Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Sāmavidhānabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Viṣṇupurāṇa
Haribhaktivilāsa
Parāśaradharmasaṃhitā

Atharvaveda (Śaunaka)
AVŚ, 9, 10, 2.1 gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam /
Bhāradvājagṛhyasūtra
BhārGS, 3, 14, 15.1 athārkeṇaikaparṇena balim ninayati /
Jaiminīyaśrautasūtra
JaimŚS, 4, 8.0 agna āyūṃṣi pavasa ity etāsu śarīravad gāyatraṃ tena śiro rathantareṇa dakṣiṇaṃ pakṣaṃ bṛhatottaram ṛtuṣṭhā yajñāyajñīyena puccham vāravantīyena dakṣiṇam aṃsaṃ śyaitenottaram prajāpater hṛdayena dakṣiṇam api pakṣam agner vratenottaram agner arkeṇa śiro vāmadevyenātmānam //
Kāṭhakasaṃhitā
KS, 21, 6, 36.0 arkeṇaivainam arkād adhi niravayajate //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 5.1 śvetapuṣpaṃ arkam utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya svāśirām arkeṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
Ṛgveda
ṚV, 1, 164, 24.1 gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam /
ṚV, 6, 65, 5.2 vy arkeṇa bibhidur brahmaṇā ca satyā nṛṇām abhavad devahūtiḥ //
ṚV, 10, 68, 9.1 soṣām avindat sa svaḥ so agniṃ so arkeṇa vi babādhe tamāṃsi /
Mahābhārata
MBh, 4, 15, 8.1 tato yo 'sau tadārkeṇa rākṣasaḥ saṃniyojitaḥ /
MBh, 7, 12, 22.1 tato rukmaratho rājann arkeṇeva virājatā /
MBh, 7, 70, 31.1 tat pacyamānam arkeṇa droṇasāyakatāpitam /
MBh, 13, 27, 35.1 yathā hīnaṃ nabho 'rkeṇa bhūḥ śailaiḥ khaṃ ca vāyunā /
Rāmāyaṇa
Rām, Yu, 60, 15.2 rarājāprativīryeṇa dyaur ivārkeṇa bhāsvatā //
Matsyapurāṇa
MPur, 24, 23.1 sārdhamarkeṇa so 'paśyannīyamānāmathāmbare /
Viṣṇupurāṇa
ViPur, 1, 17, 86.1 naivāgninā na cārkeṇa nendunā na ca vāyunā /
Haribhaktivilāsa
HBhVil, 4, 87.3 mārutārkeṇa śudhyanti pakveṣṭaracitāni ca //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 34.2 mārutārkeṇa śudhyanti pakveṣṭakacitāni ca //
ParDhSmṛti, 8, 9.1 yathāśmani sthitaṃ toyaṃ mārutārkeṇa śudhyati /