Occurrences

Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Mātṛkābhedatantra
Mṛgendraṭīkā
Tantrāloka
Haribhaktivilāsa
Janmamaraṇavicāra

Atharvaveda (Śaunaka)
AVŚ, 4, 35, 4.1 yasmān māsā nirmitās triṃśadarāḥ saṃvatsaro yasmān nirmito dvādaśāraḥ /
AVŚ, 4, 35, 4.1 yasmān māsā nirmitās triṃśadarāḥ saṃvatsaro yasmān nirmito dvādaśāraḥ /
AVŚ, 9, 9, 11.1 pañcāre cakre parivartamāne yasminn ātasthur bhuvanāni viśvā /
AVŚ, 10, 2, 32.1 tasmin hiraṇyaye kośe tryare tripratiṣṭhite /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 4, 4.0 tasyām audumbaraṃ saptadaśāraṃ rathacakraṃ pratimuktaṃ syāt //
Gopathabrāhmaṇa
GB, 2, 2, 10, 1.0 yathā vai ratha ekaikam aram abhipratitiṣṭhan vartata evaṃ yajña ekaikāṃ tanvam abhipratitiṣṭhann eti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 8, 27.0 tad yathā rathasyāreṣu nemir arpitaḥ //
Ṛgveda
ṚV, 1, 164, 13.1 pañcāre cakre parivartamāne tasminn ā tasthur bhuvanāni viśvā /
Ṛgvedakhilāni
ṚVKh, 1, 2, 12.1 tam ekanemiṃ trivṛtaṃ ṣoḍaśāraṃ śatāvāraṃ viṃśatipratyarābhiḥ /
Lalitavistara
LalVis, 7, 97.35 dīrghāṅguliradhaḥkramatalayormahārāja sarvārthasiddhasya kumārasya cakre jāte ci arciṣmatī prabhāsvare site sahasrāre sanemike sanābhike /
Mahābhārata
MBh, 1, 29, 4.2 arāntareṇābhyapatat saṃkṣipyāṅgaṃ kṣaṇena ha //
MBh, 7, 131, 40.2 cakraṃ śatasahasrāram agṛhṇād vyathito bhṛśam //
MBh, 7, 150, 42.2 cakraṃ divyaṃ sahasrāram agṛhṇād vyathito bhṛśam //
MBh, 12, 237, 32.1 āvartamānam ajaraṃ vivartanaṃ ṣaṇnemikaṃ dvādaśāraṃ suparva /
Rāmāyaṇa
Rām, Ki, 41, 21.2 tatra cakraṃ sahasrāraṃ nirmitaṃ viśvakarmaṇā //
Saundarānanda
SaundĀ, 3, 11.2 tatra vinayaniyamāramṛṣirjagato hitāya pariṣadyavartayat //
Liṅgapurāṇa
LiPur, 1, 72, 3.2 dakṣiṇaṃ dvādaśāraṃ hi ṣoḍaśāraṃ tathottaram //
LiPur, 1, 72, 3.2 dakṣiṇaṃ dvādaśāraṃ hi ṣoḍaśāraṃ tathottaram //
LiPur, 1, 72, 4.1 areṣu teṣu viprendrāścādityā dvādaśaiva tu /
LiPur, 1, 72, 4.2 śaśinaḥ ṣoḍaśāreṣu kalā vāmasya suvratāḥ //
LiPur, 1, 77, 74.2 dvādaśāraṃ tathālikhya maṇḍalaṃ padam uttamam //
Matsyapurāṇa
MPur, 29, 7.2 yatastvamātmanodīrṇāṃ duhitāraṃ kimupekṣase //
Viṣṇupurāṇa
ViPur, 2, 8, 4.1 trinābhimati pañcāre ṣaṇṇeminy akṣayātmake /
Yogasūtrabhāṣya
YSBhā zu YS, 4, 11.1, 2.1 tataḥ punar dharmādharmau sukhaduḥkhe rāgadveṣāv iti pravṛttim idaṃ ṣaḍaraṃ saṃsāracakram //
Bhāgavatapurāṇa
BhāgPur, 3, 17, 9.2 sṛgālolūkaṭaṅkāraiḥ praṇedur aśivaṃ śivāḥ //
BhāgPur, 3, 21, 18.1 na te 'jarākṣabhramir āyur eṣāṃ trayodaśāraṃ triśataṃ ṣaṣṭiparva /
Bhāratamañjarī
BhāMañj, 1, 63.2 dvādaśāraṃ tathā cakraṃ kumāraiḥ ṣaḍbhirañcitam //
Mātṛkābhedatantra
MBhT, 2, 11.2 praphulle tu tripatrāre bāhye rudhiradarśanam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 9.1 tataś ca mokṣābhāvāt tadupāyānām ātmā vā are jñātavyaḥ śrotavyo mantavyaḥ //
Tantrāloka
TĀ, 3, 96.1 trikoṇadvitvayogena vrajataḥ ṣaḍarasthitim /
TĀ, 4, 135.1 ṣoḍaśadvādaśārābhyām aṣṭāreṣvatha sarvaśaḥ /
TĀ, 4, 135.1 ṣoḍaśadvādaśārābhyām aṣṭāreṣvatha sarvaśaḥ /
TĀ, 4, 137.2 pañcāre savikāro 'tha bhūtvā somasrutāmṛtāt //
TĀ, 4, 142.2 sā śaktistāpitā bhūyaḥ pañcārādikramaṃ sṛjet //
TĀ, 5, 37.2 pañcāśadaraparyantaṃ cakraṃ yogī vibhāvayet //
TĀ, 5, 38.1 catuṣṣaṣṭiśatāraṃ vā sahasrāram athāpi vā /
TĀ, 5, 38.1 catuṣṣaṣṭiśatāraṃ vā sahasrāram athāpi vā /
TĀ, 5, 38.2 asaṃkhyārasahasraṃ vā cakraṃ dhyāyed ananyadhīḥ //
TĀ, 16, 15.1 syātpare parayā sākaṃ vāmāre saṃśca bhairavaḥ /
Haribhaktivilāsa
HBhVil, 2, 205.1 ṣoḍaśāraṃ likhec cakraṃ navanābham athāpi vā /
HBhVil, 4, 305.1 dvādaśāraṃ tu ṣaṭkoṇaṃ valayatrayasaṃyutam /
Janmamaraṇavicāra
JanMVic, 1, 135.0 tā etāḥ śarīrāvasthāḥ pañcāre cakre parivartamāne tasminn ātasthur bhuvanāni viśvā //