Occurrences

Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Laṅkāvatārasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 1, 11.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 2, 12.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 3, 15.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 4, 13.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 6, 13.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 7, 14.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 8, 11.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 9, 13.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 10, 12.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 17, 12.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 20, 8.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 22, 8.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 23, 10.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
Lalitavistara
LalVis, 2, 14.1 nihatā ti mārakarmā jitāstvayānye kutīrthikā nāthā /
Mahābhārata
MBh, 1, 116, 30.22 kuntyāśca vṛṣṇayo nāthāḥ kuntibhojastathaiva ca /
MBh, 2, 71, 23.1 hā hā gacchanti no nāthāḥ samavekṣadhvam īdṛśam /
MBh, 3, 120, 2.2 teṣāṃ tu kāryeṣu bhavanti nāthāḥ śaibyādayo rāma yathā yayāteḥ //
MBh, 3, 120, 3.1 yeṣāṃ tathā rāma samārabhante kāryāṇi nāthāḥ svamatena loke /
MBh, 5, 34, 36.1 parjanyanāthāḥ paśavo rājāno mitrabāndhavāḥ /
MBh, 7, 157, 23.1 kṛṣṇāśrayāḥ kṛṣṇabalāḥ kṛṣṇanāthāśca pāṇḍavāḥ /
MBh, 8, 49, 116.2 samuttīrṇāḥ sahāmātyāḥ sanāthāḥ sma tvayācyuta //
MBh, 11, 26, 21.2 ye 'trānāthā janasyāsya sanāthā ye ca bhārata /
Rāmāyaṇa
Rām, Ār, 9, 15.2 rakṣa nas tvaṃ saha bhrātrā tvannāthā hi vayaṃ vane //
Rām, Yu, 97, 22.2 hatanāthā bhayatrastāḥ sarvataḥ sampradudruvuḥ //
Rām, Utt, 94, 15.2 sanāthā viṣṇunā devā bhavantu vigatajvarāḥ //
Bodhicaryāvatāra
BoCA, 2, 7.2 ato mamārthāya parārthacintā gṛhṇantu nāthā idamātmaśaktyā //
BoCA, 6, 126.2 dṛśyanta ete nanu sattvarūpāsta eva nāthāḥ kimanādaro'tra //
BoCA, 10, 49.2 yac cintayanti te nāthāstat sattvānāṃ samṛdhyatu //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 14.2 avardhāmahi laghv eva sanāthāḥ pādapā iva //
BKŚS, 18, 250.1 avocac ca purābhūma sanāthā mitravarmaṇā /
Divyāvadāna
Divyāv, 2, 435.0 śivavaruṇakuberaśakrabrahmādyāsuramanujoragayakṣadānavendrāḥ vyasanamatibhayaṃ vayaṃ prapannā vigatabhayā hi bhavantu no 'dya nāthāḥ //
Divyāv, 4, 40.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ /
Divyāv, 5, 12.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ /
Divyāv, 11, 65.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ /
Divyāv, 19, 80.2 yasyārthe smitamupadarśayanti nāthāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
Laṅkāvatārasūtra
LAS, 2, 124.2 yaṃ deśayanti vai nāthāḥ pratyātmagatigocaram //
LAS, 2, 131.2 ye deśayanti vai nāthāḥ pratyātmagatigocaram //
Viṣṇupurāṇa
ViPur, 1, 22, 16.2 dānavānāṃ ca ye nāthā ye nāthāḥ piśitāśinām //
ViPur, 1, 22, 16.2 dānavānāṃ ca ye nāthā ye nāthāḥ piśitāśinām //
ViPur, 5, 37, 18.2 tvayā sanāthāstridaśā bhavantu tridive sadā //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 43.1 gandharvavidyādharacāraṇeśā ye yakṣarakṣoraganāganāthāḥ /
BhāgPur, 4, 21, 49.1 aho vayaṃ hyadya pavitrakīrte tvayaiva nāthena mukundanāthāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 231, 15.2 vaidyanāthāśca catvāraścatvāro vānareśvarāḥ //