Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.7 pārāśaryavacaḥsarojam amalaṃ gītārthagandhotkaṭaṃ nānākhyānakakesaraṃ harikathāsambodhanābodhitam /
MBh, 1, 1, 18.2 saṃskāropagatāṃ brāhmīṃ nānāśāstropabṛṃhitām //
MBh, 1, 1, 38.1 yathartāvṛtuliṅgāni nānārūpāṇi paryaye /
MBh, 1, 3, 63.2 nānāgoṣṭhā vihitā ekadohanās tāvaśvinau duhato gharmam ukthyam //
MBh, 1, 15, 8.2 nānāpatagasaṃghaiśca nāditaṃ sumanoharaiḥ //
MBh, 1, 16, 2.1 nānāvihagasaṃghuṣṭaṃ nānādaṃṣṭrisamākulam /
MBh, 1, 16, 2.1 nānāvihagasaṃghuṣṭaṃ nānādaṃṣṭrisamākulam /
MBh, 1, 16, 19.1 tatra nānājalacarā viniṣpiṣṭā mahādriṇā /
MBh, 1, 17, 1.2 athāvaraṇamukhyāni nānāpraharaṇāni ca /
MBh, 1, 17, 9.2 nānāpraharaṇair bhīmair dānavān samakampayat //
MBh, 1, 19, 4.1 sattvaiśca bahusāhasrair nānārūpaiḥ samāvṛtam /
MBh, 1, 23, 5.5 nānāpakṣirutaṃ ramyaṃ kadrūputrapraharṣaṇam //
MBh, 1, 25, 26.10 apaśyan nirmalajalaṃ nānāpakṣisamākulam /
MBh, 1, 28, 11.2 varmiṇo vibudhāḥ sarve nānāśastrair avākiran //
MBh, 1, 28, 13.1 nānāśastravisargaiśca vadhyamānaḥ samantataḥ /
MBh, 1, 47, 25.1 uccāvacāśca bahavo nānāvarṇā viṣolbaṇāḥ /
MBh, 1, 54, 9.1 tathā mūrdhāvasiktaiśca nānājanapadeśvaraiḥ /
MBh, 1, 57, 28.2 nānārājyeṣu ca sutān sa samrāḍ abhyaṣecayat //
MBh, 1, 58, 31.1 vīryavanto 'valiptāste nānārūpadharā mahīm /
MBh, 1, 63, 4.3 nānāyudhadharaiścāpi nānāveṣadharaistathā //
MBh, 1, 63, 4.3 nānāyudhadharaiścāpi nānāveṣadharaistathā //
MBh, 1, 64, 16.1 nānāvṛkṣasamākīrṇaṃ samprajvalitapāvakam /
MBh, 1, 64, 30.2 ṣaṭpadodgītasaṃghuṣṭaṃ nānādvijagaṇāyutam /
MBh, 1, 64, 36.1 nānāvākyasamāhārasamavāyaviśāradaiḥ /
MBh, 1, 64, 37.5 nānāśāstreṣu mukhyaiśca śuśrāva svanam īritam /
MBh, 1, 67, 2.2 nānāpattanaje śubhre maṇiratne ca śobhane //
MBh, 1, 67, 20.3 traividyavṛddhaiḥ sahitāṃ nānārājajanaiḥ saha /
MBh, 1, 68, 13.16 harmyaprāsādasaṃbādhāṃ nānāpaṇyavibhūṣitām /
MBh, 1, 68, 13.31 tasya madhye sabhā divyā nānāratnavicitritā /
MBh, 1, 84, 6.1 nānābhāvā bahavo jīvaloke daivādhīnā naṣṭaceṣṭādhikārāḥ /
MBh, 1, 102, 18.1 itihāsapurāṇeṣu nānāśikṣāsu cābhibho /
MBh, 1, 105, 7.6 kṛtvodvāhaṃ tadā taṃ tu nānāvasubhir arcitam /
MBh, 1, 105, 7.8 tato balena mahatā nānādhvajapatākinā /
MBh, 1, 113, 40.26 nānārthāni ca sarvāṇi tataḥ śāstrāṇi śaṃkaraḥ /
MBh, 1, 113, 40.30 gāndharvam itihāsaṃ ca nānāvistaram uktavān /
MBh, 1, 116, 4.2 nānāvihaṃgasaṃghuṣṭaṃ parapuṣṭanināditam /
MBh, 1, 119, 7.1 bahumāyāsamākīrṇo nānādoṣasamākulaḥ /
MBh, 1, 119, 29.4 tatra saṃjanayāmāsa nānāgārāṇyanekaśaḥ /
MBh, 1, 119, 43.17 tatra saṃskārayāmāsur nānāgārāṇyanekaśaḥ /
MBh, 1, 120, 21.3 vṛṣṇayaśca nṛpāścānye nānādeśasamāgatāḥ /
MBh, 1, 121, 2.1 nālpadhīr nāmahābhāgas tathānānāstrakovidaḥ /
MBh, 1, 128, 4.36 nānānṛpasutān vīrān sainyāni vividhāni ca /
MBh, 1, 134, 2.1 śrutvāgatān pāṇḍuputrān nānāyānaiḥ sahasraśaḥ /
MBh, 1, 138, 7.4 bhagnāvabhugnabhūyiṣṭhair nānādrumasamākulaiḥ //
MBh, 1, 165, 37.1 tair visṛṣṭair mahat sainyaṃ nānāmlecchagaṇaistadā /
MBh, 1, 165, 37.2 nānāvaraṇasaṃchannair nānāyudhadharaistathā /
MBh, 1, 165, 37.2 nānāvaraṇasaṃchannair nānāyudhadharaistathā /
MBh, 1, 173, 7.2 nānāmṛgagaṇākīrṇaṃ nānāsattvasamākulam //
MBh, 1, 173, 7.2 nānāmṛgagaṇākīrṇaṃ nānāsattvasamākulam //
MBh, 1, 173, 8.1 nānāgulmalatācchannaṃ nānādrumasamāvṛtam /
MBh, 1, 173, 8.1 nānāgulmalatācchannaṃ nānādrumasamāvṛtam /
MBh, 1, 175, 13.1 taruṇā darśanīyāśca nānādeśasamāgatāḥ /
MBh, 1, 176, 13.4 nānājanapadādhīśā yajvāno bhūridakṣiṇāḥ /
MBh, 1, 176, 23.1 tatra nānāprakāreṣu vimāneṣu svalaṃkṛtāḥ /
MBh, 1, 177, 21.1 ete cānye ca bahavo nānājanapadeśvarāḥ /
MBh, 1, 178, 11.1 anye tu nānānṛpaputrapautrāḥ kṛṣṇāgatair netramanaḥsvabhāvaiḥ /
MBh, 1, 178, 15.4 anye ca nānānṛpaputrapautrā rāṣṭrādhipāḥ paṅkajapatranetrāḥ /
MBh, 1, 199, 14.8 śaṅkhabherīninādaiśca nānāvāditranisvanaiḥ //
MBh, 1, 199, 34.3 harmyaprāsādasaṃbādhaṃ nānāpaṇyavibhūṣitam /
MBh, 1, 199, 43.1 nityapuṣpaphalopetair nānādvijagaṇāyutam /
MBh, 1, 200, 9.34 prakṛtyā dharmakuśalo nānādharmaviśāradaḥ /
MBh, 1, 200, 9.36 ekaśabdāṃśca nānārthān ekārthāṃśca pṛthak śrutīn /
MBh, 1, 200, 9.53 nānārthakuśalastatra taddhiteṣu ca kṛtsnaśaḥ /
MBh, 1, 212, 1.127 kathaṃ deśāḥ kathaṃ śailā nānājanapadāḥ katham /
MBh, 1, 214, 17.11 nānāmṛgasahasraiśca pakṣibhiśca samāvṛtam /
MBh, 1, 214, 18.1 vihāradeśaṃ samprāpya nānādrumavad uttamam /
MBh, 1, 215, 11.9 rakṣyamāṇaṃ mahendreṇa nānāsattvasamāyutam /
MBh, 1, 215, 11.127 tathaivānyāni sattvāni nānāpraharaṇodyamaiḥ /
MBh, 1, 216, 15.1 sa taṃ nānāpatākābhiḥ śobhitaṃ ratham uttamam /
MBh, 1, 217, 18.1 mahatā meghajālena nānārūpeṇa vajrabhṛt /
MBh, 2, 3, 28.1 padmasaugandhikavatīṃ nānādvijagaṇāyutām /
MBh, 2, 4, 5.7 tarpayāmāsa viprendrānnānādigbhyaḥ samāgatān //
MBh, 2, 4, 8.2 āsāṃcakrur narendrāśca nānādeśasamāgatāḥ //
MBh, 2, 9, 4.1 tathā śakunayastasyāṃ nānārūpā mṛdusvarāḥ /
MBh, 2, 10, 22.2 nānāpraharaṇair ghorair vātair iva mahājavaiḥ /
MBh, 2, 11, 21.2 ādityāḥ sādhirājāno nānādvaṃdvair udāhṛtāḥ //
MBh, 2, 11, 58.2 prāsarpakāle samprāpte nānādigbhyaḥ samāgatān //
MBh, 2, 30, 45.2 kṣatriyaiśca manuṣyendra nānādeśasamāgataiḥ /
MBh, 2, 31, 13.3 rājāno rājaputrāśca nānājanapadeśvarāḥ //
MBh, 2, 47, 15.1 dvyakṣāṃstryakṣāṃl lalāṭākṣānnānādigbhyaḥ samāgatān /
MBh, 2, 47, 20.2 balyarthaṃ dadatastasya nānārūpān anekaśaḥ //
MBh, 2, 48, 33.2 nānādeśasamutthaiśca nānājātibhir āgataiḥ /
MBh, 2, 48, 33.2 nānādeśasamutthaiśca nānājātibhir āgataiḥ /
MBh, 3, 25, 10.2 bahupuṣpaphalaṃ ramyaṃ nānādvijaniṣevitam //
MBh, 3, 39, 13.1 nānāpuṣpaphalopetaṃ nānāpakṣiniṣevitam /
MBh, 3, 39, 13.1 nānāpuṣpaphalopetaṃ nānāpakṣiniṣevitam /
MBh, 3, 39, 13.2 nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam //
MBh, 3, 40, 4.2 nānāveṣadharair hṛṣṭairbhūtair anugatastadā //
MBh, 3, 61, 2.2 nānāpakṣigaṇākīrṇaṃ mlecchataskarasevitam //
MBh, 3, 61, 6.1 nānādhātuśatair naddhān vividhān api cācalān /
MBh, 3, 61, 36.1 nānādhātusamākīrṇaṃ vividhopalabhūṣitam /
MBh, 3, 61, 61.1 sā dṛṣṭvaivāśramapadaṃ nānāmṛganiṣevitam /
MBh, 3, 61, 94.1 kva sā puṇyajalā ramyā nānādvijaniṣevitā /
MBh, 3, 62, 3.2 bahumūlaphalopetaṃ nānāpakṣigaṇair vṛtam //
MBh, 3, 80, 35.2 bahūpakaraṇā yajñā nānāsambhāravistarāḥ //
MBh, 3, 98, 4.1 te tu vṛtraṃ samāśritya nānāpraharaṇodyatāḥ /
MBh, 3, 98, 13.1 sarasvatyāḥ pare pāre nānādrumalatāvṛtam /
MBh, 3, 102, 22.2 nānāgrāhasamākīrṇaṃ nānādvijagaṇāyutam //
MBh, 3, 102, 22.2 nānāgrāhasamākīrṇaṃ nānādvijagaṇāyutam //
MBh, 3, 107, 11.1 vidyādharānucaritaṃ nānāratnasamākulam /
MBh, 3, 108, 3.2 saṃvṛtaḥ pārṣadair ghorair nānāpraharaṇodyataiḥ //
MBh, 3, 111, 2.1 nānāpuṣpaphalair vṛkṣaiḥ kṛtrimair upaśobhitam /
MBh, 3, 111, 2.2 nānāgulmalatopetaiḥ svādukāmaphalapradaiḥ //
MBh, 3, 119, 15.1 sa kṣutpipāsādhvakṛśas tarasvī sametya nānāyudhabāṇapāṇiḥ /
MBh, 3, 120, 5.1 niryātu sādhvadya daśārhasenā prabhūtanānāyudhacitravarmā /
MBh, 3, 121, 11.2 brāhmaṇāṃs tarpayāmāsa nānādigbhyaḥ samāgatān //
MBh, 3, 125, 22.2 nānāyajñacitā rājan puṇyā pāpabhayāpahā //
MBh, 3, 140, 6.1 anekarūpasaṃsthānā nānāpraharaṇāś ca te /
MBh, 3, 145, 12.1 deśān mlecchagaṇākīrṇān nānāratnākarāyutān /
MBh, 3, 145, 12.2 dadṛśur giripādāṃś ca nānādhātusamācitān //
MBh, 3, 145, 14.1 nadījālasamākīrṇān nānāpakṣirutākulān /
MBh, 3, 145, 19.3 madapramuditair nityaṃ nānādvijagaṇair yutām //
MBh, 3, 145, 39.1 ālokayanto mainākaṃ nānādvijagaṇāyutam /
MBh, 3, 146, 18.1 nānāvarṇadharaiś citraṃ dhātudrumamṛgāṇḍajaiḥ /
MBh, 3, 151, 2.2 suramyāṃ vipulacchāyāṃ nānādrumalatāvṛtām //
MBh, 3, 155, 16.2 pṛṣṭhe himavataḥ puṇye nānādrumalatāyute //
MBh, 3, 155, 26.1 nānāmṛgagaṇair juṣṭaṃ kaunteyaḥ satyavikramaḥ /
MBh, 3, 155, 27.1 nānādrumanirodheṣu vasantaḥ śailasānuṣu /
MBh, 3, 155, 28.2 maṇikāñcanaramyaṃ ca śailaṃ nānāsamucchrayam //
MBh, 3, 155, 32.1 te mṛgadvijasaṃghuṣṭaṃ nānādvijasamākulam /
MBh, 3, 155, 64.1 śarabhonnādasaṃghuṣṭaṃ nānārāvanināditam /
MBh, 3, 155, 79.2 nānāprasravaṇebhyaś ca vāridhārāḥ patantyamūḥ //
MBh, 3, 155, 80.2 śobhayanti mahāśailaṃ nānārajatadhātavaḥ //
MBh, 3, 158, 24.2 tejobalajavopetā nānāratnavibhūṣitāḥ //
MBh, 3, 158, 52.3 nānāpakṣigaṇākīrṇaṃ puṣpitadrumaśobhitam //
MBh, 3, 159, 30.1 taṃ paristomasaṃkīrṇair nānāratnavibhūṣitaiḥ /
MBh, 3, 170, 46.1 mīnakūrmasamūhānāṃ nānāśastrāsipāṇinām /
MBh, 3, 170, 47.1 etaiścānyaiśca bahubhir nānārūpadharais tathā /
MBh, 3, 173, 3.1 veśmāni tānyapratimāni paśyan krīḍāśca nānādrumasaṃnikarṣāḥ /
MBh, 3, 174, 17.1 varāhanānāmṛgapakṣijuṣṭaṃ mahad vanaṃ caitrarathaprakāśam /
MBh, 3, 214, 29.1 ye tu taṃ saṃśritā devaṃ nānāvarṇās tadā janāḥ /
MBh, 3, 216, 4.2 vicitradhvajasaṃnāhaṃ nānāvāhanakārmukam /
MBh, 3, 221, 32.2 nānāpraharaṇaṃ ghoram adṛśyata mahad balam //
MBh, 3, 226, 8.3 nānāvanoddeśavatī pattanair upaśobhitā //
MBh, 3, 242, 17.1 athājagmur naraśreṣṭhā nānājanapadeśvarāḥ /
MBh, 3, 271, 3.2 nānāpraharaṇair bhīmaṃ rākṣasendram atāḍayan //
MBh, 3, 281, 23.1 nānātmavantastu vane caranti dharmaṃ ca vāsaṃ ca pariśramaṃ ca /
MBh, 4, 1, 10.7 nānārāṣṭrāṇi cānyāni śrūyante subahūnyapi //
MBh, 4, 24, 10.1 nirjane mṛgasaṃkīrṇe nānādrumalatāvṛte /
MBh, 4, 24, 10.2 latāpratānabahule nānāgulmasamāvṛte //
MBh, 4, 24, 12.1 girikūṭeṣu tuṅgeṣu nānājanapadeṣu ca /
MBh, 4, 35, 26.2 kurūn abhimukhāñ śūro nānādhvajapatākinaḥ //
MBh, 4, 50, 19.1 mahato rathavaṃśasya nānādhvajapatākinaḥ /
MBh, 4, 51, 17.2 saṃpatadbhiḥ sthitaiścaiva nānāratnāvabhāsitaiḥ /
MBh, 4, 66, 7.2 nānārathasahasrāṇāṃ samarthau puruṣarṣabhau //
MBh, 5, 14, 6.2 āsasāda mahādvīpaṃ nānādrumalatāvṛtam //
MBh, 5, 14, 7.1 tatrāpaśyat saro divyaṃ nānāśakunibhir vṛtam /
MBh, 5, 19, 2.1 tasya yodhā mahāvīryā nānādeśasamāgatāḥ /
MBh, 5, 19, 2.2 nānāpraharaṇā vīrāḥ śobhayāṃcakrire balam //
MBh, 5, 19, 11.1 drupadasyāpyabhūt senā nānādeśasamāgataiḥ /
MBh, 5, 19, 27.2 yuyutsamānāḥ kaunteyānnānādhvajasamākulāḥ //
MBh, 5, 22, 21.2 mlecchāśca nānāyudhavīryavantaḥ samāgatāḥ pāṇḍavārthe niviṣṭāḥ //
MBh, 5, 30, 43.1 ye cāpyanye saṃśritā dhārtarāṣṭrān nānādigbhyo 'bhyāgatāḥ sūtaputra /
MBh, 5, 71, 27.2 niśamya pārthivāḥ sarve nānājanapadeśvarāḥ //
MBh, 5, 118, 4.1 nānāpuruṣadeśānām īśvaraiśca samākulam /
MBh, 5, 121, 2.1 abhivṛṣṭaśca varṣeṇa nānāpuṣpasugandhinā /
MBh, 5, 129, 10.2 nānābāhuṣu kṛṣṇasya dīpyamānāni sarvaśaḥ //
MBh, 5, 152, 18.1 nānārūpavikārāśca nānākavacaśastriṇaḥ /
MBh, 5, 152, 18.1 nānārūpavikārāśca nānākavacaśastriṇaḥ /
MBh, 5, 158, 21.1 nānājanaughaṃ yudhi sampravṛddhaṃ gāṅgaṃ yathā vegam avāraṇīyam /
MBh, 5, 165, 18.2 maulāpi puruṣavyāghra kimu nānā samutthitā //
MBh, 5, 166, 33.2 vajrādīni ca mukhyāni nānāpraharaṇāni vai //
MBh, 5, 169, 8.1 ete cānye ca bahavo nānājanapadeśvarāḥ /
MBh, 5, 182, 8.2 nānārūpāstejasogreṇa dīptā yathādityā dvādaśa lokasaṃkṣaye //
MBh, 6, 1, 1.3 pārthivāśca mahābhāgā nānādeśasamāgatāḥ //
MBh, 6, 5, 12.1 nānārūpāṇi bibhrāṇāsteṣāṃ bhedāścaturdaśa /
MBh, 6, 7, 5.2 vasanti teṣu sattvāni nānājātīni sarvaśaḥ //
MBh, 6, 10, 4.1 apare kṣatriyāścāpi nānājanapadeśvarāḥ /
MBh, 6, 12, 6.2 nānājanapadākīrṇo maṇividrumacitritaḥ //
MBh, 6, 19, 26.2 nānācihnadharā rājan ratheṣvāsanmahādhvajāḥ //
MBh, 6, BhaGī 1, 9.2 nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ //
MBh, 6, BhaGī 11, 5.3 nānāvidhāni divyāni nānāvarṇākṛtīni ca //
MBh, 6, BhaGī 18, 21.1 pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān /
MBh, 6, 47, 4.2 nānāśastrapraharaṇāḥ sarve śastrāstravedinaḥ //
MBh, 6, 52, 11.2 nānāśastraughasampannair nānādeśyair nṛpair vṛtaḥ //
MBh, 6, 55, 123.2 śarīrasaṃghātasahasravāhinī viśīrṇanānākavacormisaṃkulā //
MBh, 6, 58, 19.1 nānārūpāṇi śastrāṇi visṛjanto viśāṃ pate /
MBh, 6, 60, 41.2 prāgjyotiṣagajo rājannānāliṅgaiḥ sutejanaiḥ //
MBh, 6, 72, 15.1 nānāyodhajalaṃ bhīmaṃ vāhanormitaraṅgiṇam /
MBh, 6, 75, 14.1 rathācca sa dhvajaḥ śrīmānnānāratnavibhūṣitaḥ /
MBh, 6, 75, 53.2 nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtaiḥ //
MBh, 6, 76, 17.2 nānāraṅgāḥ samare tatra rājan meghair yuktā vidyutaḥ khe yathaiva //
MBh, 6, 77, 6.1 padātāśca tathā śūrā nānāpraharaṇāyudhāḥ /
MBh, 6, 77, 6.2 nānādeśasamutpannās tvadarthe yoddhum udyatāḥ //
MBh, 6, 77, 12.1 maṇḍalaṃ manujaśreṣṭha nānāśastrasamākulam /
MBh, 6, 85, 31.3 hayair babhau naraśreṣṭha nānārūpadharair dharā //
MBh, 6, 86, 16.1 te hayāḥ kāñcanāpīḍā nānāvarṇā manojavāḥ /
MBh, 6, 87, 7.1 nānāpraharaṇair ghorair vṛto rākṣasapuṃgavaiḥ /
MBh, 6, 88, 24.2 śūlamudgarahastaiśca nānāpraharaṇair api //
MBh, 6, 89, 19.1 nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ /
MBh, 6, 92, 65.2 nānārūpair alaṃkāraiḥ pramadevābhyalaṃkṛtā //
MBh, 6, 92, 67.1 nānārāgaiḥ kambalaiśca paristomaiśca dantinām /
MBh, 6, 93, 28.2 śuśrāva madhurā vāco nānādeśanivāsinām //
MBh, 6, 99, 28.1 nānādeśasamutthāṃśca turagān hemabhūṣitān /
MBh, 6, 109, 3.1 mahatyā senayā yuktā nānādeśasamutthayā /
MBh, 6, 111, 23.1 tatastava sutādiṣṭā nānājanapadeśvarāḥ /
MBh, 6, 114, 67.2 paṭṭiśaiśca sanistriṃśair nānāpraharaṇaistathā //
MBh, 6, 115, 56.1 tataste vismayaṃ jagmur nānājanapadeśvarāḥ /
MBh, 7, 10, 18.1 nānādigbhyaśca samprāptān vrātān aśvaśakān prati /
MBh, 7, 13, 13.2 rathanāgahradopetāṃ nānābharaṇanīrajām //
MBh, 7, 16, 21.1 nānājanapadebhyaśca rathānām ayutaṃ punaḥ /
MBh, 7, 18, 12.1 ātmanaḥ pratirūpaistair nānārūpair vimohitāḥ /
MBh, 7, 18, 27.2 nānāṅgāvayavair hīnāṃścakārārīn dhanaṃjayaḥ //
MBh, 7, 19, 12.2 mahatyā senayā tasthau nānādhvajasamutthayā //
MBh, 7, 19, 20.1 nānānṛpatibhir vīrair vividhāyudhabhūṣaṇaiḥ /
MBh, 7, 19, 30.2 nānāliṅgaiḥ śaravrātaiḥ pārṣataṃ samamohayat //
MBh, 7, 20, 51.1 etāṃścānyāṃśca subahūnnānājanapadeśvarān /
MBh, 7, 21, 9.1 kauravāḥ siṃhanādena nānāvādyasvanena ca /
MBh, 7, 21, 29.2 pāṇḍavānāṃ nivṛttānāṃ nānāvarṇair hayottamaiḥ //
MBh, 7, 22, 36.2 nānāvarṇair hayaśreṣṭhair hemacitrarathadhvajāḥ //
MBh, 7, 22, 56.1 nānārūpai ratnacitrair varūthadhvajakārmukaiḥ /
MBh, 7, 22, 60.1 nānārūpeṇa varṇena nānākṛtimukhā hayāḥ /
MBh, 7, 22, 60.1 nānārūpeṇa varṇena nānākṛtimukhā hayāḥ /
MBh, 7, 24, 57.1 taṃ tu nānāpraharaṇair nānāyuddhaviśeṣaṇaiḥ /
MBh, 7, 24, 57.1 taṃ tu nānāpraharaṇair nānāyuddhaviśeṣaṇaiḥ /
MBh, 7, 25, 9.2 gabhastibhir ivārkasya vyomni nānābalāhakāḥ //
MBh, 7, 26, 26.2 nānāliṅgaistadāmitrān kruddhe nighnati phalgune //
MBh, 7, 29, 5.1 tato 'rjunaḥ śaravrātair nānāpraharaṇair api /
MBh, 7, 35, 17.1 nānāvāditraninadaiḥ kṣveḍitotkruṣṭagarjitaiḥ /
MBh, 7, 35, 21.1 te hanyamānāśca tathā nānāliṅgaiḥ śitaiḥ śaraiḥ /
MBh, 7, 36, 10.2 vyasṛjann iṣujālāni nānāliṅgāni saṃghaśaḥ //
MBh, 7, 38, 6.1 nānānṛpānnṛpasutān sainyāni vividhāni ca /
MBh, 7, 39, 14.1 vāditrāṇi ca sarvāṇi nānāliṅgāni sarvaśaḥ /
MBh, 7, 43, 12.1 visphārayantaścāpāni nānārūpāṇyanekaśaḥ /
MBh, 7, 43, 18.1 nihataiḥ kṣatriyaiḥ śūrair nānājanapadeśvaraiḥ /
MBh, 7, 44, 19.1 suvarṇapuṅkhair iṣubhir nānāliṅgaistribhistribhiḥ /
MBh, 7, 57, 25.1 siṃhavyāghrasamākīrṇāṃ nānāmṛgagaṇākulām /
MBh, 7, 57, 26.2 hemarūpyamayaiḥ śṛṅgair nānauṣadhividīpitān /
MBh, 7, 61, 20.1 nānādeśasamutthānāṃ gītānāṃ yo 'bhavat svanaḥ /
MBh, 7, 63, 8.1 nānāpraharaṇaiścānye vicitrasragalaṃkṛtāḥ /
MBh, 7, 63, 22.1 nānānṛpatibhir vīraistatra tatra vyavasthitaiḥ /
MBh, 7, 63, 32.1 saśailasāgaravanāṃ nānājanapadākulām /
MBh, 7, 64, 27.1 nānāvāditrasaṃhrādaiḥ kṣveḍitāsphoṭitākulaiḥ /
MBh, 7, 68, 37.2 gajapṛṣṭhagatā mlecchā nānāvikṛtadarśanāḥ //
MBh, 7, 68, 38.1 nānāveṣadharā rājan nānāśastraughasaṃvṛtāḥ /
MBh, 7, 68, 38.1 nānāveṣadharā rājan nānāśastraughasaṃvṛtāḥ /
MBh, 7, 69, 74.2 nānāvāditraghoṣeṇa yathā vairocanistathā //
MBh, 7, 70, 9.1 nānāśastrapurovāto dvipāśvarathasaṃvṛtaḥ /
MBh, 7, 79, 8.1 ājāneyair mahāvegair nānādeśasamutthitaiḥ /
MBh, 7, 80, 5.2 nānāvarṇavirāgābhir vibabhuḥ sarvato vṛtāḥ //
MBh, 7, 80, 32.2 nānādigbhyaḥ samāhūtāḥ sahayāḥ sarathadvipāḥ //
MBh, 7, 87, 48.2 nānāśastrasamāvāpair vividhāyudhayodhibhiḥ //
MBh, 7, 88, 34.1 bāhlikā yatra dṛśyante nānāpraharaṇodyatāḥ /
MBh, 7, 88, 35.2 nānādeśasamutthaiśca padātibhir adhiṣṭhitam //
MBh, 7, 97, 27.1 nānādeśasamutthāṃśca nānājātyāṃśca pattinaḥ /
MBh, 7, 97, 27.1 nānādeśasamutthāṃśca nānājātyāṃśca pattinaḥ /
MBh, 7, 131, 77.1 nānāśastradharair vīrair nānākavacabhūṣaṇaiḥ /
MBh, 7, 131, 77.1 nānāśastradharair vīrair nānākavacabhūṣaṇaiḥ /
MBh, 7, 139, 30.2 nānāśastrasamāvāpair anyonyaṃ paryapīḍayan //
MBh, 7, 140, 22.2 gadābhir musalaiścaiva nānāśastraiśca saṃghaśaḥ //
MBh, 7, 149, 9.2 jaṭāsurir bhaimaseniṃ nānāśastrair avākirat //
MBh, 7, 149, 11.2 ghaṭotkacaṃ śaravrātair nānāliṅgaiḥ samārdayat //
MBh, 7, 150, 76.1 nānāśastradharair ghorair nānākavacabhūṣaṇaiḥ /
MBh, 7, 150, 76.1 nānāśastradharair ghorair nānākavacabhūṣaṇaiḥ /
MBh, 7, 151, 2.3 nānārūpadharair vīraiḥ pūrvavairam anusmaran //
MBh, 7, 152, 10.2 nānāśastrair abhihatān pādapān iva dantinā //
MBh, 7, 152, 22.2 nānāpraharaṇā bhīmāstvatsutānāṃ jayaiṣiṇaḥ //
MBh, 7, 153, 21.1 tato nānāpraharaṇair anyonyam abhivarṣatām /
MBh, 7, 153, 26.1 vividhaiḥ parvatāgraiśca nānādhātubhir ācitaiḥ /
MBh, 7, 159, 19.1 nānāvāco vimuñcanto nidrāndhāste mahāraṇe /
MBh, 7, 162, 9.2 nānāyudhanikṛttānāṃ ceṣṭatām āturaḥ svanaḥ //
MBh, 7, 164, 47.2 vividhair iṣujālaiśca nānāśastraiśca saṃyuge //
MBh, 7, 171, 46.2 viṃśatyā punar āhatya nānārūpair amarṣaṇam /
MBh, 7, 171, 47.1 so 'tividdho maheṣvāso nānāliṅgair amarṣaṇaḥ /
MBh, 7, 172, 29.1 tatastūryasahasrāṇi nānāliṅgāni bhārata /
MBh, 8, 8, 16.2 nānāvirāgavasanā gandhacūrṇāvacūrṇitāḥ //
MBh, 8, 12, 38.1 te gāṇḍīvapraṇuditā nānārūpāḥ patatriṇaḥ /
MBh, 8, 14, 8.1 te 'rjunaṃ sarvataḥ kruddhā nānāśastrair avīvṛṣan /
MBh, 8, 14, 16.1 mahārhavarmābharaṇā nānārūpāmbarāyudhāḥ /
MBh, 8, 14, 18.2 nānājanapadādhyakṣāḥ sagaṇā jātamanyavaḥ //
MBh, 8, 14, 64.1 śatrupravīrair astāni nānāśastrāṇi sāyakaiḥ /
MBh, 8, 17, 114.1 nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtān /
MBh, 8, 19, 4.2 putraiś caiva maheṣvāsair nānāśastradharair yudhi //
MBh, 8, 19, 66.2 jahāra samare prāṇān nānāśastrair anekadhā //
MBh, 8, 21, 27.2 parivārya raṇe karṇaṃ nānāśastrair avākiran /
MBh, 8, 24, 41.1 ekaṃ ca bhagavantaṃ te nānārūpam akalpayan /
MBh, 8, 24, 70.3 oṣadhīr vividhās tatra nānāpuṣpaphalodgamāḥ //
MBh, 8, 24, 76.1 nānāvarṇāś ca citrāś ca patākāḥ pavaneritāḥ /
MBh, 8, 27, 84.1 iti vṛścikadaṣṭasya nānāviṣahatasya ca /
MBh, 8, 30, 50.2 dṛṣṭāś ca bahavo deśā nānādharmasamākulāḥ //
MBh, 8, 30, 52.1 aṭatā tu sadā deśān nānādharmasamākulān /
MBh, 8, 30, 61.2 nānādeśeṣu santaś ca prāyo bāhyā layād ṛte //
MBh, 8, 31, 49.2 nānāvarṇā rathe bhānti śvasanena prakampitāḥ //
MBh, 8, 32, 28.1 nānāvāditranādaś ca dvipāśvarathanisvanaḥ /
MBh, 8, 32, 83.1 nānāvāditraghoṣāś ca prādurāsan viśāṃ pate /
MBh, 8, 33, 2.1 nānāyudhasahasrāṇi preṣitāny aribhir vṛṣaḥ /
MBh, 8, 33, 24.1 nānāpraharaṇaiś cograi rathahastyaśvasādinaḥ /
MBh, 8, 35, 9.3 te vyamuñcañ śaravrātān nānāliṅgān samantataḥ //
MBh, 8, 37, 10.2 nānāpuṣpasamākīrṇaṃ yathā caitrarathaṃ vanam //
MBh, 8, 40, 107.2 nānāvasthāś ca yodhānāṃ babhūvus tatra yudhyatām //
MBh, 8, 43, 59.2 nānāvarṇair hatā bāṇaiḥ pāñcālair apalāyibhiḥ //
MBh, 8, 51, 15.2 nānājanapadāś cogrāḥ kṣatriyāṇām amarṣiṇām //
MBh, 8, 55, 19.1 te vadhyamānāḥ samare nānāliṅgaiḥ śitaiḥ śaraiḥ /
MBh, 8, 56, 46.2 vādayāmāsa saṃhṛṣṭo nānāvādyāni sarvaśaḥ //
MBh, 8, 58, 15.1 nānārūpāḥ praharaṇāḥ śarā gāṇḍīvacoditāḥ /
MBh, 8, 59, 5.1 te 'patanta hatā bāṇair nānārūpaiḥ kirīṭinā /
MBh, 8, 59, 13.1 atha tān dviradān sarvān nānāliṅgair mahāśaraiḥ /
MBh, 8, 63, 45.1 tapo vidyās tathauṣadhyo nānārūpāmbaratviṣaḥ /
MBh, 8, 63, 60.1 vyasṛjaṃś ca sugandhīni nānārūpāṇi khāt tathā /
MBh, 8, 64, 4.1 nānāśvamātaṅgarathāyutākulaṃ varāsiśaktyṛṣṭinipātaduḥsaham /
MBh, 8, 68, 42.1 nānābharaṇavān rājan mṛṣṭajāmbūnadāṅgadaḥ /
MBh, 9, 2, 39.1 nānādeśasamāvṛttāḥ kṣatriyā yatra saṃjaya /
MBh, 9, 10, 3.2 nānāśastrasamāvāpe vyatiṣaktarathadvipe //
MBh, 9, 10, 14.1 prādurāsaṃstato rājannānārūpāṇyanekaśaḥ /
MBh, 9, 11, 27.1 tatastu tāvakāḥ śūrā nānāśastrasamāyutāḥ /
MBh, 9, 11, 27.2 nānāvāditraśabdena pāṇḍusenām ayodhayan //
MBh, 9, 11, 45.1 nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ /
MBh, 9, 12, 37.1 nānāśastraughabahulāṃ śastravṛṣṭiṃ samutthitām /
MBh, 9, 18, 38.1 nānādeśasamudbhūtā nānārañjitavāsasaḥ /
MBh, 9, 18, 38.1 nānādeśasamudbhūtā nānārañjitavāsasaḥ /
MBh, 9, 18, 50.1 nānāpuṣpasrajopetā nānākuṇḍaladhāriṇaḥ /
MBh, 9, 18, 50.1 nānāpuṣpasrajopetā nānākuṇḍaladhāriṇaḥ /
MBh, 9, 18, 50.2 nānājātyā hatāstatra nānādeśasamāgatāḥ //
MBh, 9, 18, 50.2 nānājātyā hatāstatra nānādeśasamāgatāḥ //
MBh, 9, 22, 54.2 nānāpraharaṇair ghoraiḥ parasparavadhaiṣibhiḥ /
MBh, 9, 32, 18.1 sāmarān api lokāṃstrīnnānāśastradharān yudhi /
MBh, 9, 34, 28.2 vipaṇyāpaṇapaṇyānāṃ nānājanaśatair vṛtaḥ /
MBh, 9, 34, 28.3 nānādrumalatopeto nānāratnavibhūṣitaḥ //
MBh, 9, 34, 28.3 nānādrumalatopeto nānāratnavibhūṣitaḥ //
MBh, 9, 36, 27.1 tatra gatvā munīn dṛṣṭvā nānāveṣadharān balaḥ /
MBh, 9, 36, 46.2 nānāniyamayuktāśca tathā sthaṇḍilaśāyinaḥ //
MBh, 9, 36, 57.2 sarasvatītīrthavaraṃ nānādvijagaṇāyutam //
MBh, 9, 37, 16.1 tatra te munayo hyāsannānāsvādhyāyavedinaḥ /
MBh, 9, 44, 50.2 divyapraharaṇopetān nānāveṣavibhūṣitān //
MBh, 9, 44, 83.2 hrasvagrīvā mahākarṇā nānāvyālavibhūṣitāḥ //
MBh, 9, 44, 85.2 pārśvānanāśca bahavo nānādeśamukhāstathā //
MBh, 9, 44, 86.2 nānāvyālamukhāścānye bahubāhuśirodharāḥ //
MBh, 9, 44, 87.1 nānāvṛkṣabhujāḥ kecit kaṭiśīrṣāstathāpare /
MBh, 9, 44, 87.2 bhujaṃgabhogavadanā nānāgulmanivāsinaḥ //
MBh, 9, 44, 88.2 nānāveṣadharāścaiva carmavāsasa eva ca //
MBh, 9, 44, 97.2 nānāpādauṣṭhadaṃṣṭrāśca nānāhastaśirodharāḥ /
MBh, 9, 44, 97.2 nānāpādauṣṭhadaṃṣṭrāśca nānāhastaśirodharāḥ /
MBh, 9, 44, 97.3 nānāvarmabhir ācchannā nānābhāṣāśca bhārata //
MBh, 9, 44, 97.3 nānāvarmabhir ācchannā nānābhāṣāśca bhārata //
MBh, 9, 44, 101.2 nānāvarṇāḥ savarṇāśca mayūrasadṛśaprabhāḥ //
MBh, 9, 46, 29.2 nānartukavanopetaṃ sadāpuṣpaphalaṃ śubham //
MBh, 9, 50, 30.2 kārayāmāsa divyāni nānāpraharaṇānyuta /
MBh, 9, 62, 41.1 ajñātavāsacaryā ca nānāveśasamāvṛtaiḥ /
MBh, 10, 1, 17.3 apaśyanta vanaṃ ghoraṃ nānādrumalatākulam //
MBh, 10, 1, 19.1 nānāmṛgagaṇair juṣṭaṃ nānāpakṣisamākulam /
MBh, 10, 1, 19.1 nānāmṛgagaṇair juṣṭaṃ nānāpakṣisamākulam /
MBh, 10, 1, 19.2 nānādrumalatācchannaṃ nānāvyālaniṣevitam //
MBh, 10, 1, 19.2 nānādrumalatācchannaṃ nānāvyālaniṣevitam //
MBh, 10, 1, 20.1 nānātoyasamākīrṇaṃ taḍāgair upaśobhitam /
MBh, 10, 1, 34.1 vīkṣamāṇo vanoddeśaṃ nānāsattvair niṣevitam /
MBh, 10, 6, 5.1 bāhubhiḥ svāyataiḥ pīnair nānāpraharaṇodyataiḥ /
MBh, 10, 7, 34.2 nānāvirāgavasanāś citramālyānulepanāḥ //
MBh, 10, 7, 38.1 mahārhanānāmukuṭā muṇḍāśca jaṭilāḥ pare /
MBh, 10, 7, 46.1 nānāvicitrahasitakṣveḍitotkruṣṭagarjitaiḥ /
MBh, 10, 8, 59.2 ahanat sarvato vīraṃ nānāpraharaṇair balī /
MBh, 10, 8, 133.2 nānāvaktrāstathā raudrāḥ kravyādāḥ piśitāśinaḥ //
MBh, 10, 13, 3.1 viśvakarmakṛtā divyā nānāratnavibhūṣitā /
MBh, 10, 14, 16.2 nānāśastravidaḥ pūrve ye 'pyatītā mahārathāḥ /
MBh, 11, 1, 7.1 nānādigbhyaḥ samāgamya nānādeśyā narādhipāḥ /
MBh, 11, 5, 15.2 nānārūpā madhukarā ghorarūpā bhayāvahāḥ /
MBh, 11, 26, 29.2 rathāṃśca mṛditāṃstatra nānāpraharaṇāni ca //
MBh, 11, 26, 42.1 ye cāpyanāthāstatrāsan nānādeśasamāgatāḥ /
MBh, 12, 5, 2.2 yudhi nānāpraharaṇair anyonyam abhivarṣatoḥ //
MBh, 12, 9, 8.2 nānārūpān vane paśyan ramaṇīyān vanaukasaḥ //
MBh, 12, 14, 21.1 jambūdvīpo mahārāja nānājanapadāyutaḥ /
MBh, 12, 14, 25.1 dvīpāśca sāntaradvīpā nānājanapadālayāḥ /
MBh, 12, 33, 3.1 bahavaśca manuṣyendrā nānādeśasamāgatāḥ /
MBh, 12, 38, 47.1 atha cūrṇaiśca gandhānāṃ nānāpuṣpaiḥ priyaṅgubhiḥ /
MBh, 12, 46, 34.1 divākarāṃśuprabham āśugāminaṃ vicitranānāmaṇiratnabhūṣitam /
MBh, 12, 60, 48.2 bahūni yajñarūpāṇi nānākarmaphalāni ca //
MBh, 12, 78, 10.1 nānāptadakṣiṇair yajñair yajante viṣaye mama /
MBh, 12, 92, 3.2 śūdrāścaturṇāṃ varṇānāṃ nānākarmasvavasthitāḥ //
MBh, 12, 101, 7.2 nānārañjanaraktāḥ syuḥ patākāḥ ketavaśca te //
MBh, 12, 117, 33.2 balavān kṣatajāhāro nānāsattvabhayaṃkaraḥ //
MBh, 12, 136, 19.2 latājālaparicchanno nānādvijagaṇāyutaḥ //
MBh, 12, 145, 4.2 nānādvijagaṇākīrṇaṃ saraḥ śītajalaṃ śubham /
MBh, 12, 145, 7.2 babhrāma tasmin vijane nānāmṛgasamākule //
MBh, 12, 160, 19.2 nānākṛtibalāścānye jalakṣitivicāriṇaḥ //
MBh, 12, 165, 22.2 nānādigāgatān rājan rākṣasān pratiṣidhya vai //
MBh, 12, 175, 23.3 ramyaṃ nānāśrayākīrṇaṃ yasyānto nādhigamyate //
MBh, 12, 189, 1.3 nānāśrayāśca bahava itihāsāḥ pṛthagvidhāḥ //
MBh, 12, 191, 3.2 nānāsaṃsthānavarṇāni nānārūpaphalāni ca //
MBh, 12, 191, 3.2 nānāsaṃsthānavarṇāni nānārūpaphalāni ca //
MBh, 12, 195, 19.2 nānāśrayāḥ karmasu vartamānāḥ śrotrādayaḥ pañca guṇāñ śrayante //
MBh, 12, 203, 15.1 yathartuṣv ṛtuliṅgāni nānārūpāṇi paryaye /
MBh, 12, 211, 4.2 darśayantaḥ pṛthag dharmān nānāpāṣaṇḍavādinaḥ //
MBh, 12, 211, 13.1 yat tad ekākṣaraṃ brahma nānārūpaṃ pradṛśyate /
MBh, 12, 224, 41.1 ete tu sapta puruṣā nānāvīryāḥ pṛthak pṛthak /
MBh, 12, 224, 70.1 yathartuṣvṛtuliṅgāni nānārūpāṇi paryaye /
MBh, 12, 250, 39.2 nānāvṛttir dehināṃ dehabhede tasmād vāyur devadevo viśiṣṭaḥ //
MBh, 12, 261, 25.1 nānāśanaḥ syānna mahāśanaḥ syād alolupaḥ sādhubhir āgataḥ syāt /
MBh, 12, 271, 29.1 nānābhūtasya daityendra tasyaikatvaṃ vadatyayam /
MBh, 12, 271, 60.3 tatsthaḥ sṛjati tān bhāvān nānārūpān mahātapāḥ //
MBh, 12, 274, 11.1 vavau śivaḥ sukho vāyur nānāgandhavahaḥ śuciḥ /
MBh, 12, 274, 13.1 bhūtāni ca mahārāja nānārūpadharāṇyatha /
MBh, 12, 274, 14.1 bahurūpadharā hṛṣṭā nānāpraharaṇodyatāḥ /
MBh, 12, 276, 8.2 idaṃ śreya idaṃ śreya iti nānāpradhāvitāḥ //
MBh, 12, 276, 13.2 nānārūpaguṇoddeśaṃ paśya viprasthitaṃ pṛthak /
MBh, 12, 289, 57.1 nānāśāstreṣu niṣpannaṃ yogeṣvidam udāhṛtam /
MBh, 12, 290, 63.2 hiṃsāśīghramahāvegaṃ nānārasamahākaram //
MBh, 12, 290, 64.1 nānāprītimahāratnaṃ duḥkhajvarasamīraṇam /
MBh, 12, 290, 66.1 hasitotkruṣṭanirghoṣaṃ nānājñānasudustaram /
MBh, 12, 315, 24.1 tayor abhyasator evaṃ nānādharmapravādinoḥ /
MBh, 12, 321, 25.2 yajante tvām aharahar nānāmūrtisamāsthitam //
MBh, 12, 321, 41.1 taṃ vedāścāśramāścaiva nānātanusamāsthitāḥ /
MBh, 12, 326, 85.1 prāgjyotiṣapuraṃ ramyaṃ nānādhanasamanvitam /
MBh, 12, 335, 49.1 etaddhayaśiraḥ kṛtvā nānāmūrtibhir āvṛtam /
MBh, 12, 336, 62.3 na kurvanti kathaṃ viprā anye nānāvrate sthitāḥ //
MBh, 12, 337, 32.1 atha nānāsamudbhūtair vasudhāyāṃ yathākramam /
MBh, 12, 337, 59.2 jñānānyetāni rājarṣe viddhi nānāmatāni vai //
MBh, 13, 10, 6.1 tatrāśramapadaṃ puṇyaṃ nānāvṛkṣagaṇāyutam /
MBh, 13, 14, 32.1 nānāśakunisaṃbhojyaiḥ phalair vṛkṣair alaṃkṛtam /
MBh, 13, 14, 34.1 nānāpuṣparajomiśro gajadānādhivāsitaḥ /
MBh, 13, 14, 44.1 nānāniyamavikhyātair ṛṣibhiśca mahātmabhiḥ /
MBh, 13, 17, 157.3 janmakoṭisahasreṣu nānāsaṃsārayoniṣu //
MBh, 13, 19, 5.1 nānākarmaphalopetā nānākarmanivāsinaḥ /
MBh, 13, 19, 5.1 nānākarmaphalopetā nānākarmanivāsinaḥ /
MBh, 13, 19, 5.2 nānānirayaniṣṭhāntā mānuṣā bahavo yadā //
MBh, 13, 20, 40.2 nānārūpāḥ sapta vibho kanyāḥ sarvā manoharāḥ //
MBh, 13, 33, 13.1 nānākarmasu yuktānāṃ bahukarmopajīvinām /
MBh, 13, 48, 39.2 yonisaṃkaluṣe jātaṃ nānācārasamāhitam /
MBh, 13, 48, 45.1 nānāvṛtteṣu bhūteṣu nānākarmarateṣu ca /
MBh, 13, 48, 45.1 nānāvṛtteṣu bhūteṣu nānākarmarateṣu ca /
MBh, 13, 53, 17.2 rasānnānāprakārāṃśca vanyaṃ ca munibhojanam //
MBh, 13, 62, 45.3 nānāsaṃsthānarūpāṇi nānāstambhānvitāni ca //
MBh, 13, 62, 45.3 nānāsaṃsthānarūpāṇi nānāstambhānvitāni ca //
MBh, 13, 70, 21.2 nānāsaṃsthānarūpāṇi sarvaratnamayāni ca //
MBh, 13, 76, 21.2 nānāvarṇatvam anayanmeghān iva divākaraḥ //
MBh, 13, 80, 15.2 nānāvarṇāḥ śṛṅgavantyastā vyarocanta putraka //
MBh, 13, 105, 1.3 uta tatrāpi nānātvaṃ tanme brūhi pitāmaha //
MBh, 13, 105, 2.2 karmabhiḥ pārtha nānātvaṃ lokānāṃ yānti mānavāḥ /
MBh, 13, 110, 2.2 bahūpakaraṇā yajñā nānāsaṃbhāravistarāḥ //
MBh, 13, 110, 125.1 nānāvidhasurūpābhir nānārāgābhir eva ca /
MBh, 13, 110, 125.2 nānāmadhurabhāṣābhir nānāratibhir eva ca //
MBh, 13, 110, 125.2 nānāmadhurabhāṣābhir nānāratibhir eva ca //
MBh, 13, 125, 27.1 nānābuddhirucīṃlloke manuṣyānnūnam icchasi /
MBh, 13, 127, 3.1 nānauṣadhiyute ramye nānāpuṣpasamākule /
MBh, 13, 127, 3.1 nānauṣadhiyute ramye nānāpuṣpasamākule /
MBh, 13, 127, 4.2 nānārūpair virūpaiśca divyair adbhutadarśanaiḥ //
MBh, 13, 127, 6.2 nānāvarṇamṛgaprakhyaiḥ sarvajātisamanvayaiḥ /
MBh, 13, 128, 11.2 tato dagdhā mayā gāvo nānāvarṇatvam āgatāḥ //
MBh, 13, 153, 14.1 hataśiṣṭair nṛpaiścānyair nānādeśasamāgataiḥ /
MBh, 14, 8, 3.2 āste śūlī mahātejā nānābhūtagaṇāvṛtaḥ //
MBh, 14, 26, 11.2 nānā vyavasitāḥ sarve sarpadevarṣidānavāḥ //
MBh, 14, 33, 6.1 nānāliṅgāśramasthānāṃ yeṣāṃ buddhiḥ śamātmikā /
MBh, 14, 50, 16.1 oṣadhāny agadādīnī nānāvidyāśca sarvaśaḥ /
MBh, 14, 57, 35.2 dadarśa vṛkṣāṃśca bahūnnānādvijagaṇāyutān //
MBh, 14, 58, 5.1 alaṃkṛtastu sa girir nānārūpavicitritaiḥ /
MBh, 14, 59, 4.2 nānāveṣākṛtimatāṃ nānādeśanivāsinām //
MBh, 14, 59, 4.2 nānāveṣākṛtimatāṃ nānādeśanivāsinām //
MBh, 14, 59, 17.2 nānādigāgatā vīrāḥ prāyaśo nidhanaṃ gatāḥ //
MBh, 14, 72, 26.2 arjunasya mahīpālair nānādeśanivāsibhiḥ //
MBh, 14, 86, 15.1 antaḥpurāṇi rājñāṃ ca nānādeśanivāsinām /
MBh, 14, 86, 16.1 brāhmaṇānāṃ ca veśmāni nānādeśasameyuṣām /
MBh, 14, 87, 13.1 jambūdvīpo hi sakalo nānājanapadāyutaḥ /
MBh, 14, 91, 40.3 kathayanti sma puruṣā nānādeśanivāsinaḥ //
MBh, 15, 4, 7.2 nītā lokam amuṃ sarve nānāśastrāttajīvitāḥ //
MBh, 15, 13, 12.1 brāhmaṇāṃśca mahīpālān nānādeśasamāgatān /
MBh, 15, 32, 2.1 tāpasaiśca mahābhāgair nānādeśasamāgataiḥ /
MBh, 15, 34, 2.2 vicitrapadasaṃcārā nānāśrutibhir anvitāḥ //
MBh, 15, 36, 28.1 rājānaśca mahātmāno nānājanapadeśvarāḥ /
MBh, 15, 40, 5.2 rājānaśca mahābhāgā nānādeśanivāsinaḥ //
MBh, 15, 42, 9.1 nānābhāvāstathaikatvaṃ śarīraṃ prāpya saṃhatāḥ /
MBh, 15, 42, 13.2 asya nānāsamāyogaṃ yaḥ paśyati vṛthāmatiḥ /