Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Rasaratnasamuccaya
Rasaratnākara
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 12, 8.3 kupitastu khalu śarīre śarīraṃ nānāvidhairvikārair upatapati balavarṇasukhāyuṣām upaghātāya mano vyāharṣayati sarvendriyāṇy upahanti vinihanti garbhān vikṛtimāpādayaty atikālaṃ vā dhārayati bhayaśokamohadainyātipralāpāñ janayati prāṇāṃścoparuṇaddhi /
Ca, Nid., 6, 12.2 te prakupitā nānāvidhairupadravaiḥ śarīramupaśoṣayanti /
Ca, Vim., 1, 5.2 te prakṛtibhūtāḥ śarīropakārakā bhavanti vikṛtimāpannāstu khalu nānāvidhair vikāraiḥ śarīram upatāpayanti //
Mahābhārata
MBh, 1, 89, 32.1 vyaśīryata tato rāṣṭraṃ kṣayair nānāvidhaistathā /
MBh, 1, 128, 4.68 śarair nānāvidhaistūrṇaṃ pārthaṃ pracchādya sarvaśaḥ /
MBh, 1, 151, 1.18 saghṛtaṃ sopadaṃśaṃ ca sūpair nānāvidhaiḥ saha /
MBh, 2, 11, 11.3 divyair nānāvidhair bhāvair bhāsadbhir amitaprabhaiḥ //
MBh, 3, 145, 14.2 nānāvidhair mṛgair juṣṭān vānaraiś copaśobhitān //
MBh, 4, 3, 5.3 mantrair nānāvidhair nītaḥ pathyaiḥ supariniṣṭhitaiḥ /
MBh, 6, 112, 84.2 śarair nānāvidhaistūrṇaṃ pitāmaham upādravat //
MBh, 7, 15, 10.2 śarair nānāvidhaistūrṇaṃ parvatāñ jaladā iva //
MBh, 7, 69, 64.1 nānāvidhaiśca śastraughaiḥ pātyamānair mahāraṇe /
MBh, 8, 14, 62.1 sa hi nānāvidhair bāṇair iṣvāsapravaro yudhi /
MBh, 13, 19, 17.2 divyāṅgarāgaiḥ paiśācair vanyair nānāvidhaistathā //
MBh, 13, 95, 16.1 nānāvidhaiśca vihagair jalaprakarasevibhiḥ /
MBh, 13, 96, 42.2 tatastu taiḥ śapathaiḥ śapyamānair nānāvidhair bahubhiḥ kauravendra /
Rāmāyaṇa
Rām, Ay, 89, 4.1 nānāvidhais tīraruhair vṛtāṃ puṣpaphaladrumaiḥ /
Rām, Ki, 40, 22.1 nānāvidhair nagaiḥ phullair latābhiś copaśobhitam /
Rām, Ki, 66, 35.1 vṛtaṃ nānāvidhair vṛkṣair mṛgasevitaśādvalam /
Rām, Su, 12, 7.1 vṛtāṃ nānāvidhair vṛkṣaiḥ puṣpopagaphalopagaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 47.1 nānāvidhaiḥ sa śapathair amṛtāṃ parisāntvayan /
Liṅgapurāṇa
LiPur, 1, 86, 38.1 rogair nānāvidhair grastā rāgadveṣabhayādibhiḥ /
LiPur, 1, 95, 29.2 stuto'pi vividhaiḥ stutyairbhāvairnānāvidhaiḥ prabhuḥ //
LiPur, 2, 1, 46.2 bhūtairnānāvidhaiścaiva divyastrībhiḥ samantataḥ //
Suśrutasaṃhitā
Su, Ka., 8, 24.2 yogair nānāvidhair eṣāṃ cūrṇāni garamādiśet //
Sāṃkhyakārikā
SāṃKār, 1, 60.1 nānāvidhair upāyair upakāriṇyanupakāriṇaḥ puṃsaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 60.2, 1.1 nānāvidhair upāyaiḥ prakṛtiḥ puruṣasyopakāriṇyanupakāriṇaḥ puṃsaḥ /
SKBh zu SāṃKār, 60.2, 1.4 evaṃ nānāvidhairupāyair ātmānaṃ prakāśyāham anyā tvam anya iti nivartate /
Viṣṇupurāṇa
ViPur, 5, 6, 49.1 iti nānāvidhairbhāvairuttamaprītisaṃyutau /
Rasaratnasamuccaya
RRS, 3, 5.2 gītairnṛtyairvicitraiśca vādyairnānāvidhaistathā //
Rasaratnākara
RRĀ, V.kh., 17, 1.2 nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām //
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 24.1 tasmiṃstasmiṃścātmanaḥ parinirvāṇaṃ vyāharati tathā tathā ca sattvān paritoṣayati nānāvidhairdharmaparyāyaiḥ //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 55.1 viyatpayodagrahacakracitraṃ nānāvidhaiḥ prāṇigaṇair vṛtaṃ ca /
SkPur (Rkh), Revākhaṇḍa, 51, 43.2 nānāvidhair mahābhogaiḥ śivaloke mahīyate //