Occurrences

Rasaprakāśasudhākara

Rasaprakāśasudhākara
RPSudh, 1, 28.1 mṛcchailajalaśulbāyonāgavaṃgasamudbhavāḥ /
RPSudh, 1, 138.1 tāpyasattvaṃ tathā nāgaṃ śuddhaṃ krāmaṇakaṃ tathā /
RPSudh, 1, 146.2 drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān //
RPSudh, 2, 4.1 mūlikātra maṇiścaiva svarṇakaṃ nāgavaṅgake /
RPSudh, 2, 82.1 jātīphalodbhavenāpi vatsanāgodbhavena ca /
RPSudh, 3, 19.1 vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam /
RPSudh, 3, 22.2 sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ //
RPSudh, 3, 28.1 upari nāgarasena vilepitā ravikareṇa sadā pariśoṣitām /
RPSudh, 4, 2.2 tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva //
RPSudh, 4, 25.1 tārācca ṣaḍguṇaṃ nāgaṃ dhmāpayedyatnataḥ sudhīḥ /
RPSudh, 4, 95.2 kṛṣṇavarṇaṃ bahiḥ śuddhaṃ nāgaṃ hitamato'nyathā //
RPSudh, 4, 96.1 dālayecca rase nāgaṃ sinduvāraharidrayoḥ /
RPSudh, 4, 96.2 evaṃ nāgo viśuddhaḥ syānmūrcchāsphoṭādi nācaret //
RPSudh, 4, 97.1 śuddhanāgasya patrāṇi sadalānyeva kārayet /
RPSudh, 4, 98.3 evaṃ kṛte trivāreṇa nāgabhasma prajāyate //
RPSudh, 4, 99.1 athāparaprakāreṇa nāgamāraṇakaṃ bhavet /
RPSudh, 4, 99.2 lohapātre drute nāge gharṣaṇaṃ tu prakārayet //
RPSudh, 4, 101.2 nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ //
RPSudh, 4, 102.0 sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi //
RPSudh, 5, 5.1 vajraṃ pinākaṃ nāgaṃ ca maṃḍūkamabhidhīyate /
RPSudh, 5, 9.1 nāgābhraṃ dhmāpitaṃ samyak nāgavat sphūrjate dhruvam /
RPSudh, 5, 10.2 tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam //
RPSudh, 6, 90.1 nāgasatvaṃ liṃgadoṣaharaṃ śleṣmavikāranut /
RPSudh, 11, 3.2 tena vedhyaṃ drutaṃ tāmraṃ tāraṃ vā nāgameva vā //
RPSudh, 11, 15.1 śilayā māritaṃ nāgaṃ kumāryāḥ svarasena ca /
RPSudh, 11, 15.2 puṭadvādaśayogena nāgabhasma prajāyate //
RPSudh, 11, 17.2 sūtabhasma śilā tālasamaṃ cennāgabhasmakam //
RPSudh, 11, 33.1 tāpyaṃ nāgaṃ gandhakaṃ sūtarājo hiṃgūlaṃ vai hema śuddhaṃ śilā ca /
RPSudh, 11, 54.1 tāmre saptaguṇaṃ nāgaṃ vāhitaṃ punareva hi /
RPSudh, 11, 74.2 veṣṭitaṃ narakeśena drute nāge nimajjitam //