Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 61, 7.2 arājakaṃ hi no rāṣṭraṃ na vināśam avāpnuyāt //
Rām, Ay, 61, 8.1 nārājake janapade vidyunmālī mahāsvanaḥ /
Rām, Ay, 61, 9.1 nārājake janapade bījamuṣṭiḥ prakīryate /
Rām, Ay, 61, 9.2 nārājake pituḥ putro bhāryā vā vartate vaśe //
Rām, Ay, 61, 10.1 arājake dhanaṃ nāsti nāsti bhāryāpy arājake /
Rām, Ay, 61, 10.1 arājake dhanaṃ nāsti nāsti bhāryāpy arājake /
Rām, Ay, 61, 10.2 idam atyāhitaṃ cānyat kutaḥ satyam arājake //
Rām, Ay, 61, 11.1 nārājake janapade kārayanti sabhāṃ narāḥ /
Rām, Ay, 61, 12.1 nārājake janapade yajñaśīlā dvijātayaḥ /
Rām, Ay, 61, 13.1 nārājake janapade prabhūtanaṭanartakāḥ /
Rām, Ay, 61, 14.1 nārājake janapade siddhārthā vyavahāriṇaḥ /
Rām, Ay, 61, 15.1 nārājake janapade vāhanaiḥ śīghragāmibhiḥ /
Rām, Ay, 61, 16.1 nārājake janapade dhanavantaḥ surakṣitāḥ /
Rām, Ay, 61, 17.1 nārājake janapade vaṇijo dūragāminaḥ /
Rām, Ay, 61, 18.1 nārājake janapade caraty ekacaro vaśī /
Rām, Ay, 61, 19.1 nārājake janapade yogakṣemaṃ pravartate /
Rām, Ay, 61, 19.2 na cāpy arājake senā śatrūn viṣahate yudhi //
Rām, Ay, 61, 20.2 agopālā yathā gāvas tathā rāṣṭram arājakam //
Rām, Ay, 61, 21.1 nārājake janapade svakaṃ bhavati kasyacit /