Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 64.1 vikāranāmākuśalo na jihrīyāt kadācana /
AHS, Sū., 12, 64.2 na hi sarvavikārāṇāṃ nāmato 'sti dhruvā sthitiḥ //
AHS, Sū., 26, 3.2 nāmānugatarūpāṇi sadā saṃnihitāni ca //
AHS, Sū., 29, 59.2 svanāmānugatākārā bandhās tu daśa pañca ca //
AHS, Śār., 1, 77.2 hastasthapuṃnāmaphalāṃ svabhyaktoṣṇāmbusecitām //
AHS, Nidānasthāna, 2, 2.2 vividhair nāmabhiḥ krūro nānāyoniṣu vartate //
AHS, Nidānasthāna, 14, 43.2 nāmato viṃśatividhā bāhyās tatrāmṛjodbhavāḥ //
AHS, Nidānasthāna, 14, 44.2 bahupādāśca sūkṣmāśca yūkā likṣāśca nāmataḥ //
AHS, Nidānasthāna, 14, 48.2 śvetās tāmrāvabhāsāśca nāmataḥ saptadhā tu te //
AHS, Nidānasthāna, 14, 55.1 te pañca nāmnā kṛmayaḥ kakerukamakerukāḥ /
AHS, Nidānasthāna, 15, 4.1 samāsād vyāsato doṣabhedīye nāma dhāma ca /
AHS, Nidānasthāna, 16, 4.2 tad āhur nāmabhis tacca pūrvaṃ pādau pradhāvati //
AHS, Cikitsitasthāna, 7, 58.1 yām āsvādya vilāsinyo yathārthaṃ nāma bibhrati /
AHS, Utt., 1, 3.2 ātmā vai putranāmāsi saṃjīva śaradāṃ śatam //
AHS, Utt., 1, 22.2 kārayet sūtikotthānaṃ nāma bālasya cārcitam //
AHS, Utt., 14, 7.2 chattrābhā naikavarṇā ca chattrakī nāma nīlikā //
AHS, Utt., 17, 24.1 śvayathuḥ saṃnipātotthaḥ sa nāmnā duḥkhavardhanaḥ /
AHS, Utt., 35, 40.1 dūṣīviṣārir nāmnāyaṃ na cānyatrāpi vāryate /
AHS, Utt., 37, 47.1 rūpāṇi nāmatastasyā durjñeyānyatisaṃkarāt /
AHS, Utt., 38, 16.1 jalasaṃtrāsanāmānaṃ daṣṭaṃ tam api varjayet /
AHS, Utt., 40, 39.1 nāmāpi yasyā hṛdayotsavāya yāṃ paśyatāṃ tṛptiranāptapūrvā /
AHS, Utt., 40, 84.1 yadi carakam adhīte taddhruvaṃ suśrutādipraṇigaditagadānāṃ nāmamātre 'pi bāhyaḥ /