Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Sāmavidhānabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasamañjarī
Rasaratnākara
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Haṃsadūta
Mugdhāvabodhinī
Rasataraṅgiṇī
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 8, 11, 4.0 anārto ha vā ariṣṭo 'jītaḥ sarvato guptas trayyai vidyāyai rūpeṇa sarvā diśo 'nusaṃcaraty aindre loke pratiṣṭhito yasmā etā ṛtvig antataḥ kaṃsena caturgṛhītās tisra ājyāhutīr aindrīḥ prapadaṃ juhoti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 39.1 kutapānām ariṣṭaiḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
Arthaśāstra
ArthaŚ, 2, 25, 16.1 medakaprasannāsavāriṣṭamaireyamadhūnām //
ArthaŚ, 2, 25, 21.1 cikitsakapramāṇāḥ pratyekaśo vikārāṇām ariṣṭāḥ //
ArthaŚ, 2, 25, 35.1 kuṭumbinaḥ kṛtyeṣu śvetasurām auṣadhārthaṃ vāriṣṭam anyad vā kartuṃ labheran //
ArthaŚ, 14, 2, 11.1 gomayena tindukāriṣṭakalkena vā marditāṅgasya bhallātakarasānuliptasya māsikaḥ kuṣṭhayogaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 100.0 ariṣṭagauḍapūrve ca //
Carakasaṃhitā
Ca, Sū., 6, 39.1 pibet kṣaudrānvitaṃ cālpaṃ mādhvīkāriṣṭamambu vā /
Ca, Sū., 10, 20.2 durbalasya susaṃvṛddhaṃ vyādhiṃ sāriṣṭameva ca //
Ca, Sū., 13, 78.1 takrāriṣṭaprayogaśca rūkṣapānānnasevanam /
Ca, Sū., 21, 22.2 takrāriṣṭaprayogāśca prayogo mākṣikasya ca //
Ca, Sū., 21, 27.1 ariṣṭāṃścānupānārthe medomāṃsakaphāpahān /
Ca, Sū., 23, 17.2 ariṣṭānāṃ prayogaiśca yānti mehādayaḥ śamam //
Ca, Śār., 8, 31.2 vyapagatagarbhaśalyāṃ tu striyam āmagarbhāṃ surāsīdhvariṣṭamadhumadirāsavānām anyatamam agre sāmarthyataḥ pāyayed garbhakoṣṭhaśuddhyartham artivismaraṇārthaṃ praharṣaṇārthaṃ ca ataḥ paraṃ samprīṇanair balānurakṣibhir asnehasamprayuktair yavāgvādibhirvā tatkālayogibhir āhārair upacared doṣadhātukledaviśoṣaṇamātraṃ kālam /
Ca, Cik., 3, 241.1 paṭolāriṣṭapatrāṇi sośīraścaturaṅgulaḥ /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 5, 56.1 jayetkaphakṛtaṃ gulmaṃ kṣārāriṣṭāgnikarmabhiḥ /
Ca, Cik., 5, 60.1 prayojyā mārgaśuddhyarthamariṣṭāḥ kaphagulminām /
Ca, Cik., 5, 61.1 bastibhirguṭikācūrṇakṣārāriṣṭagaṇairapi /
Ca, Cik., 5, 161.3 ariṣṭayogāḥ siddhāśca grahaṇyarśaścikitsite //
Ca, Cik., 5, 186.2 sarpirbastirguṭikāścūrṇamariṣṭāśca sakṣārāḥ //
Mahābhārata
MBh, 1, 68, 75.5 ariṣṭair iva durbuddhiḥ kaṇvo vardhayitā pitā /
MBh, 1, 192, 7.209 preṣitā gacchatāriṣṭān asmān ākhyāta śauraye /
MBh, 1, 199, 9.15 yathā parabhṛtaḥ putrān ariṣṭā vardhayet sadā /
MBh, 2, 8, 14.2 aṅgo 'riṣṭaśca venaśca duḥṣantaḥ saṃjayo jayaḥ //
MBh, 3, 61, 3.2 arjunāriṣṭasaṃchannaṃ candanaiś ca saśālmalaiḥ //
MBh, 5, 128, 46.1 ariṣṭo dhenukaścaiva cāṇūraśca mahābalaḥ /
MBh, 5, 128, 46.2 aśvarājaśca nihataḥ kaṃsaścāriṣṭam ācaran //
MBh, 5, 152, 9.2 baddhāriṣṭā baddhakakṣyā baddhadhvajapatākinaḥ //
MBh, 12, 69, 47.1 karmārāriṣṭaśālāsu jvaled agniḥ samāhitaḥ /
Rāmāyaṇa
Rām, Ay, 37, 19.2 apasnāta ivāriṣṭaṃ praviveśa purottamam //
Rām, Ay, 88, 9.1 kāśmaryariṣṭavaraṇair madhūkais tilakais tathā /
Agnipurāṇa
AgniPur, 12, 20.1 ariṣṭavṛṣabhaṃ hatvā keśinaṃ hayarūpiṇam /
Amarakośa
AKośa, 2, 80.2 rakto 'sau madhuśigruḥ syādariṣṭaḥ phenilaḥ samau //
AKośa, 2, 110.2 ariṣṭaḥ sarvatobhadrahiṅguniryāsamālakāḥ //
AKośa, 2, 197.1 laśunaṃ gṛñjanāriṣṭamahākandarasonakāḥ /
AKośa, 2, 240.2 kāke tu karaṭāriṣṭabalipuṣṭasakṛtprajāḥ //
AKośa, 2, 640.1 daṇḍāhataṃ kālaśeyamariṣṭamapi gorasaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 22.2 nirgadān āsavāriṣṭasīdhumārdvīkamādhavān //
AHS, Sū., 3, 45.2 jāṅgalaṃ piśitaṃ yūṣān madhvariṣṭaṃ cirantanam //
AHS, Sū., 5, 70.2 yathādravyaguṇo 'riṣṭaḥ sarvamadyaguṇādhikaḥ //
AHS, Sū., 6, 75.2 paṭolasaptalāriṣṭaśārṅgaṣṭāvalgujāmṛtāḥ //
AHS, Sū., 14, 22.1 mastudaṇḍāhatāriṣṭacintāśodhanajāgaram /
AHS, Sū., 15, 16.1 guḍūcīpadmakāriṣṭadhānakāraktacandanam /
AHS, Śār., 2, 43.2 sāyaṃ pibed ariṣṭaṃ ca tathā sukṛtam āsavam //
AHS, Cikitsitasthāna, 5, 12.2 pittādiṣu viśeṣeṇa madhvariṣṭācchavāruṇīḥ //
AHS, Cikitsitasthāna, 5, 28.2 sārān ariṣṭagāyatrīśālabījakasaṃbhavān //
AHS, Cikitsitasthāna, 5, 53.1 pānaṃ samadhvariṣṭāśca tīkṣṇāḥ samadhumādhavāḥ /
AHS, Cikitsitasthāna, 5, 75.2 surāṃ samaṇḍāṃ mārdvīkam ariṣṭān sīdhumādhavān //
AHS, Cikitsitasthāna, 7, 35.1 śārkaraṃ madhu vā jīrṇam ariṣṭaṃ sīdhum eva vā /
AHS, Cikitsitasthāna, 7, 98.2 pitte sāmbho madhu kaphe mārdvīkāriṣṭamādhavam //
AHS, Cikitsitasthāna, 8, 47.1 takrāriṣṭaṃ pibejjātaṃ vyaktāmlakaṭu kāmataḥ /
AHS, Cikitsitasthāna, 8, 67.1 pakṣāt sa śīlito 'riṣṭaḥ karotyagniṃ nihanti ca /
AHS, Cikitsitasthāna, 8, 86.1 ariṣṭaṃ mastu pānīyaṃ pānīyaṃ vālpakaṃ śṛtam /
AHS, Cikitsitasthāna, 10, 18.1 madyayūṣarasāriṣṭamastupeyāpayo'nupaḥ /
AHS, Cikitsitasthāna, 10, 73.1 kṣāracūrṇāsavāriṣṭān mande snehātipānataḥ /
AHS, Cikitsitasthāna, 10, 78.1 snehāsavasurāriṣṭacūrṇakvāthahitāśanaiḥ /
AHS, Cikitsitasthāna, 12, 1.4 snigdhasya sarṣapāriṣṭanikumbhākṣakarañjajaiḥ //
AHS, Cikitsitasthāna, 12, 14.1 madhvariṣṭāsavā jīrṇāḥ sīdhuḥ pakvarasodbhavaḥ /
AHS, Cikitsitasthāna, 12, 18.1 padmakāśmantakāriṣṭacandanāgurudīpyakaiḥ /
AHS, Cikitsitasthāna, 14, 101.1 gūḍhamāṃsaṃ jayed gulmaṃ kṣārāriṣṭāgnikarmabhiḥ /
AHS, Cikitsitasthāna, 14, 109.1 yojayed āsavāriṣṭān nigadān mārgaśuddhaye /
AHS, Cikitsitasthāna, 14, 114.2 vastikṣārāsavāriṣṭaguṭikāpathyabhojanaiḥ //
AHS, Cikitsitasthāna, 15, 69.2 dadyād ariṣṭān kṣārāṃśca kaphastyānasthirodare //
AHS, Cikitsitasthāna, 15, 72.2 madirādadhimaṇḍoṣṇajalāriṣṭasurāsavaiḥ //
AHS, Cikitsitasthāna, 15, 74.1 jayed ariṣṭagomūtracūrṇāyaskṛtipānataḥ /
AHS, Cikitsitasthāna, 16, 56.1 mārdvīkāriṣṭayogāṃśca pibed yuktyāgnivṛddhaye /
AHS, Cikitsitasthāna, 17, 34.2 kṣāracūrṇāsavāriṣṭamūtratakrāṇi śīlayet //
AHS, Cikitsitasthāna, 21, 47.1 jāṅgalairaghṛtair māṃsair madhvambho'riṣṭapāyinaḥ /
AHS, Kalpasiddhisthāna, 2, 37.2 tam ariṣṭaṃ sthitaṃ māsaṃ pāyayet pakṣam eva vā //
AHS, Utt., 15, 14.2 asṛṅnimagnāriṣṭābhaṃ kṛṣṇam agnyābhadarśanam //
AHS, Utt., 30, 34.2 ślaiṣmikīṃ tilasaurāṣṭrīnikumbhāriṣṭasaindhavaiḥ //
AHS, Utt., 34, 54.2 yavānnam abhayāriṣṭaṃ sīdhu tailaṃ ca śīlayet //
Kūrmapurāṇa
KūPur, 1, 19, 5.1 nariṣyantaśca nābhāgo hyariṣṭaḥ kāruṣakastathā /
Liṅgapurāṇa
LiPur, 1, 65, 18.2 nariṣyantaś ca vai dhīmān nābhāgo'riṣṭa eva ca //
Matsyapurāṇa
MPur, 11, 41.1 ikṣvākuḥ kuśanābhaśca ariṣṭo dhṛṣṭa eva ca /
MPur, 69, 44.3 ariṣṭavargasahitānyabhitaḥ paripāṭhayet //
MPur, 173, 20.1 ariṣṭo baliputraśca variṣṭho'driśilāyudhaḥ /
Suśrutasaṃhitā
Su, Sū., 19, 18.1 madyapaśca maireyāriṣṭāsavasīdhusurāvikārān pariharet //
Su, Sū., 19, 28.1 sarṣapāriṣṭapatrābhyāṃ sarpiṣā lavaṇena ca /
Su, Sū., 44, 6.2 guḍūcyariṣṭatriphalārasena savyoṣamūtraṃ kaphaje pibettat //
Su, Sū., 45, 194.2 ariṣṭo dravyasaṃyogasaṃskārādadhiko guṇaiḥ //
Su, Sū., 45, 197.1 cikitsiteṣu vakṣyante 'riṣṭā rogaharāḥ pṛthak /
Su, Sū., 45, 197.2 ariṣṭāsavasīdhūnāṃ guṇān karmāṇi cādiśet //
Su, Sū., 46, 197.2 karañjakiṃśukāriṣṭaphalaṃ jantupramehanut //
Su, Sū., 46, 262.1 maṇḍūkaparṇīsaptalāsuniṣaṇṇakasuvarcalāpippalīguḍūcīgojihvākākamācīprapunnāḍāvalgujasatīnabṛhatīkaṇṭakārikāphalapaṭolavārtākukāravellakakaṭukikākevukorubūkaparpaṭakakirātatiktakarkoṭakāriṣṭakośātakīvetrakarīrāṭarūṣakārkapuṣpīprabhṛtīni //
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 6, 15.2 eṣa khalvariṣṭaḥ plīhāgniṣaṅgārśograhaṇīhṛt pāṇḍurogaśophakuṣṭhagulmodarakṛmiharo balavarṇakaraś ceti //
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 9, 28.1 tilvakāriṣṭapīlūnāṃ patrāṇyāragvadhasya ca /
Su, Cik., 9, 50.1 rodhrāriṣṭaṃ padmakaṃ raktasāraḥ saptāhvākṣau vṛkṣako bījakaś ca /
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 6.2 evaṃ sālasārādau nyagrodhādāvāragvadhādau cāriṣṭān kurvīta //
Su, Cik., 10, 7.1 āsavānato vakṣyāmaḥ palāśabhasmaparisrutasyoṣṇodakasya śītībhūtasya trayo bhāgā dvau phāṇitasyaikadhyam ariṣṭakalpena vidadhyāt evaṃ tilādīnāṃ kṣāreṣu sālasārādau nyagrodhādāvāragvadhādau mūtreṣu cāsavān vidadhyāt //
Su, Cik., 10, 16.2 surāmanthāsavāriṣṭāṃllehāṃścūrṇānyayaskṛtīḥ /
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 15, 24.1 pāyayetāsavaṃ naktamariṣṭaṃ vā susaṃskṛtam /
Su, Cik., 16, 17.1 sumanāyāśca patrāṇi paṭolāriṣṭayostathā /
Su, Cik., 23, 8.1 ardhāṅge 'riṣṭabhūtaśca yaścordhvaṃ parisarpati /
Su, Cik., 24, 104.2 hemante ca vasante ca sīdhvariṣṭau pibennaraḥ //
Su, Cik., 25, 43.1 harītakīcūrṇam ariṣṭapatraṃ cūtatvacaṃ dāḍimapuṣpavṛntam /
Su, Utt., 6, 19.1 raktamagnāriṣṭavacca kṛṣṇabhāgaśca lakṣyate /
Su, Utt., 38, 29.2 pratidoṣaṃ vidadhyācca surāriṣṭāsavān bhiṣak //
Su, Utt., 39, 226.2 paṭolīparpaṭāriṣṭaguḍūcītriphalāvṛṣaiḥ //
Su, Utt., 39, 246.1 citrakatrivṛtāmūrvāpaṭolāriṣṭabālakaiḥ /
Su, Utt., 39, 257.1 kṣīrivṛkṣāsanāriṣṭajambūsaptacchadārjunaiḥ /
Su, Utt., 40, 179.2 pibet prātaḥ surāriṣṭasnehamūtrasukhāmbubhiḥ //
Su, Utt., 41, 38.1 māṃsopadaṃśāṃśca pibedariṣṭān mārdvīkayuktān madirāśca sevyāḥ /
Su, Utt., 41, 50.1 elājamodāmalakābhayākṣagāyatryariṣṭāsanaśālasārān /
Su, Utt., 42, 49.1 ariṣṭo 'yaṃ jayedgulmamavipākamarocakam /
Su, Utt., 42, 61.1 kuryādariṣṭān sarvāṃśca ślokasthāne yatheritān /
Su, Utt., 44, 36.2 gauḍānariṣṭān madhuśarkarāśca mūtrāsavān kṣārakṛtāṃstathaiva //
Su, Utt., 57, 15.1 mūtrāsavair guḍakṛtaiśca tathā tvariṣṭaiḥ kṣārāsavaiśca madhumādhavatulyagandhaiḥ /
Su, Utt., 64, 35.2 sevenmadhvāsavāriṣṭān sīdhumādhvīkamādhavān //
Su, Utt., 64, 53.2 ariṣṭāsavamaireyān sopadaṃśāṃstu yuktitaḥ //
Viṣṇupurāṇa
ViPur, 5, 1, 24.1 ariṣṭo dhenukaḥ keśī pralambo narakastathā /
ViPur, 5, 4, 2.3 ariṣṭādyaistathā cānyaiḥ śrūyatāṃ vacanaṃ mama //
ViPur, 5, 12, 21.1 kaṃso nāma mahābāhurdaityo 'riṣṭastathāparaḥ /
ViPur, 5, 14, 1.3 trāsayansamado goṣṭhamariṣṭaḥ samupāgataḥ //
ViPur, 5, 14, 12.2 apīḍayadariṣṭasya kaṇṭhaṃ klinnamivāmbaram //
ViPur, 5, 15, 1.2 kakudmini hate 'riṣṭe dhenuke vinipātite /
ViPur, 5, 20, 35.1 ariṣṭo dhenukaḥ keśī līlayaiva mahātmanā /
ViPur, 5, 29, 4.1 tapasvijananāśāya so 'riṣṭo dhenukastathā /
Viṣṇusmṛti
ViSmṛ, 61, 2.1 naiva śleṣmātakāriṣṭavibhītakadhavadhanvanajam //
Yājñavalkyasmṛti
YāSmṛ, 1, 186.2 saśrīphalair aṃśupaṭṭaṃ sāriṣṭaiḥ kutapaṃ tathā //
Abhidhānacintāmaṇi
AbhCint, 2, 134.1 kālanemihayagrīvaśakaṭāriṣṭakaiṭabhāḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 66.1 guḍūcīpadmakāriṣṭadhānakāraktacandanam /
AṣṭNigh, 1, 67.1 nimbo 'riṣṭo guḍūcyādau picumāndaḥ śukapriyaḥ /
AṣṭNigh, 1, 354.1 kākastu karaṭo'riṣṭaḥ balipuṣṭaḥ sakṛtprajaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 34.1 ye ca pralambakharadardurakeśyariṣṭamallebhakaṃsayavanāḥ kapipauṇḍrakādyāḥ /
BhāgPur, 10, 2, 1.3 muṣṭikāriṣṭadvividapūtanākeśīdhenukaiḥ //
Bhāratamañjarī
BhāMañj, 13, 464.2 ityariṣṭena pṛṣṭaḥ prāṅmuniḥ kāmardako 'bravīt //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 28.2 ariṣṭaḥ sarvatobhadraḥ prabhadraḥ pāribhadrakaḥ //
DhanvNigh, 1, 31.1 kaiḍaryaḥ picumandaśca nimbo'riṣṭo varatvacaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 81.1 ariṣṭasya nihantā ca akrūrapriya eva ca /
GarPur, 1, 144, 5.1 rakṣaṇāyārjunādeśca hyariṣṭādirnipātitaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 128.1 nimbo niyamano netāriṣṭaḥ syāt pāribhadrakaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 118.2 ariṣṭe syāt kṛṣṇavarṇo raktabīje 'rthasādhanaḥ //
NighŚeṣa, 1, 120.2 ariṣṭo hiṅguniryāso vetā niyamano'pi ca //
Rasamañjarī
RMañj, 9, 21.1 cūrṇite madhusaṃyukte mahāriṣṭaphalachadaiḥ /
Rasaratnākara
RRĀ, V.kh., 19, 22.2 tvacāriṣṭaphalānāṃ tu jalena saha peṣayet /
Rājanighaṇṭu
RājNigh, Mūl., 49.1 rasono laśuno 'riṣṭo mlecchakando mahauṣadham /
RājNigh, Prabh, 7.2 kākaphalaḥ kīreṣṭo netāriṣṭaś ca sarvatobhadraḥ //
RājNigh, Prabh, 71.2 rīṭhā gucchaphalo 'riṣṭo maṅgalyaḥ kumbhabījakaḥ /
RājNigh, Kṣīrādivarga, 6.2 daṇḍāhatamariṣṭo 'mlam udaśvinmathitaṃ dravaḥ //
RājNigh, Siṃhādivarga, 108.1 kākastu vāyaso dhvāṅkṣaḥ kāṇo'riṣṭaḥ sakṛtprajaḥ /
Ānandakanda
ĀK, 1, 19, 82.1 ariṣṭo'yamiti jñeyo mārdvīko gostanībhavaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 220.2 ariṣṭo mlecchakandaśca yavaneṣṭo rasonakaḥ //
Haṃsadūta
Haṃsadūta, 1, 25.1 śaranmeghaśreṇīpratibhaṭam ariṣṭāsuraśiraś ciraṃ śuṣkaṃ vṛndāvanaparisare drakṣyati bhavān /
Haṃsadūta, 1, 69.1 ariṣṭenāhūtāḥ paśupasudṛśo yānti vipadaṃ tṛnāvartākrāntyā racayati bhayaṃ catvaracayaḥ /
Mugdhāvabodhinī
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
MuA zu RHT, 18, 10.2, 1.0 atiśuddhaṃ nirmalaṃ amlādyudvartitaṃ tārāriṣṭaśabdātsitaṃ svarṇaṃ grāhyaṃ tataḥ rasenālipya tataḥ kramaṇālipte krāmaṇapiṇḍena lepe kṛte sati puṭeṣu utpalāgnau viśrāntaṃ sthāpitaṃ kuryāt //
Rasataraṅgiṇī
RTar, 2, 71.1 bhāgasturīyo'riṣṭādeścūrṇādīnāṃ ca saptamaḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 106.2 muṣṭikāriṣṭahanano lāṅgalākṛṣṭayāmunaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 50.2 ariṣṭasya ca pattrāṇi viṣaṃ rudhiram eva ca //