Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1083
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato nārāyaṇo viṣṇur niyuktaḥ surasattamaiḥ / (1.1) Par.?
jānann api surān evaṃ ślakṣṇaṃ vacanam abravīt // (1.2) Par.?
upāyaḥ ko vadhe tasya rākṣasādhipateḥ surāḥ / (2.1) Par.?
yam ahaṃ taṃ samāsthāya nihanyām ṛṣikaṇṭakam // (2.2) Par.?
evam uktāḥ surāḥ sarve pratyūcur viṣṇum avyayam / (3.1) Par.?
mānuṣīṃ tanum āsthāya rāvaṇaṃ jahi saṃyuge // (3.2) Par.?
sa hi tepe tapas tīvraṃ dīrghakālam ariṃdama / (4.1) Par.?
yena tuṣṭo 'bhavad brahmā lokakṛl lokapūjitaḥ // (4.2) Par.?
saṃtuṣṭaḥ pradadau tasmai rākṣasāya varaṃ prabhuḥ / (5.1) Par.?
nānāvidhebhyo bhūtebhyo bhayaṃ nānyatra mānuṣāt // (5.2) Par.?
avajñātāḥ purā tena varadānena mānavāḥ / (6.1) Par.?
tasmāt tasya vadho dṛṣṭo mānuṣebhyaḥ paraṃtapa // (6.2) Par.?
ity etad vacanaṃ śrutvā surāṇāṃ viṣṇur ātmavān / (7.1) Par.?
pitaraṃ rocayāmāsa tadā daśarathaṃ nṛpam // (7.2) Par.?
sa cāpy aputro nṛpatis tasmin kāle mahādyutiḥ / (8.1) Par.?
ayajat putriyām iṣṭiṃ putrepsur arisūdanaḥ // (8.2) Par.?
tato vai yajamānasya pāvakād atulaprabham / (9.1) Par.?
prādurbhūtaṃ mahad bhūtaṃ mahāvīryaṃ mahābalam // (9.2) Par.?
kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam / (10.1) Par.?
snigdhaharyakṣatanujaśmaśrupravaramūrdhajam // (10.2) Par.?
śubhalakṣaṇasampannaṃ divyābharaṇabhūṣitam / (11.1) Par.?
śailaśṛṅgasamutsedhaṃ dṛptaśārdūlavikramam // (11.2) Par.?
divākarasamākāraṃ dīptānalaśikhopamam / (12.1) Par.?
taptajāmbūnadamayīṃ rājatāntaparicchadām // (12.2) Par.?
divyapāyasasampūrṇāṃ pātrīṃ patnīm iva priyām / (13.1) Par.?
pragṛhya vipulāṃ dorbhyāṃ svayaṃ māyāmayīm iva // (13.2) Par.?
samavekṣyābravīd vākyam idaṃ daśarathaṃ nṛpam / (14.1) Par.?
prājāpatyaṃ naraṃ viddhi mām ihābhyāgataṃ nṛpa // (14.2) Par.?
tataḥ paraṃ tadā rājā pratyuvāca kṛtāñjaliḥ / (15.1) Par.?
bhagavan svāgataṃ te 'stu kim ahaṃ karavāṇi te // (15.2) Par.?
atho punar idaṃ vākyaṃ prājāpatyo naro 'bravīt / (16.1) Par.?
rājann arcayatā devān adya prāptam idaṃ tvayā // (16.2) Par.?
idaṃ tu naraśārdūla pāyasaṃ devanirmitam / (17.1) Par.?
prajākaraṃ gṛhāṇa tvaṃ dhanyam ārogyavardhanam // (17.2) Par.?
bhāryāṇām anurūpāṇām aśnīteti prayaccha vai / (18.1) Par.?
tāsu tvaṃ lapsyase putrān yadarthaṃ yajase nṛpa // (18.2) Par.?
tatheti nṛpatiḥ prītaḥ śirasā pratigṛhya tām / (19.1) Par.?
pātrīṃ devānnasampūrṇāṃ devadattāṃ hiraṇmayīm // (19.2) Par.?
abhivādya ca tad bhūtam adbhutaṃ priyadarśanam / (20.1) Par.?
mudā paramayā yuktaś cakārābhipradakṣiṇam // (20.2) Par.?
tato daśarathaḥ prāpya pāyasaṃ devanirmitam / (21.1) Par.?
babhūva paramaprītaḥ prāpya vittam ivādhanaḥ // (21.2) Par.?
tatas tad adbhutaprakhyaṃ bhūtaṃ paramabhāsvaram / (22.1) Par.?
saṃvartayitvā tat karma tatraivāntaradhīyata // (22.2) Par.?
harṣaraśmibhir udyotaṃ tasyāntaḥpuram ābabhau / (23.1) Par.?
śāradasyābhirāmasya candrasyeva nabho'ṃśubhiḥ // (23.2) Par.?
so 'ntaḥpuraṃ praviśyaiva kausalyām idam abravīt / (24.1) Par.?
pāyasaṃ pratigṛhṇīṣva putrīyaṃ tv idam ātmanaḥ // (24.2) Par.?
kausalyāyai narapatiḥ pāyasārdhaṃ dadau tadā / (25.1) Par.?
ardhād ardhaṃ dadau cāpi sumitrāyai narādhipaḥ // (25.2) Par.?
kaikeyyai cāvaśiṣṭārdhaṃ dadau putrārthakāraṇāt / (26.1) Par.?
pradadau cāvaśiṣṭārdhaṃ pāyasasyāmṛtopamam // (26.2) Par.?
anucintya sumitrāyai punar eva mahīpatiḥ / (27.1) Par.?
evaṃ tāsāṃ dadau rājā bhāryāṇāṃ pāyasaṃ pṛthak // (27.2) Par.?
tās tv etat pāyasaṃ prāpya narendrasyottamāḥ striyaḥ / (28.1) Par.?
sammānaṃ menire sarvāḥ praharṣoditacetasaḥ // (28.2) Par.?
Duration=0.19088888168335 secs.