Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Kaṭhopaniṣad
Ṛgveda
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Āryāsaptaśatī

Atharvaveda (Paippalāda)
AVP, 1, 44, 4.2 te sarve apy apātayann āheyam arasaṃ viṣam //
AVP, 1, 93, 4.2 tīkṣṇābhir abhribhiḥ khātaḥ sa cakarthārasaṃ viṣam //
AVP, 4, 17, 3.2 tasyāgre arasaṃ viṣaṃ tatas tavārasaṃ viṣam //
AVP, 4, 17, 3.2 tasyāgre arasaṃ viṣaṃ tatas tavārasaṃ viṣam //
AVP, 4, 17, 4.1 arasārasaṃ tvākaraṃ vadhre vadhriṃ tvākaram /
AVP, 4, 17, 4.1 arasārasaṃ tvākaraṃ vadhre vadhriṃ tvākaram /
AVP, 4, 19, 4.0 ālvantaruṭaṃ viṣaṃ vidārī karambho arasaṃ viṣam //
AVP, 4, 19, 5.0 vār ugram arasaṃ viṣam agniś ca viśvacarṣaṇiḥ //
AVP, 4, 21, 1.1 khananti tvā taimātā dāsā arasabāhavaḥ /
AVP, 4, 21, 1.2 dāsy asi prakrīr asy utkhātam arasaṃ viṣam //
AVP, 5, 3, 1.2 udāyan raśmibhir hantūdāyann arasāṁ akaḥ //
AVP, 5, 3, 2.2 nimrocan raśmibhir hantu nimrocann arasāṁ akaḥ //
AVP, 5, 24, 1.2 kṛṇomi satyam ūtaye arasāḥ santu kṛtvarīḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 27, 1.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 2.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 3.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 4.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 5.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 6.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 31, 3.1 algaṇḍūn hanmi mahatā vadhena dūnā adūnā arasā abhūvan /
AVŚ, 4, 6, 1.2 sa somaṃ prathamaḥ papau sa cakārārasaṃ viṣam //
AVŚ, 4, 6, 6.1 arasas ta iṣo śalyo 'tho te arasaṃ viṣam /
AVŚ, 4, 6, 6.1 arasas ta iṣo śalyo 'tho te arasaṃ viṣam /
AVŚ, 4, 6, 6.2 utārasasya vṛkṣasya dhanuṣ ṭe arasārasam //
AVŚ, 4, 6, 6.2 utārasasya vṛkṣasya dhanuṣ ṭe arasārasam //
AVŚ, 4, 6, 6.2 utārasasya vṛkṣasya dhanuṣ ṭe arasārasam //
AVŚ, 4, 7, 2.1 arasaṃ prācyaṃ viṣam arasaṃ yad udīcyam /
AVŚ, 4, 7, 2.1 arasaṃ prācyaṃ viṣam arasaṃ yad udīcyam /
AVŚ, 4, 18, 1.2 kṛṇomi satyam ūtaye 'rasāḥ santu kṛtvarīḥ //
AVŚ, 5, 4, 9.2 yakṣmaṃ ca sarvaṃ nāśaya takmānaṃ cārasaṃ kṛdhi //
AVŚ, 5, 8, 6.2 tanūpānaṃ paripāṇaṃ kṛṇvānā yad upocire sarvaṃ tad arasaṃ kṛdhi //
AVŚ, 5, 13, 7.2 vidma vaḥ sarvato bandhv arasāḥ kiṃ kariṣyatha //
AVŚ, 5, 13, 8.2 prataṅkaṃ dadruṣīṇāṃ sarvāsām arasam viṣam //
AVŚ, 5, 13, 10.2 tābuvenārasaṃ viṣam //
AVŚ, 5, 13, 11.2 tastuvenārasaṃ viṣam //
AVŚ, 5, 16, 1.1 yady ekavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 2.1 yadi dvivṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 3.1 yadi trivṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 4.1 yadi caturvṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 5.1 yadi pañcavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 6.1 yadi ṣaḍvṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 7.1 yadi saptavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 8.1 yady aṣṭavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 9.1 yadi navavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 10.1 yadi daśavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 22, 2.2 adhā hi takmann araso hi bhūyā adhā nyaṅṅ adharān vā parehi //
AVŚ, 6, 29, 3.3 yathā yamasya tvā gṛhe 'rasaṃ praticākaśān ābhūkaṃ praticākaśān //
AVŚ, 6, 100, 3.2 divas pṛthivyāḥ sambhūtā sā cakarthārasaṃ viṣam //
AVŚ, 6, 138, 3.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram /
AVŚ, 6, 138, 3.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram /
AVŚ, 7, 56, 3.2 arbhasya tṛpradaṃśino maśakasyārasaṃ viṣam //
AVŚ, 7, 56, 5.1 arasasya śarkoṭasya nīcīnasyopasarpataḥ /
AVŚ, 7, 56, 7.2 sarve bhala bravātha śārkoṭam arasaṃ viṣam //
AVŚ, 9, 2, 10.2 nirindriyā arasāḥ santu sarve mā te jīviṣuḥ katamac canāhaḥ //
AVŚ, 10, 4, 3.2 udaplutam iva dārv ahīnām arasaṃ viṣaṃ vār ugram //
AVŚ, 10, 4, 4.2 udaplutam iva dārv ahīnām arasaṃ viṣaṃ vār ugram //
AVŚ, 10, 4, 8.2 asmin kṣetre dvāv ahī strī ca pumāṃś ca tāv ubhāv arasā //
AVŚ, 10, 4, 9.1 arasāsa ihāhayo ye anti ye ca dūrake /
AVŚ, 11, 10, 17.2 tanūpānaṃ paripāṇaṃ kṛṇvānā yad upocire sarvaṃ tad arasaṃ kṛdhi //
AVŚ, 19, 35, 5.2 sarvāṃstān viśvabheṣajo 'rasāṁ jaṅgiḍas karat //
Kauśikasūtra
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
Kaṭhopaniṣad
KaṭhUp, 3, 15.1 aśabdam asparśam arūpam avyayaṃ tathārasaṃ nityam agandhavacca yat /
Ṛgveda
ṚV, 1, 191, 16.2 vṛścikasyārasaṃ viṣam arasaṃ vṛścika te viṣam //
ṚV, 1, 191, 16.2 vṛścikasyārasaṃ viṣam arasaṃ vṛścika te viṣam //
Mahābhārata
MBh, 12, 231, 17.1 aśabdasparśarūpaṃ tad arasāgandham avyayam /
Liṅgapurāṇa
LiPur, 2, 9, 53.2 abhivadanti sthūlamanantaṃ mahāścaryam adīrgham alohitam amastakam āsāyam ata evopurānasamasaṃgam agandham arasam acakṣuṣkam aśrotram avāṅmano 'tejaskam apramāṇam anusukham anāmagotram amaram ajaram anāmayam amṛtam oṃśabdam amṛtam asaṃvṛtam apūrvam anaparam anantam abāhyaṃ tad aśnāti kiṃcana na tad aśnāti kiṃcana //
Matsyapurāṇa
MPur, 116, 21.1 sa tām arasapānīyāṃ satāragaganāmalām /
Suśrutasaṃhitā
Su, Ka., 1, 38.2 aṣṭhīlāvattato jihvā bhavatyarasavedinī //
Bhāratamañjarī
BhāMañj, 1, 1247.2 vilāsamarasaṃ bheje tatsaṃgamamahotsavam //
Āryāsaptaśatī
Āsapt, 1, 54.2 arasā sālaṅkṛtir api na rocate śālabhañjīva //