Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 10.1 mahorasko maheṣvāso gūḍhajatrur ariṃdamaḥ /
Rām, Bā, 15, 4.1 sa hi tepe tapas tīvraṃ dīrghakālam ariṃdama /
Rām, Bā, 23, 1.1 tataḥ prabhāte vimale kṛtāhnikam ariṃdamau /
Rām, Bā, 23, 23.1 etau janapadau sphītau dīrghakālam ariṃdama /
Rām, Bā, 25, 6.1 evam uktvā dhanurmadhye baddhvā muṣṭim ariṃdamaḥ /
Rām, Bā, 28, 17.1 muhūrtam atha viśrāntau rājaputrāv ariṃdamau /
Rām, Bā, 29, 1.1 atha tau deśakālajñau rājaputrāv ariṃdamau /
Rām, Bā, 29, 6.2 rarakṣatur munivaraṃ viśvāmitram ariṃdamau //
Rām, Bā, 36, 7.2 janayiṣyati devānāṃ senāpatim ariṃdamam //
Rām, Bā, 39, 4.1 pitāmahavacaḥ śrutvā trayastriṃśad ariṃdama /
Rām, Bā, 43, 13.1 yac ca gaṅgāvataraṇaṃ tvayā kṛtam ariṃdama /
Rām, Bā, 44, 4.2 uvāca rāghavo vākyaṃ kṛtāhnikam ariṃdamaḥ //
Rām, Bā, 50, 17.1 rājābhūd eṣa dharmātmā dīrghakālam ariṃdamaḥ /
Rām, Bā, 52, 12.1 na parityāgam arheyaṃ matsakāśād ariṃdama /
Rām, Ay, 16, 29.2 nābhinandati durdharṣo yathāpuram ariṃdamaḥ //
Rām, Ay, 38, 13.2 lājair avakariṣyanti praviśantāv ariṃdamau //
Rām, Ay, 47, 23.2 putreṇa kim aputrāyā mayā kāryam ariṃdama //
Rām, Ay, 49, 1.1 uṣitvā rajanīṃ tatra rājaputrāv ariṃdamau /
Rām, Ay, 50, 14.2 ājahāra tataś cakre parṇaśālām ariṃdamaḥ //
Rām, Ay, 98, 11.2 pratapantam ivādityaṃ rājye sthitam ariṃdamam //
Rām, Ay, 98, 39.1 na mayā śāsanaṃ tasya tyaktuṃ nyāyyam ariṃdama /
Rām, Ay, 98, 41.1 ko hi syād īdṛśo loke yādṛśas tvam ariṃdama /
Rām, Ār, 4, 20.2 rathena hariyuktena yayau divam ariṃdamaḥ //
Rām, Ār, 10, 27.2 tatrāpi nyavasad rāmaḥ kaṃcit kālam ariṃdamaḥ //
Rām, Ār, 11, 8.1 draṣṭuṃ bhavantam āyātau śuśrūṣārtham ariṃdamau /
Rām, Ār, 12, 8.2 vaidehyā cānayā rāma vatsyasi tvam ariṃdama //
Rām, Ār, 13, 14.2 adityāṃ jajñire devās trayastriṃśad ariṃdama //
Rām, Ār, 13, 16.2 danus tv ajanayat putram aśvagrīvam ariṃdama //
Rām, Ār, 13, 33.2 jaṭāyur iti māṃ viddhi śyenīputram ariṃdama //
Rām, Ār, 15, 30.1 priyābhibhāṣī madhuro dīrghabāhur ariṃdamaḥ /
Rām, Ār, 49, 33.2 vāmabāhūn daśa tadā vyapāharad ariṃdamaḥ //
Rām, Ār, 68, 19.2 yāvat sūryaḥ pratapati sahasrāṃśur ariṃdama //
Rām, Ki, 3, 25.2 vākyajñaṃ madhurair vākyaiḥ snehayuktam ariṃdamam //
Rām, Ki, 5, 14.1 tato hanūmān saṃtyajya bhikṣurūpam ariṃdamaḥ /
Rām, Ki, 6, 5.2 aham ānīya dāsyāmi tava bhāryām ariṃdama //
Rām, Ki, 7, 3.1 satyaṃ tu pratijānāmi tyaja śokam ariṃdama /
Rām, Ki, 22, 22.1 māsyāmitrair gataṃ gaccher mā śatrubhir ariṃdama /
Rām, Ki, 24, 38.1 visarjayainān prabalān yathocitam ariṃdama /
Rām, Ki, 28, 14.2 tad idaṃ vīra kāryaṃ te kālātītam ariṃdama //
Rām, Ki, 30, 33.1 eṣa rāmānujaḥ prāptas tvatsakāśam ariṃdamaḥ /
Rām, Ki, 34, 22.2 adya tvām upayāsyanti jahi kopam ariṃdama /
Rām, Ki, 35, 6.2 tādṛśaṃ vikramaṃ vīra pratikartum ariṃdama //
Rām, Ki, 39, 6.2 abhipretam anuṣṭhātuṃ tava śakṣyanty ariṃdama //
Rām, Ki, 55, 21.2 iccheyaṃ parvatād asmād avatartum ariṃdamāḥ //
Rām, Ki, 63, 15.1 tatastān harivṛddhāṃśca tacca sainyam ariṃdamaḥ /
Rām, Ki, 63, 16.2 kaḥ kariṣyati sugrīvaṃ satyasaṃdham ariṃdamam //
Rām, Ki, 64, 24.2 api caitasya kāryasya bhavānmūlam ariṃdama //
Rām, Su, 19, 24.1 apaneṣyati māṃ bhartā tvattaḥ śīghram ariṃdamaḥ /
Rām, Su, 37, 19.1 yadi vā manyase vīra vasaikāham ariṃdama /
Rām, Su, 44, 27.2 saṃjātaroṣau durdharṣāvutpetatur ariṃdamau //
Rām, Su, 46, 12.1 nānāśastraiśca saṃgrāme vaiśāradyam ariṃdama /
Rām, Su, 46, 44.1 tatastaṃ rākṣasā dṛṣṭvā nirviceṣṭam ariṃdamam /
Rām, Su, 56, 17.1 rāmasya ca mayā sāhye vartitavyam ariṃdama /
Rām, Su, 65, 27.1 tāvubhau naraśārdūlau rājaputrāvariṃdamau /
Rām, Su, 66, 3.1 yadi vā manyase vīra vasaikāham ariṃdama /
Rām, Su, 66, 28.1 nivṛttavanavāsaṃ ca tvayā sārdham ariṃdamam /
Rām, Yu, 7, 10.1 svabalaṃ samupāśritya nītā vaśam ariṃdama /
Rām, Yu, 31, 20.2 rāvaṇasya purīṃ laṅkām āsedatur ariṃdamau //
Rām, Yu, 40, 24.1 saha śūrair harigaṇair labdhasaṃjñāvariṃdamau /
Rām, Yu, 47, 26.1 pratyuvāca tato rāmo vibhīṣaṇam ariṃdamam /
Rām, Yu, 48, 61.1 evaṃ bruvāṇaṃ saṃrabdhaṃ kumbhakarṇam ariṃdamam /
Rām, Yu, 52, 28.1 prīto nāma tato bhūtvā bhṛtyānāṃ tvam ariṃdama /
Rām, Yu, 55, 93.1 sa dadarśa mahātmānaṃ kirīṭinam ariṃdamam /
Rām, Yu, 60, 9.2 jagāma sahasā tatra yatra yuddham ariṃdamaḥ //
Rām, Yu, 60, 19.1 sa samprāpya mahātejā yuddhabhūmim ariṃdamaḥ /
Rām, Yu, 63, 39.1 tvām evaikaṃ mahābāhuṃ śūlahastam ariṃdamam /
Rām, Yu, 70, 9.1 udbhrāntacittastāṃ dṛṣṭvā viṣaṇṇo 'ham ariṃdama /
Rām, Yu, 72, 32.1 sa samprāpya dhanuṣpāṇir māyāyogam ariṃdama /
Rām, Yu, 73, 17.2 dharaṇīdharasaṃkāśo mahāvṛkṣam ariṃdamaḥ //
Rām, Yu, 78, 5.1 muktam indrajitā tat tu śaravarṣam ariṃdamaḥ /
Rām, Yu, 85, 4.1 uvāca ca samīpasthaṃ mahodaram ariṃdamam /
Rām, Yu, 87, 10.2 padmapatraviśālākṣaṃ dīrghabāhum ariṃdamam //
Rām, Yu, 89, 11.3 mā viṣādaṃ kṛtvā vīra saprāṇo 'yam ariṃdama //
Rām, Yu, 101, 4.2 kuśalaṃ cāha siddhārtho hataśatrur ariṃdamaḥ //
Rām, Yu, 109, 1.1 tāṃ rātrim uṣitaṃ rāmaṃ sukhotthitam ariṃdamam /
Rām, Yu, 116, 5.2 nānvetum utsahe deva tava mārgam ariṃdama //
Rām, Utt, 4, 14.2 madhukaiṭabhasaṃkāśau babhūvatur ariṃdamau //
Rām, Utt, 10, 31.1 kumbhakarṇāya tu varaṃ prayacchantam ariṃdama /
Rām, Utt, 25, 4.2 dadarśa svasutaṃ tatra meghanādam ariṃdamam //
Rām, Utt, 26, 27.2 tena satyena māṃ rājanmoktum arhasyariṃdama //
Rām, Utt, 26, 36.1 āyāntī tena dṛṣṭāsmi tvatsakāśam ariṃdama /
Rām, Utt, 70, 16.2 vindhyaśaivalayor madhye rājyaṃ prādād ariṃdama //
Rām, Utt, 73, 5.1 prabhāte kālyam utthāya kṛtvāhnikam ariṃdamaḥ /