Occurrences

Cakra (?) on Suśr
Aṣṭādhyāyī
Carakasaṃhitā
Garbhopaniṣat
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śivasūtra
Abhidhānacintāmaṇi
Amaraughaśāsana
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haṭhayogapradīpikā
Janmamaraṇavicāra
Nāḍīparīkṣā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 7, 13.1, 1.0 nāḍīvanmadhyaśuṣirāṇi nāḍīyantrāṇi //
Cakra (?) on Suśr zu Su, Sū., 7, 13.1, 1.0 nāḍīvanmadhyaśuṣirāṇi nāḍīyantrāṇi //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 30.0 nāḍīmuṣṭyoś ca //
Aṣṭādhyāyī, 5, 4, 159.0 nāḍītantryoḥ svāṅge //
Carakasaṃhitā
Ca, Sū., 5, 51.2 dūrādvinirgataḥ parvacchinno nāḍītanūkṛtaḥ //
Ca, Śār., 8, 44.5 iti nāḍīkalpanavidhir uktaḥ samyak //
Ca, Cik., 5, 99.2 svedaiḥ svedavidhāvuktairnāḍīprastarasaṅkaraiḥ //
Garbhopaniṣat
GarbhOp, 1, 4.5 atha mātrāśitapītanāḍīsūtragatena prāṇa āpyāyate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 77.1 nāḍīkalāyagojihvāvārtākaṃ vanatiktakam /
AHS, Sū., 16, 9.1 granthināḍīkṛmiśleṣmamedomārutarogiṣu /
AHS, Sū., 25, 10.2 tālayantre smṛte karṇanāḍīśalyāpahāriṇī //
AHS, Sū., 25, 23.2 yantre nāḍīvraṇābhyaṅgakṣālanāya ṣaḍaṅgule //
AHS, Sū., 28, 33.2 mṛditvā karṇināṃ karṇaṃ nāḍyāsyena nigṛhya vā //
AHS, Sū., 30, 4.1 bhagandarārbudagranthiduṣṭanāḍīvraṇādiṣu /
AHS, Sū., 30, 42.2 arśobhagandaragranthināḍīduṣṭavraṇādiṣu //
AHS, Cikitsitasthāna, 19, 5.2 kaṇḍūpāṇḍvāmayān gaṇḍān duṣṭanāḍīvraṇāpacīḥ //
AHS, Cikitsitasthāna, 20, 9.2 ghnantyālepācchvitradurnāmadadrūpāmākoṭhān duṣṭanāḍīvraṇāṃśca //
AHS, Cikitsitasthāna, 21, 61.1 nāḍīvraṇārbudabhagandaragaṇḍamālājatrūrdhvasarvagadagulmagudotthamehān /
AHS, Utt., 18, 17.2 yuñjyān nāḍīvidhānaṃ ca duṣṭavraṇaharaṃ ca yat //
AHS, Utt., 18, 66.2 nāḍīyogād vinauṣṭhasya nāsāsaṃdhānavad vidhiḥ //
AHS, Utt., 20, 24.1 atipravṛddhe nāḍīvad dagdheṣvarśo'rbudeṣu ca /
AHS, Utt., 21, 68.1 nāḍyoṣṭhakopau nicayād raktāt sarvaiśca rohiṇī /
AHS, Utt., 22, 4.2 nāḍyoṣṭhaṃ svedayed dugdhasiddhaireraṇḍapallavaiḥ //
AHS, Utt., 22, 105.2 āsyasthaḥ samadhur vaktrapākanāḍīvraṇāpahaḥ //
AHS, Utt., 28, 27.2 parikṣepiṇi cāpyevaṃ nāḍyuktaiḥ kṣārasūtrakaiḥ //
AHS, Utt., 28, 29.2 piṇḍanāḍyādayaḥ svedāḥ susnigdhā ruji pūjitāḥ //
AHS, Utt., 28, 37.2 kṛmikuṣṭhabhagandarapramehakṣatanāḍīvraṇaropaṇā bhavanti //
AHS, Utt., 30, 24.2 pānādyaiḥ śīlitaṃ kuṣṭhaduṣṭanāḍīvraṇāpacīḥ //
AHS, Utt., 30, 37.2 piṣṭaṃ cañcuphalaṃ lepān nāḍīvraṇaharaṃ param //
AHS, Utt., 37, 20.2 svedo nāḍīpulākādyair bṛṃhaṇaśca vidhir hitaḥ //
Liṅgapurāṇa
LiPur, 2, 55, 9.2 nāḍīśuddhyadhiko yastu recakādikramānvitaḥ //
Suśrutasaṃhitā
Su, Sū., 7, 5.1 tāni ṣaṭprakārāṇi tadyathā svastikayantrāṇi saṃdaṃśayantrāṇi tālayantrāṇi nāḍīyantrāṇi śalākāyantrāṇi upayantrāṇi ceti //
Su, Sū., 7, 12.1 tālayantre dvādaśāṅgule matsyatālavad ekatāladvitālake karṇanāsānāḍīśalyānām āharaṇārtham //
Su, Sū., 7, 13.1 nāḍīyantrāṇi apyanekaprakārāṇi anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni srotogataśalyoddharaṇārthaṃ rogadarśanārtham ācūṣaṇārthaṃ kriyāsaukaryārthaṃ ceti tāni srotodvārapariṇāhāni yathāyogadīrghāṇi ca /
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 12, 10.1 tvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt //
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 8, 8.1 evaṃ kālaprakarṣeṇa mukto nāḍīnibandhanāt /
Su, Cik., 1, 41.1 nāḍīvraṇāñ śalyagarbhānunmārgyutsaṅginaḥ śanaiḥ /
Su, Cik., 5, 45.1 nāḍyāḍhyavātaśvayathūn kuṣṭhaduṣṭavraṇāṃś ca saḥ /
Su, Cik., 8, 5.2 nāḍyantare vraṇān kuryādbhiṣak tu śataponake /
Su, Cik., 8, 42.1 trivṛttejovatīdantīkalko nāḍīvraṇāpahaḥ /
Su, Cik., 9, 40.2 lepaḥ śvitraṃ hanti dadrūrvraṇāṃś ca duṣṭānyarśāṃsyeṣa nāḍīvraṇāṃś ca //
Su, Cik., 9, 57.1 etadvajrakam abhyaṅgānnāḍīduṣṭavraṇāpaham /
Su, Cik., 9, 63.2 nāḍīduṣṭavraṇān ghorān nāśayennātra saṃśayaḥ //
Su, Cik., 16, 19.2 duṣṭavraṇapraśamanaṃ nāḍīvraṇaviśodhanam //
Su, Cik., 17, 38.2 vartīkṛtaṃ mākṣikasamprayuktaṃ nāḍīghnamuktaṃ lavaṇottamaṃ vā //
Su, Cik., 22, 26.2 nāḍīvraṇaharaṃ karma dantanāḍīṣu kārayet //
Su, Utt., 23, 6.2 vakṣyāmyūrdhvaṃ raktapittopaśāntiṃ nāḍīvatsyāt pūyarakte cikitsā //
Sūryasiddhānta
SūrSiddh, 1, 12.1 nāḍīṣaṣṭyā tu nākṣatram ahorātraṃ prakīrtitam /
SūrSiddh, 1, 67.1 iṣṭanāḍīguṇā bhuktiḥ ṣaṣṭyā bhaktā kalādikam /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
Viṣṇupurāṇa
ViPur, 2, 9, 9.2 some muñcatyathenduśca vāyunāḍīmayair divi /
Yājñavalkyasmṛti
YāSmṛ, 3, 81.1 manaścaitanyayukto 'sau nāḍīsnāyusirāyutaḥ /
Śivasūtra
ŚSūtra, 3, 5.1 nāḍīsaṃhārabhūtajayabhūtakaivalyabhūtapṛthaktvāni //
Abhidhānacintāmaṇi
AbhCint, 2, 124.1 bhṛṅgī bhṛṅgiriṭir bhṛṅgirīṭir nāḍyasthivigrahaḥ /
Amaraughaśāsana
AmarŚās, 1, 22.1 iḍāpiṅgalāsuṣumnāgāndhārīhastijihvāyaśasvinīpūṣālambusākuhūśaṅkhinīprabhṛtayaḥ dvāsaptatir nāḍīsahasrāṇi //
AmarŚās, 1, 33.1 puruṣāṇāṃ retomārgaḥ strīṇāṃ rajomārgaḥ sahaiva tena brahmadaṇḍarekhāśritapuṣpasamaye sarvavyāpakanāḍīsamūhāgataṃ kāminīrajaḥ sravati //
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
AmarŚās, 1, 65.1 daśanāḍyāśritaṃ cakraṃ nābhimadhye prakīrtitam /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 4.1, 2.0 evaṃsāraṇike patanti ca sudhādhārāḥ punaḥ ṣaṇmukhagāndhārāpy atha tatkalāpamathanaṃ nāḍīmukhojjṛmbhaṇam //
AmarŚās (Komm.) zu AmarŚās, 6.1, 2.0 siñcan kālaviśālavahnivaśagaṃ bhūtvā sa nāḍīśataṃ tat kāryaṃ kurute punar navatanuṃ jīrṇadrumaskandhavat //
AmarŚās (Komm.) zu AmarŚās, 9.1, 1.0 paścād āsanaśuddhavātanikarān ādāya kaṇṭhavraṇāt saṃsthāpyā ravimaṇḍale tu bhujagī sambhūtanāḍītrayāt //
AmarŚās (Komm.) zu AmarŚās, 10.1, 1.0 ādhārāmbujakośakandabhujagī sambhūya nāḍītrayāt candrārkodbhavanāḍikordhvayugalaṃ cādvaitapathyāgatam //
Garuḍapurāṇa
GarPur, 1, 67, 5.2 dakṣanāḍīpravāhe tu śanirbhaumaśca saihikaḥ //
GarPur, 1, 67, 28.2 anyanāḍyādiparyantaṃ pakṣatrayamudāhṛtam //
GarPur, 1, 67, 32.2 jāyate nātra sandeho nāḍīmadhye tu lakṣayet //
GarPur, 1, 67, 33.2 yāvannāḍyudayaṃ cārastāṃ diśaṃ yāvadāpayet //
Narmamālā
KṣNarm, 2, 96.1 ghṛtanāḍīnimittena yaścāsau bandhane dhṛtaḥ /
Rasaprakāśasudhākara
RPSudh, 2, 38.1 kāmbojīrasakenāpi tathā nāḍīrasena vai /
Rasaratnasamuccaya
RRS, 14, 50.1 nāḍīmārge nirgate cālpamalpaṃ pathyaṃ bhojyaṃ lokanāthopadiṣṭam /
Rasendrasārasaṃgraha
RSS, 1, 187.1 nāḍīvraṇaṃ vraṇaṃ duṣṭam upadaṃśaṃ vicarcikām /
Rasārṇava
RArṇ, 4, 5.1 vaṃśanāḍīlohanāḍīmūṣāṅgārāṃs tathauṣadhīḥ /
RArṇ, 4, 5.1 vaṃśanāḍīlohanāḍīmūṣāṅgārāṃs tathauṣadhīḥ /
RArṇ, 18, 149.1 pañcamo majjavedhaḥ syāt nāḍīvedhastu ṣaṣṭhakaḥ /
Rājanighaṇṭu
RājNigh, 12, 98.1 abhramāṃsī himā śophavraṇanāḍīrujāpahā /
RājNigh, Kṣīrādivarga, 100.1 ajāmūtraṃ kaṭūṣṇaṃ ca rūkṣaṃ nāḍīviṣārtijit /
RājNigh, Sattvādivarga, 9.1 anye 'pi vāyavo dehe nāḍīcakrapravāhakāḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Tantrasāra
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
Tantrāloka
TĀ, 5, 70.1 ānandanāḍīyugalaspandanāvahitau sthitaḥ /
TĀ, 5, 71.1 śākte kṣobhe kulāveśe sarvanāḍyagragocare /
TĀ, 5, 145.2 ānandamadhyanāḍyantaḥ spandanaṃ bījamāvahet //
TĀ, 6, 197.1 nāḍyantaraśritā nāḍīḥ krāmandehe samasthitiḥ /
TĀ, 6, 198.2 sa eva nāḍītritaye vāmadakṣiṇamadhyage //
TĀ, 7, 67.1 sā nāḍīrūpatāmetya dehaṃ saṃtānayedimam /
TĀ, 8, 4.2 nāḍīcakrānucakreṣu barhirdehe 'dhvasaṃsthitiḥ //
TĀ, 8, 283.1 nāḍīvidyāṣṭakaṃ cordhvaṃ paṅktīnāṃ syādiḍādikam /
TĀ, 8, 286.2 nāḍyaṣṭakordhve kathitaṃ vigrahāṣṭakamucyate //
TĀ, 12, 2.2 taddvārā śūnyadhīprāṇanāḍīcakratanuṣvatho //
TĀ, 16, 23.1 mantranāḍīprayogeṇa te viśantyadvaye pathi /
TĀ, 17, 31.2 tataḥ svanāḍīmārgeṇa hṛdayaṃ prāpya vai śiśoḥ //
TĀ, 21, 25.2 mūlādhārādudetya prasṛtasuvitatānantanāḍyadhvadaṇḍaṃ vīryeṇākramya nāsāgaganaparigataṃ vikṣipan vyāptumīṣṭe /
TĀ, 21, 27.2 karaṇapavanairnāḍīcakraistathaiva samāgatairnijanijarasād ekībhāvyaṃ svajālavaśīkṛtaiḥ //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 13.1 nāḍīdvayena deveśi samīraṃ pūrayed yadi /
Ānandakanda
ĀK, 1, 6, 116.1 saptamaḥ śuklavedhaḥ syāt nāḍīvedhastathāṣṭamaḥ /
ĀK, 1, 19, 9.2 nāḍīdvayaṃ muhūrtaḥ syāttaiścaturbhiśca yāmakaḥ //
ĀK, 1, 20, 61.2 vihaṃgamāṇḍasaṅkāśastatra nāḍīsamudbhavaḥ //
ĀK, 1, 20, 66.2 sarveṣu nāḍīcakreṣu vartante daśa vāyavaḥ //
ĀK, 1, 20, 124.2 pūrayedyastu matimānnāḍīśuddhirato bhavet //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 43.1, 13.0 candrabhāskaravahnyātmanāḍītritayavāhinam //
ŚSūtraV zu ŚSūtra, 3, 44.1, 3.0 savyāpasavyasauṣumnanāḍīmārgeṣu sarvadā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 8.0 paṇḍitairiti pravīṇaiḥ nāḍīgrahaṇasya samayaviśeṣajñairityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 1.0 atha sannipātasaṃsargayor nāḍīceṣṭām āha //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 12.0 kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagandarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūcyate //
Gheraṇḍasaṃhitā
GherS, 5, 2.2 nāḍīśuddhiṃ tataḥ paścāt prāṇāyāmaṃ ca sādhayet //
GherS, 5, 33.3 nāḍīśuddhiṃ samāsādya prāṇāyāmaṃ samabhyaset //
GherS, 5, 34.2 nāḍīśuddhiṃ kathaṃ kuryān nāḍīśuddhis tu kīdṛśī /
GherS, 5, 34.2 nāḍīśuddhiṃ kathaṃ kuryān nāḍīśuddhis tu kīdṛśī /
GherS, 5, 35.4 tasmād ādau nāḍīśuddhiṃ prāṇāyāmaṃ tato 'bhyaset //
GherS, 5, 36.1 nāḍīśuddhir dvidhā proktā samanur nirmanus tathā /
GherS, 5, 37.2 śṛṇuṣva samanuṃ caṇḍa nāḍīśuddhir yathā bhavet //
GherS, 5, 38.3 nāḍīśuddhiṃ prakurvīta prāṇāyāmaviśuddhaye //
GherS, 5, 46.1 evaṃvidhāṃ nāḍīśuddhiṃ kṛtvā nāḍīṃ viśodhayet /
Gorakṣaśataka
GorŚ, 1, 94.1 śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 52.2 padmāsane sthito yogī nāḍīdvāreṇa pūritam //
HYP, Dvitīya upadeśaḥ, 5.1 śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam /
HYP, Dvitīya upadeśaḥ, 6.2 yathā suṣumṇānāḍīsthā malāḥ śuddhiṃ prayānti ca //
HYP, Dvitīya upadeśaḥ, 19.1 yadā tu nāḍīśuddhiḥ syāt tathā cihnāni bāhyataḥ /
HYP, Dvitīya upadeśaḥ, 41.2 vidhivat prāṇasaṃyāmair nāḍīcakre viśodhite //
HYP, Dvitīya upadeśaḥ, 53.1 nāḍījalodaradhātugatadoṣavināśanam /
HYP, Dvitīya upadeśaḥ, 78.2 arogatā bindujayo'gnidīpanaṃ nāḍīviśuddhir haṭhasiddhilakṣaṇam //
HYP, Caturthopadeśaḥ, 18.1 dvāsaptatisahasrāṇi nāḍīdvārāṇi pañjare /
HYP, Caturthopadeśaḥ, 43.1 savyadakṣiṇanāḍīstho madhye carati mārutaḥ /
Janmamaraṇavicāra
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 4.1 asti prakoṣṭhagā nāḍīmadhye kāpi samāśritā /
Nāḍīparīkṣā, 1, 22.2 nirdoṣā sā ca vijñeyā nāḍīlakṣaṇakovidaiḥ //
Nāḍīparīkṣā, 1, 31.2 bhāvirogaprabodhāya svasthe nāḍīparīkṣaṇam //
Nāḍīparīkṣā, 1, 75.2 tīvratvaṃ dadhatīṃ kalāpigatikāṃ sūkṣmatvamātanvatīṃ no sādhyāṃ dhamanīṃ vadanti munayo nāḍīgatijñāninaḥ //
Nāḍīparīkṣā, 1, 79.2 māsārdhaṃ jīvitaṃ tasya nāḍīvijñātṛbhāṣitam //
Nāḍīparīkṣā, 1, 89.1 śānte nāḍīvitāne śamanamupagate cendriyāṇāṃ pracāre sūkṣme vānuṣṇarūpāṃ vikṛtimupagate sarvathā śītabhāve /
Nāḍīparīkṣā, 1, 90.1 nāḍyādiprakaraḥ prayāti vikṛtiṃ śāntiṃ parāṃ sūkṣmatāṃ kāntir yāti viparyayaṃ ca yadi vā hitvā svamārgānilam /
Rasasaṃketakalikā
RSK, 4, 41.2 tridoṣātpatitaṃ raktaṃ vraṇanāḍyabhighātajam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 78, 4.1 navanāḍīnirodhena kāṣṭhāvatyāṃ gatena ca /
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.2 nāgadamanīmūlaṃ khananān nāḍīlalāṭalepanān nāśayati samantataḥ āmavātaṃ pittavātaṃ śleṣmavātam ete vātā vinaśyanti bhakṣaṇān nātra saṃśayaḥ /