nāgāyutabalo mahān /
MBh, 8, 4, 35.1 nāgāyutabalo rājā nāgāyutabalo mahān /
MBh, 8, 4, 48.1 pattīnāṃ nihatāḥ saṃghā hayānām ayutāni ca /
MBh, 8, 5, 69.1 yaś ca nāgāyutaprāṇaṃ vātaraṃhasam acyutam /
MBh, 8, 24, 87.2 ādityāyutasaṃkāśas tejojvālāvṛto jvalan //
MBh, 8, 26, 22.1 tatas tūryasahasrāṇi bherīṇām ayutāni ca /
MBh, 8, 27, 41.1 sarvāmbhonilayaṃ bhīmam ūrmimantaṃ jhaṣāyutam /
MBh, 8, 33, 6.1 evaṃ yodhaśatāny ājau sahasrāṇy ayutāni ca /
MBh, 8, 37, 35.1 ayutaṃ tatra yodhānāṃ hatvā pāṇḍusuto raṇe /
MBh, 8, 37, 36.2 rathānām ayutaṃ caiva trisāhasrāś ca dantinaḥ //
MBh, 8, 54, 15.2 ṣaṇmārgaṇānām ayutāni vīra kṣurāś ca bhallāś ca tathāyutākhyāḥ /
MBh, 8, 54, 15.2 ṣaṇmārgaṇānām ayutāni vīra kṣurāś ca bhallāś ca tathāyutākhyāḥ /
MBh, 8, 57, 48.1 varṣāyutair yasya guṇā na śakyā vaktuṃ sametair api sarvalokaiḥ /
MBh, 8, 64, 4.1 nānāśvamātaṅgarathāyutākulaṃ varāsiśaktyṛṣṭinipātaduḥsaham /
MBh, 10, 1, 7.3 yat sa nāgāyutaprāṇaḥ putro mama nipātitaḥ //
MBh, 10, 8, 134.1 ayutāni ca tatrāsan prayutānyarbudāni ca /
MBh, 11, 11, 18.1 nāgāyutabalaprāṇaḥ sa rājā bhīmam āyasam /
MBh, 11, 26, 9.2 daśāyutānām ayutaṃ sahasrāṇi ca viṃśatiḥ /
MBh, 11, 26, 9.2 daśāyutānām ayutaṃ sahasrāṇi ca viṃśatiḥ /
MBh, 12, 1, 19.1 yo 'sau nāgāyutabalo loke 'pratiratho raṇe /
MBh, 12, 29, 94.1 yaḥ sahasraṃ sahasrāṇāṃ rājñām ayutayājinām /
MBh, 12, 216, 21.2 yatrādadaḥ sahasrāṇām ayutāni gavāṃ daśa //
MBh, 12, 248, 2.1 ekaikaśo bhīmabalā nāgāyutabalāstathā /
MBh, 12, 250, 19.2 bhūyaḥ padmāyutaṃ tāta mṛgaiḥ saha cacāra sā //
MBh, 12, 310, 11.1 meruśṛṅge kila purā karṇikāravanāyute /
MBh, 13, 14, 57.1 tathā putrasahasrāṇām ayutaṃ ca dadau prabhuḥ /
MBh, 13, 15, 24.1 sahasrāṇi munīnāṃ ca ayutānyarbudāni ca /
MBh, 13, 18, 26.2 āyuścaiva saputrasya saṃvatsaraśatāyutam //
MBh, 13, 27, 40.1 lambetāvākśirā yastu yugānām ayutaṃ pumān /
MBh, 13, 69, 9.1 śataṃ sahasrāṇi śataṃ gavāṃ punaḥ punaḥ śatānyaṣṭa śatāyutāni /
MBh, 13, 72, 17.2 sa divyam ayutaṃ śakra varṣāṇāṃ phalam aśnute //
MBh, 13, 106, 11.1 daśāyutāni cāśvānām ayutāni ca viṃśatim /
MBh, 13, 106, 11.1 daśāyutāni cāśvānām ayutāni ca viṃśatim /
MBh, 13, 106, 16.1 vājināṃ bāhlijātānām ayutānyadadaṃ daśa /
MBh, 13, 106, 27.1 śamyākṣepair ayajaṃ yacca devān sadyaskānām ayutaiścāpi yat tat /
MBh, 13, 106, 37.2 gavāṃ śatānām ayutam adadaṃ na ca tena vai //
MBh, 13, 110, 28.1 ayutāni ca pañcāśad ṛkṣacarmaśatasya ca /
MBh, 13, 110, 58.2 ayutāyutaṃ tathā padmaṃ samudraṃ ca tathā vaset //
MBh, 13, 110, 58.2 ayutāyutaṃ tathā padmaṃ samudraṃ ca tathā vaset //
MBh, 13, 110, 83.2 divyāmbaradharaḥ śrīmān ayutānāṃ śataṃ samāḥ //
MBh, 13, 110, 98.2 ramate devakanyānāṃ sahasrair ayutaistathā //
MBh, 13, 110, 114.2 sarvakāmagame divye kalpāyutaśataṃ samāḥ //
MBh, 13, 146, 13.1 sahasrākṣo 'yutākṣo vā sarvato'kṣimayo 'pi vā /
MBh, 14, 4, 24.1 nāgāyutasamaprāṇaḥ sākṣād viṣṇur ivāparaḥ /
MBh, 14, 76, 10.1 tato rathasahasreṇa hayānām ayutena ca /
MBh, 15, 20, 9.1 śate deye daśaśataṃ sahasre cāyutaṃ tathā /
MBh, 15, 23, 6.1 nāgāyutasamaprāṇaḥ khyātavikramapauruṣaḥ /
MBh, 15, 46, 3.2 nāgāyutabalo rājā sa dagdho hi davāgninā //