Occurrences

Maitrāyaṇīsaṃhitā
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Rājanighaṇṭu
Tantrasāra
Tantrāloka

Maitrāyaṇīsaṃhitā
MS, 3, 7, 4, 1.7 yāruṇā babhrulomnī śvetopakāśā śucyadakṣī tat somakrayaṇyā rūpaṃ /
Carakasaṃhitā
Ca, Sū., 24, 36.2 kārśyaṃ śyāvāruṇā chāyā mūrcchāye vātasaṃbhave //
Ca, Indr., 7, 11.1 rūkṣā śyāvāruṇā yā tu vāyavī sā hataprabhā /
Mahābhārata
MBh, 3, 179, 4.2 babhūva payasā siktā śāntadhūmarajo'ruṇā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 47.1 vātād rajo'ruṇā śyāvā bhasmarūkṣā hataprabhā /
AHS, Śār., 5, 60.1 yam abhidravati chāyā kṛṣṇā pītāruṇāpi vā /
AHS, Nidānasthāna, 6, 31.2 kārśyaṃ śyāvāruṇā chāyā mūrchāye mārutātmake //
AHS, Utt., 12, 9.1 calāvilāruṇābhāsaṃ prasannaṃ cekṣate muhuḥ /
AHS, Utt., 12, 10.1 kācībhūte dṛg aruṇā paśyatyāsyam anāsikam /
AHS, Utt., 28, 7.2 tatra śyāvāruṇā todabhedasphuraṇarukkarī //
Viṣṇupurāṇa
ViPur, 2, 5, 22.1 yasyaiṣā sakalā pṛthvī phaṇāmaṇiśikhāruṇā /
Garuḍapurāṇa
GarPur, 1, 155, 25.2 kāsaḥ śyāvāruṇā chāyā mūrchāyāṃ mārutātmakaḥ //
GarPur, 1, 164, 27.2 sūkṣmā śyāmāruṇā rūkṣā prāyaḥ sphikpāṇikūrpare //
Kathāsaritsāgara
KSS, 4, 1, 14.1 reje raktāruṇā cāsya mahī mahiṣaghātinaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 170.1 punarnavāruṇā tiktā raktapuṣpā kaṭhillakaḥ /
MPālNigh, Abhayādivarga, 171.1 punarnavāruṇā tiktā kaṭupākā himā laghuḥ /
Rājanighaṇṭu
RājNigh, Pipp., 136.1 trividhātiviṣā jñeyā śuklā kṛṣṇā tathāruṇā /
Tantrasāra
TantraS, Viṃśam āhnikam, 34.0 tatra guruḥ tadvargyaḥ sasaṃtānaḥ tattvavit kanyā antyā veśyā aruṇā tattvavedinī vā iti cakrayāge mukhyapūjyāḥ viśeṣāt sāmastyena //
Tantrāloka
TĀ, 8, 242.1 pītā śuklā pītanīle nīlā śuklāruṇā kramāt /