Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 903
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
niśamyātmabhuvā gītaṃ kāraṇaṃ śaṅkayojjhitāḥ / (1.2) Par.?
tataḥ sarve nyavartanta tridivāya divaukasaḥ // (1.3) Par.?
ditis tu bhartur ādeśād apatyapariśaṅkinī / (2.1) Par.?
pūrṇe varṣaśate sādhvī putrau prasuṣuve yamau // (2.2) Par.?
utpātā bahavas tatra nipetur jāyamānayoḥ / (3.1) Par.?
divi bhuvy antarikṣe ca lokasyorubhayāvahāḥ // (3.2) Par.?
sahācalā bhuvaś celur diśaḥ sarvāḥ prajajvaluḥ / (4.1) Par.?
solkāś cāśanayaḥ petuḥ ketavaś cārtihetavaḥ // (4.2) Par.?
vavau vāyuḥ suduḥsparśaḥ phūtkārān īrayan muhuḥ / (5.1) Par.?
unmūlayan nagapatīn vātyānīko rajodhvajaḥ // (5.2) Par.?
uddhasattaḍidambhodaghaṭayā naṣṭabhāgaṇe / (6.1) Par.?
vyomni praviṣṭatamasā na sma vyādṛśyate padam // (6.2) Par.?
cukrośa vimanā vārdhir udūrmiḥ kṣubhitodaraḥ / (7.1) Par.?
sodapānāś ca saritaś cukṣubhuḥ śuṣkapaṅkajāḥ // (7.2) Par.?
muhuḥ paridhayo 'bhūvan sarāhvoḥ śaśisūryayoḥ / (8.1) Par.?
nirghātā rathanirhrādā vivarebhyaḥ prajajñire // (8.2) Par.?
antargrāmeṣu mukhato vamantyo vahnim ulbaṇam / (9.1) Par.?
sṛgālolūkaṭaṅkāraiḥ praṇedur aśivaṃ śivāḥ // (9.2) Par.?
saṃgītavad rodanavad unnamayya śirodharām / (10.1) Par.?
vyamuñcan vividhā vāco grāmasiṃhās tatas tataḥ // (10.2) Par.?
kharāś ca karkaśaiḥ kṣattaḥ khurair ghnanto dharātalam / (11.1) Par.?
khārkārarabhasā mattāḥ paryadhāvan varūthaśaḥ // (11.2) Par.?
rudanto rāsabhatrastā nīḍād udapatan khagāḥ / (12.1) Par.?
ghoṣe 'raṇye ca paśavaḥ śakṛnmūtram akurvata // (12.2) Par.?
gāvo 'trasann asṛgdohās toyadāḥ pūyavarṣiṇaḥ / (13.1) Par.?
vyarudan devaliṅgāni drumāḥ petur vinānilam // (13.2) Par.?
grahān puṇyatamān anye bhagaṇāṃś cāpi dīpitāḥ / (14.1) Par.?
aticerur vakragatyā yuyudhuś ca parasparam // (14.2) Par.?
dṛṣṭvānyāṃśca mahotpātān atattattvavidaḥ prajāḥ / (15.1) Par.?
brahmaputrān ṛte bhītā menire viśvasamplavam // (15.2) Par.?
tāv ādidaityau sahasā vyajyamānātmapauruṣau / (16.1) Par.?
vavṛdhāte 'śmasāreṇa kāyenādripatī iva // (16.2) Par.?
divispṛśau hemakirīṭakoṭibhir niruddhakāṣṭhau sphuradaṅgadābhujau / (17.1) Par.?
gāṃ kampayantau caraṇaiḥ pade pade kaṭyā sukāñcyārkam atītya tasthatuḥ // (17.2) Par.?
prajāpatir nāma tayor akārṣīd yaḥ prāk svadehād yamayor ajāyata / (18.1) Par.?
taṃ vai hiraṇyakaśipuṃ viduḥ prajā yaṃ taṃ hiraṇyākṣam asūta sāgrataḥ // (18.2) Par.?
cakre hiraṇyakaśipur dorbhyāṃ brahmavareṇa ca / (19.1) Par.?
vaśe sapālān lokāṃs trīn akutomṛtyur uddhataḥ // (19.2) Par.?
hiraṇyākṣo 'nujas tasya priyaḥ prītikṛd anvaham / (20.1) Par.?
gadāpāṇir divaṃ yāto yuyutsur mṛgayan raṇam // (20.2) Par.?
taṃ vīkṣya duḥsahajavaṃ raṇatkāñcananūpuram / (21.1) Par.?
vaijayantyā srajā juṣṭam aṃsanyastamahāgadam // (21.2) Par.?
manovīryavarotsiktam asṛṇyam akutobhayam / (22.1) Par.?
bhītā nililyire devās tārkṣyatrastā ivāhayaḥ // (22.2) Par.?
sa vai tirohitān dṛṣṭvā mahasā svena daityarāṭ / (23.1) Par.?
sendrān devagaṇān kṣībān apaśyan vyanadad bhṛśam // (23.2) Par.?
tato nivṛttaḥ krīḍiṣyan gambhīraṃ bhīmanisvanam / (24.1) Par.?
vijagāhe mahāsattvo vārdhiṃ matta iva dvipaḥ // (24.2) Par.?
tasmin praviṣṭe varuṇasya sainikā yādogaṇāḥ sannadhiyaḥ sasādhvasāḥ / (25.1) Par.?
ahanyamānā api tasya varcasā pradharṣitā dūrataraṃ pradudruvuḥ // (25.2) Par.?
sa varṣapūgān udadhau mahābalaś caran mahormīñchvasaneritān muhuḥ / (26.1) Par.?
maurvyābhijaghne gadayā vibhāvarīm āsedivāṃs tāta purīṃ pracetasaḥ // (26.2) Par.?
tatropalabhyāsuralokapālakaṃ yādogaṇānām ṛṣabhaṃ pracetasam / (27.1) Par.?
smayan pralabdhuṃ praṇipatya nīcavaj jagāda me dehy adhirāja saṃyugam // (27.2) Par.?
tvaṃ lokapālo 'dhipatir bṛhacchravā vīryāpaho durmadavīramāninām / (28.1) Par.?
vijitya loke 'khiladaityadānavān yad rājasūyena purāyajat prabho // (28.2) Par.?
sa evam utsiktamadena vidviṣā dṛḍhaṃ pralabdho bhagavān apāṃ patiḥ / (29.1) Par.?
roṣaṃ samutthaṃ śamayan svayā dhiyā vyavocad aṅgopaśamaṃ gatā vayam // (29.2) Par.?
paśyāmi nānyaṃ puruṣāt purātanād yaḥ saṃyuge tvāṃ raṇamārgakovidam / (30.1) Par.?
ārādhayiṣyaty asurarṣabhehi taṃ manasvino yaṃ gṛṇate bhavādṛśāḥ // (30.2) Par.?
taṃ vīram ārād abhipadya vismayaḥ śayiṣyase vīraśaye śvabhir vṛtaḥ / (31.1) Par.?
yas tvadvidhānām asatāṃ praśāntaye rūpāṇi dhatte sadanugrahecchayā // (31.2) Par.?
Duration=0.14489889144897 secs.