Occurrences

Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Ānandakanda
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Yogaratnākara

Rasamañjarī
RMañj, 3, 49.2 nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak //
RMañj, 6, 72.2 nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ //
RMañj, 6, 299.1 dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare /
RMañj, 6, 320.2 nāgavallīrasairyuktaṃ meghanādapunarnavaiḥ //
RMañj, 7, 21.1 nāgavallīdaladrāvaiḥ saptāhaṃ śuddhasūtakam /
Rasaprakāśasudhākara
RPSudh, 5, 23.1 nāgavallīdalarasairvaṭamūlatvacā tathā /
RPSudh, 8, 3.2 taṃ nāgavallīdalajena sārdhaṃ nihanti vātodbhavakaṃ jvaraṃ ca //
Rasaratnākara
RRĀ, R.kh., 4, 43.1 drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ /
RRĀ, Ras.kh., 7, 2.1 nāgavallīdaladrāvaiḥ saptāhaṃ śuddhapāradam /
RRĀ, Ras.kh., 7, 21.1 nāgavallīpayaḥpiṣṭaṃ lajjāmūlaṃ pralepayet /
RRĀ, V.kh., 3, 55.1 nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam /
RRĀ, V.kh., 3, 58.1 patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ /
Rasendracintāmaṇi
RCint, 4, 22.0 taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam //
RCint, 4, 25.1 nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak /
Rasendracūḍāmaṇi
RCūM, 8, 23.1 nāgavallīdalākārapatrayuktālpakandinī /
RCūM, 14, 214.1 ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet /
Rasendrasārasaṃgraha
RSS, 1, 36.1 rasonasvarasaiḥ sūto nāgavallīdalotthitaiḥ /
RSS, 1, 155.1 nāgavallīrasaiḥ saryyakṣīrair deyaṃ pṛthak pṛthak /
RSS, 1, 160.1 taṇḍulīyakabṛhatīnāgavallītagarapunarnavāśca /
Ānandakanda
ĀK, 1, 2, 183.2 avadātāni sāgrāṇi nāgavallīdalāni ca //
ĀK, 1, 15, 600.1 nāgavallīdalakṣaudraiḥ sadugdhairmṛduromakaiḥ /
ĀK, 2, 8, 123.1 nāgavallīdalaiścaiva veṣṭitaṃ dhānyarāśigam /
ĀK, 2, 8, 126.1 patraiḥ piṣṭaiḥ susaṃpeṣya nāgavallīdalaistataḥ /
ĀK, 2, 9, 92.2 mādhavīmūlavanmūlā nāgavallīdalānvitā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 41.1 nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ /
ŚdhSaṃh, 2, 12, 43.2 nāgavallīrasaiḥ sārdhaṃ vātapittajvarāpaham //
Bhāvaprakāśa
BhPr, 7, 3, 181.1 nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 89.2, 1.0 sāraṇālakṣaṇe vedhādhikyakaram ityuktaṃ kastāvat vedha ityapekṣāyāmāha vyavāyīti nāgavallīkumārikādhustūrādivyavāyiguṇavadbheṣajasaṃyuktaḥ ityarthaḥ //
Rasasaṃketakalikā
RSK, 4, 50.1 śigrumūlarasenāpi nāgavallīdalena ca /
Rasārṇavakalpa
RAK, 1, 61.2 nāgavallīrasair miśraṃ śataṭaṅkīrasaiḥ pṛthak //
Yogaratnākara
YRā, Dh., 132.1 nāgavallīdalaiḥ sarpiḥkṣīrairdeyaṃ pṛthak pṛthak /