Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, Ras.kh., 2, 11.2 raso vajreśvaro nāma vajrakāyakaro nṛṇām //
RRĀ, Ras.kh., 2, 42.2 raso vaṭeśvaro nāma vajrakāyakaro nṛṇām //
RRĀ, Ras.kh., 2, 51.2 gandhāmṛto raso nāma vatsarān mṛtyujid bhavet //
RRĀ, Ras.kh., 2, 70.1 parānando raso nāma ghṛtair niṣkaṃ sadā lihet /
RRĀ, Ras.kh., 2, 75.2 mahākālo raso nāma jarākālabhayaṃkaraḥ //
RRĀ, Ras.kh., 2, 108.2 svayamagniraso nāma siddhānāṃ sumukhāgataḥ //
RRĀ, Ras.kh., 2, 113.2 rasaḥ kakṣapuṭo nāma guñjaikaṃ madhunā lihet //
RRĀ, Ras.kh., 2, 117.2 mahāśaktiraso nāma kṣaudrairmāṣaṃ lihetsadā //
RRĀ, Ras.kh., 2, 139.2 śivāmṛto raso nāma jarāmṛtyuharo nṛṇām /
RRĀ, Ras.kh., 3, 109.2 vajrakhecarikā nāma vatsarān mṛtyunāśinī //
RRĀ, Ras.kh., 6, 28.1 ratikāmaraso nāma kāminīramaṇe hitaḥ /
RRĀ, Ras.kh., 7, 9.2 brahmāṇḍaguṭikā nāma śoṣayantī mahodadhim //
RRĀ, Ras.kh., 7, 17.1 ḍuṇḍubho nāma yaḥ sarpaḥ kṛṣṇavarṇastamāharet /
RRĀ, Ras.kh., 7, 39.1 paścimasamudrasya taṭe amaracaṇḍeśvaro nāma devatāyatanaṃ tasyāgre vālukāmadhye sthalamīnāstiṣṭhanti te ca vālukāmīnāḥ kathyante /
RRĀ, Ras.kh., 8, 29.2 devaḥ svargapurī nāma vidyate tatra vai khanet //
RRĀ, Ras.kh., 8, 36.2 āvartadevako nāma tatsamīpe tu paścime //
RRĀ, Ras.kh., 8, 67.1 śrīśailasyottaradvāre maheśo nāma devatā /
RRĀ, Ras.kh., 8, 89.1 tatraiva maukalī nāma yakṣiṇī prakaṭā sthitā /
RRĀ, Ras.kh., 8, 133.1 tasyāgre acchatailākhyaḥ parvato nāma viśrutaḥ /
RRĀ, Ras.kh., 8, 147.1 mahānandeśvaraṃ nāma śrīśailasya tu nairṛte /
RRĀ, Ras.kh., 8, 148.1 kālavarṇeśvaro nāma devastasyāgrakuṇḍakam /
RRĀ, V.kh., 6, 70.1 auṣadhī karuṇī nāma prāvṛṭkāle prajāyate /
RRĀ, V.kh., 8, 19.1 gorambhā hyauṣadhī nāma naramūtreṇa peṣayet /
RRĀ, V.kh., 8, 23.2 bālā nāma samākhyātā kaṭyā dhūlīsamā tathā //
RRĀ, V.kh., 10, 66.2 viḍo vahnimukho nāma hitaḥ sarvasya jāraṇe //
RRĀ, V.kh., 10, 69.0 jvālāmukho viḍo nāma hitaḥ sarvatra jāraṇe //
RRĀ, V.kh., 10, 79.2 tīvrānalo nāma biḍo vihito hemajāraṇe //