Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Daśakumāracarita
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṭikanikayātrā
Garuḍapurāṇa
Rājanighaṇṭu
Śivapurāṇa
Haribhaktivilāsa

Atharvaveda (Śaunaka)
AVŚ, 7, 88, 1.1 apehy arir asy arir vā asi viṣe viṣam apṛkthā viṣam id vā apṛkthāḥ /
AVŚ, 7, 88, 1.1 apehy arir asy arir vā asi viṣe viṣam apṛkthā viṣam id vā apṛkthāḥ /
AVŚ, 13, 1, 29.1 hantv enān pradahatv arir yo naḥ pṛtanyati /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 4, 13.2 sam arir vidām //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 4, 15.0 tasya dvitīyām uddhṛtya viśvo hyanyo arirājagāmeti //
Ṛgveda
ṚV, 1, 150, 1.1 puru tvā dāśvān voce 'rir agne tava svid ā /
ṚV, 8, 51, 9.1 yasyāyaṃ viśva āryo dāsaḥ śevadhipā ariḥ /
ṚV, 9, 79, 3.1 uta svasyā arātyā arir hi ṣa utānyasyā arātyā vṛko hi ṣaḥ /
Mahābhārata
MBh, 2, 22, 13.1 akṣataḥ śastrasampanno jitāriḥ saha rājabhiḥ /
MBh, 2, 50, 24.1 alpo 'pi hyarir atyantaṃ vardhamānaparākramaḥ /
MBh, 3, 98, 24.1 tato hatāriḥ sagaṇaḥ sukhaṃ vai praśādhi kṛtsnaṃ tridivaṃ diviṣṭhaḥ /
MBh, 3, 120, 21.1 asmatpramuktair viśikhair jitāris tato mahīṃ bhokṣyati dharmarājaḥ /
MBh, 3, 152, 21.2 vigāhya tāṃ puṣkariṇīṃ jitāriḥ kāmāya jagrāha tato 'mbujāni //
MBh, 7, 133, 55.2 jayed etān raṇe ko nu śakratulyabalo 'pyariḥ //
MBh, 8, 15, 26.1 prahitāṃs tān prayatnena chittvā drauṇer iṣūn ariḥ /
MBh, 9, 32, 20.2 nihatāriḥ svakāṃ dīptāṃ śriyaṃ prāpto na saṃśayaḥ //
MBh, 12, 59, 43.2 arir mitram udāsīna ityete 'pyanuvarṇitāḥ //
MBh, 12, 81, 8.2 ariśca mitraṃ bhavati mitraṃ cāpi praduṣyati //
MBh, 12, 283, 27.2 nirguṇo yo hi durbuddhir ātmanaḥ so 'rir ucyate //
MBh, 12, 335, 66.1 tataḥ parivṛto brahmā hatārir vedasatkṛtaḥ /
Rāmāyaṇa
Rām, Ay, 90, 18.2 samprāpto 'yam arir vīra bharato vadhya eva me //
Rām, Ār, 33, 9.2 tridaśārir munīndraghno daśaśīrṣa ivādrirāṭ //
Rām, Ki, 27, 9.2 sugrīva iva śāntārir dhārābhir abhiṣicyate //
Rām, Ki, 27, 37.2 vijitāriḥ sadāraś ca rājye mahati ca sthitaḥ //
Rām, Yu, 12, 15.2 ariḥ prāṇān parityajya rakṣitavyaḥ kṛtātmanā //
Rām, Yu, 59, 4.2 ratham āsthāya śakrārir abhidudrāva vānarān //
Rām, Yu, 59, 79.2 cukopa tridaśendrārir jagrāha niśitaṃ śaram //
Rām, Yu, 60, 12.2 jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ //
Rām, Yu, 78, 45.1 praśāntapīḍābahulo vinaṣṭāriḥ praharṣavān /
Saundarānanda
SaundĀ, 2, 41.1 tenārirapi duḥkhārto nātyāji śaraṇāgataḥ /
SaundĀ, 13, 46.2 arirmitramukheneva priyavākkaluṣāśayaḥ //
SaundĀ, 17, 40.2 camūmukhasthān dhṛtakārmukāṃstrīnarīnivāristribhirāyasāgraiḥ //
Bodhicaryāvatāra
BoCA, 6, 109.1 kṣamāsiddhyāśayo nāsya tena pūjyo na cedariḥ /
Daśakumāracarita
DKCar, 2, 2, 371.1 amarṣaṇaścāṅgarājo yāvadariḥ pāragrāmikaṃ vidhim ācikīrṣati tāvatsvayameva prākāraṃ nirbhidya pratyāsannānapi sahāyān apratīkṣamāṇo nirgatyābhyadhikabalena vidviṣā mahati samparāye bhinnavarmā siṃhavarmā balādagṛhyata //
Kumārasaṃbhava
KumSaṃ, 3, 9.1 prasīda viśrāmyatu vīra vajraṃ śarair madīyaiḥ katamaḥ surāriḥ /
Liṅgapurāṇa
LiPur, 1, 95, 6.1 stuvantaṃ prāha devāriḥ pradahanniva pāpadhīḥ /
LiPur, 1, 98, 96.1 pavitrapāṇiḥ pāpārirmaṇipūro manogatiḥ /
LiPur, 1, 98, 153.2 kālabhakṣaḥ kalaṅkāriḥ kaṅkaṇīkṛtavāsukiḥ //
LiPur, 2, 51, 13.1 prādurāsīt sureśārir dudrāva ca vṛṣāntakaḥ /
Matsyapurāṇa
MPur, 163, 94.1 devārirditijo vīro nṛsiṃhaṃ samupādravat /
Nāradasmṛti
NāSmṛ, 2, 1, 173.2 vibrūyād bāndhavaḥ snehād vairaniryātanād ariḥ //
Suśrutasaṃhitā
Su, Ka., 1, 43.2 dadhnā dūṣīviṣāriśca peyo vā madhusaṃyutaḥ //
Viṣṇupurāṇa
ViPur, 5, 33, 35.2 jagrāha daityacakrārirhariścakraṃ sudarśanam //
Yājñavalkyasmṛti
YāSmṛ, 1, 346.1 arir mitram udāsīno 'nantaras tatparaḥ paraḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 26.1 ato viparyastaguṇena rājñā tādṛgvidho 'ris tv abhiyuktamātraḥ /
Garuḍapurāṇa
GarPur, 1, 15, 93.1 duṣṭāsuranihantā ca śambarāristathaiva ca /
GarPur, 1, 45, 12.2 sagadaḥ sāriḥ padmaśaṅkhinnamonamaḥ //
GarPur, 1, 87, 4.1 viśvabhugvāmadevendro bāṣkalistadarirhyabhūt /
Rājanighaṇṭu
RājNigh, Mūl., 111.1 lohadrāvī tailakandaḥ kaṭūṣṇo vātāpasmārāpahārī viṣāriḥ /
RājNigh, Śālm., 1.2 pāribhadro 'tha khadiras tridhāriḥ khādiraḥ smṛtaḥ //
RājNigh, Śālm., 30.1 ariḥ saṃdānikā dālā jñeyā khadirapattrikā /
RājNigh, Śālm., 30.2 ariḥ kaṣāyakaṭukā tiktā raktārtipittanut //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 2.2 kimandhakārirbhagavān pinākī kasyānvaye vīryavataḥ pṛthivyām /
Haribhaktivilāsa
HBhVil, 1, 110.2 arir mitraṃ viṣṃ pathyam adharmo dharmatāṃ vrajet /
HBhVil, 1, 208.2 susiddho grahamātreṇa arir mūlanikṛntanaḥ //
HBhVil, 1, 210.2 tatsusiddhas triguṇitāt sādhyārir hanti gotrajān //
HBhVil, 1, 212.2 tatsusiddhas tu patnīghnas tadarir hanti sādhakam //