Occurrences

Avadānaśataka
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Madanapālanighaṇṭu
Rājanighaṇṭu
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Uḍḍāmareśvaratantra

Avadānaśataka
AvŚat, 21, 3.1 yadā candano dārako 'nupūrveṇa mahān saṃvṛttaḥ tadā nāgarai rājā vijñaptaḥ ihāsmākaṃ deva nagaraparva pratyupasthitam /
Carakasaṃhitā
Ca, Sū., 2, 18.1 pippalīpippalīmūlacavyacitrakanāgaraiḥ /
Ca, Sū., 2, 21.1 payasyardhodake chāge hrīverotpalanāgaraiḥ /
Ca, Sū., 2, 24.1 mṛdvīkāsārivālajapippalīmadhunāgaraiḥ /
Ca, Cik., 3, 145.2 mustaparpaṭakośīracandanodīcyanāgaraiḥ //
Ca, Cik., 3, 179.2 lājapeyāṃ sukhajarāṃ pippalīnāgaraiḥ śṛtām //
Ca, Cik., 3, 186.1 mṛdvīkāpippalīmūlacavyāmalakanāgaraiḥ /
Ca, Cik., 3, 223.1 pippalīmustamṛdvīkācandanotpalanāgaraiḥ /
Ca, Cik., 4, 86.2 vaṭāvarohair vaṭaśuṅgakair vā hrīberanīlotpalanāgarairvā //
Ca, Cik., 5, 147.2 pippalīpippalīmūlacavyacitrakanāgaraiḥ /
Ca, Cik., 2, 1, 43.1 īṣat salavaṇaṃ yuktaṃ dhānyajīrakanāgaraiḥ /
Ca, Cik., 2, 4, 16.1 prakṣipenmātrayā yukto dhānyajīrakanāgaraiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 31.2 cavikāpippalīmūladrākṣāmalakanāgaraiḥ //
AHS, Cikitsitasthāna, 1, 33.1 asvedanidras tṛṣṇārtaḥ sitāmalakanāgaraiḥ /
AHS, Cikitsitasthāna, 2, 37.2 jīvakarṣabhakadrākṣābalāgokṣuranāgaraiḥ //
AHS, Cikitsitasthāna, 3, 35.1 kākolībṛhatīmedādvayaiḥ savṛṣanāgaraiḥ /
AHS, Cikitsitasthāna, 3, 149.2 manaḥśilāpalāśājagandhātvakkṣīrināgaraiḥ //
AHS, Cikitsitasthāna, 3, 162.1 kāsamardābhayāmustāpāṭhākaṭphalanāgaraiḥ /
AHS, Cikitsitasthāna, 4, 34.1 utkārikā tugākṛṣṇāmadhūlīghṛtanāgaraiḥ /
AHS, Cikitsitasthāna, 8, 60.2 dāḍimasvarasājājīyavānīguḍanāgaraiḥ //
AHS, Cikitsitasthāna, 8, 70.2 dantīpāṭhāgnivijayāvāsāmalakanāgaraiḥ //
AHS, Cikitsitasthāna, 9, 23.1 bilvamustākṣibhaiṣajyadhātakīpuṣpanāgaraiḥ /
AHS, Cikitsitasthāna, 9, 86.1 payasyardhodake chāge hrīverotpalanāgaraiḥ /
AHS, Cikitsitasthāna, 9, 110.2 yavānīpippalīmūlacāturjātakanāgaraiḥ //
AHS, Cikitsitasthāna, 16, 23.2 kauṭajatriphalānimbapaṭolaghananāgaraiḥ //
AHS, Utt., 1, 46.2 vacāmṛtāśaṭhīpathyāśaṅkhinīvellanāgaraiḥ //
AHS, Utt., 11, 39.2 bṛhatīmūlayaṣṭyāhvatāmrasaindhavanāgaraiḥ //
AHS, Utt., 18, 16.1 siddhaṃ vā sārṣapaṃ tailaṃ hiṅgutumburunāgaraiḥ /
AHS, Utt., 22, 12.2 dāḍimatvagvarātārkṣyakāntājambvasthināgaraiḥ //
AHS, Utt., 22, 28.1 mustārjunatvaktriphalāphalinītārkṣyanāgaraiḥ /
AHS, Utt., 30, 15.1 granthīn apakvān ālimpen nākulīpaṭunāgaraiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 3.2 nāgarair devi devīti vandyamānā varārthibhiḥ //
Suśrutasaṃhitā
Su, Cik., 37, 34.1 guḍūcīndrasurākṛṣṇākuṣṭhasarṣapanāgaraiḥ /
Su, Cik., 37, 36.1 pāṭhājamodāśārṅgeṣṭāpippalīdvayanāgaraiḥ /
Su, Cik., 37, 40.1 medāmadanayaṣṭyāhvaśyāmāniculanāgaraiḥ /
Su, Cik., 37, 122.2 kṛtā vā śuktagomūtrasurāpiṣṭaiḥ sanāgaraiḥ //
Su, Cik., 38, 61.2 saindhavāmarakuṣṭhailāpippalībilvanāgaraiḥ //
Su, Utt., 17, 44.1 hite ca kāsīsarasāñjane tathā vadanti pathye guḍanāgarair yute /
Su, Utt., 39, 198.1 kāśmaryanāgaraiḥ kvāthaḥ sakṣaudraḥ śleṣmapittaje /
Su, Utt., 39, 248.1 rāsnākuṅkumamañjiṣṭhāmāgadhīnāgarais tathā /
Su, Utt., 40, 67.1 madhukotpalabilvābdahrīberośīranāgaraiḥ /
Su, Utt., 40, 91.2 sanāgaraiḥ pibet peyāṃ sādhitāmudarāmayī //
Su, Utt., 58, 32.1 dāḍimāmlāṃ yutāṃ mukhyāmelājīrakanāgaraiḥ /
Madanapālanighaṇṭu
MPālNigh, 2, 21.1 pippalīmagadhāmūlacavyacitrakanāgaraiḥ /
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 24.1 pippalīpippalīmūlacavyacitrakanāgaraiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 13.2 pippalī pippalīmūlaṃ cavyacitrakanāgaraiḥ /
Bhāvaprakāśa
BhPr, 6, 2, 73.1 pippalī pippalīmūlaṃ cavyacitrakanāgaraiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 5, 5.2 nāgaraiḥ madhusaṃyuktair guṭikāṃ kārayed budhaḥ //
UḍḍT, 9, 13.1 tālīśakuṣṭhanāgaraiḥ kṛtvā kṣoṇīśavartikām /