Occurrences

Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Kāmasūtra
Kātyāyanasmṛti
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Śikṣāsamuccaya
Bhāgavatapurāṇa
Rājanighaṇṭu
Tantrāloka

Mahābhārata
MBh, 5, 154, 9.2 nāyakāstava senāyām abhiṣicyantu sapta vai //
MBh, 6, BhaGī 1, 7.2 nāyakā mama sainyasya saṃjñārthaṃ tānbravīmi te //
Rāmāyaṇa
Rām, Utt, 8, 20.2 bahuśaḥ saṃyuge bhagnā hatapravaranāyakāḥ //
Bodhicaryāvatāra
BoCA, 2, 66.1 atyayamatyayatvena pratigṛhṇantu nāyakāḥ /
Kāmasūtra
KāSū, 2, 1, 8.1 tadvat kālato 'pi śīghramadhyacirakālā nāyakāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 350.2 pratyekaikaṃ samūhānāṃ nāyakā vargiṇas tathā /
Laṅkāvatārasūtra
LAS, 1, 12.3 deśayiṣyanti yakṣāṇāmanukampāya nāyakāḥ //
LAS, 1, 44.28 te ca kṣetrāḥ sanāyakāḥ /
Liṅgapurāṇa
LiPur, 1, 82, 110.1 bhūtāḥ pretāḥ piśācāś ca kūṣmāṇḍagaṇanāyakāḥ /
Matsyapurāṇa
MPur, 148, 43.1 mathano jambhakaḥ śumbho daityendrā daśa nāyakāḥ /
Śikṣāsamuccaya
ŚiSam, 1, 41.1 śraddhā hi paramaṃ yānaṃ yena niryānti nāyakāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 7, 22.2 praṇemuḥ sahasotthāya brahmendratryakṣanāyakāḥ //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 65.2 karkoṭaḥ kulikaḥ śaṅkha ityamī nāganāyakāḥ //
Tantrāloka
TĀ, 6, 70.1 pradhānāntaṃ nāyakāśca vidyātattvādhināyakāḥ /
TĀ, 6, 71.1 śaktayaḥ pārameśvaryo vāmeśā vīranāyakāḥ /
TĀ, 7, 42.2 iti śaktisthitā mantrā vidyā vā cakranāyakāḥ //
TĀ, 8, 221.2 agnīndraviṣṇumitrāḥ sabrahmāṇasteṣu nāyakāḥ //
TĀ, 8, 344.2 tannāyakā ime tena vidyeśāścakravartinaḥ //