Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 2, 4.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāgPur, 1, 2, 26.2 nārāyaṇakalāḥ śāntā bhajanti hy anasūyavaḥ //
BhāgPur, 1, 3, 9.2 turye dharmakalāsarge naranārāyaṇāv ṛṣī //
BhāgPur, 1, 9, 18.1 eṣa vai bhagavān sākṣādādyo nārāyaṇaḥ pumān /
BhāgPur, 1, 15, 47.2 tasmin nārāyaṇapade ekāntamatayo gatim //
BhāgPur, 2, 1, 6.2 janmalābhaḥ paraḥ puṃsām ante nārāyaṇasmṛtiḥ //
BhāgPur, 2, 5, 15.1 nārāyaṇaparā vedā devā nārāyaṇāṅgajāḥ /
BhāgPur, 2, 5, 15.1 nārāyaṇaparā vedā devā nārāyaṇāṅgajāḥ /
BhāgPur, 2, 5, 15.2 nārāyaṇaparā lokā nārāyaṇaparā makhāḥ //
BhāgPur, 2, 5, 15.2 nārāyaṇaparā lokā nārāyaṇaparā makhāḥ //
BhāgPur, 2, 5, 16.1 nārāyaṇaparo yogo nārāyaṇaparaṃ tapaḥ /
BhāgPur, 2, 5, 16.1 nārāyaṇaparo yogo nārāyaṇaparaṃ tapaḥ /
BhāgPur, 2, 5, 16.2 nārāyaṇaparaṃ jñānaṃ nārāyaṇaparā gatiḥ //
BhāgPur, 2, 5, 16.2 nārāyaṇaparaṃ jñānaṃ nārāyaṇaparā gatiḥ //
BhāgPur, 2, 6, 30.1 nārāyaṇe bhagavati tadidaṃ viśvam āhitam /
BhāgPur, 2, 7, 6.1 dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ nārāyaṇo nara iti svatapaḥprabhāvaḥ /
BhāgPur, 2, 10, 11.2 tena nārāyaṇo nāma yadāpaḥ puruṣodbhavāḥ //
BhāgPur, 3, 4, 22.1 yatra nārāyaṇo devo naraś ca bhagavān ṛṣiḥ /
BhāgPur, 3, 5, 9.2 nārāyaṇo viśvasṛg ātmayonir etac ca no varṇaya vipravarya //
BhāgPur, 3, 12, 25.1 dharmaḥ stanād dakṣiṇato yatra nārāyaṇaḥ svayam /
BhāgPur, 3, 18, 21.2 vilakṣya daityaṃ bhagavān sahasraṇīr jagāda nārāyaṇam ādisūkaram //
BhāgPur, 3, 19, 38.2 prāṇendriyāṇāṃ yudhi śauryavardhanaṃ nārāyaṇo 'nte gatir aṅga śṛṇvatām //
BhāgPur, 4, 1, 52.1 mūrtiḥ sarvaguṇotpattir naranārāyaṇāv ṛṣī /
BhāgPur, 4, 6, 3.2 nārāyaṇaś ca viśvātmā na kasyādhvaram īyatuḥ //
BhāgPur, 4, 13, 20.2 jāto nārāyaṇāṃśena pṛthurādyaḥ kṣitīśvaraḥ //
BhāgPur, 4, 24, 32.3 baddhāñjalīnrājaputrānnārāyaṇaparo vacaḥ //
BhāgPur, 11, 2, 13.2 smārito bhagavān adya devo nārāyaṇo mama //
BhāgPur, 11, 2, 17.1 teṣāṃ vai bharato jyeṣṭho nārāyaṇaparāyaṇaḥ /
BhāgPur, 11, 2, 26.1 videhas tān abhipretya nārāyaṇaparāyaṇān /
BhāgPur, 11, 2, 36.2 karoti yad yat sakalaṃ parasmai nārāyaṇāyeti samarpayet tat //
BhāgPur, 11, 3, 33.2 nārāyaṇaparo māyām añjas tarati dustarām //
BhāgPur, 11, 3, 34.2 nārāyaṇābhidhānasya brahmaṇaḥ paramātmanaḥ /
BhāgPur, 11, 4, 3.4 avāpa nārāyaṇa ādidevaḥ //
BhāgPur, 11, 4, 6.1 dharmasya dakṣaduhitary ajaniṣṭa mūrtyāṃ nārāyaṇo nara ṛṣipravaraḥ praśāntaḥ /
BhāgPur, 11, 4, 16.2 ūcur nārāyaṇabalaṃ śakras tatrāsa vismitaḥ //
BhāgPur, 11, 5, 30.1 nārāyaṇāya ṛṣaye puruṣāya mahātmane /
BhāgPur, 11, 5, 38.2 kalau khalu bhaviṣyanti nārāyaṇaparāyaṇāḥ //
BhāgPur, 11, 7, 18.2 nirviṇṇadhīr aham u he vṛjinābhitapto nārāyaṇaṃ narasakhaṃ śaraṇaṃ prapadye //
BhāgPur, 11, 8, 6.1 samṛddhakāmo hīno vā nārāyaṇaparo muniḥ /
BhāgPur, 11, 9, 16.1 eko nārāyaṇo devaḥ pūrvasṛṣṭaṃ svamāyayā /
BhāgPur, 11, 15, 16.1 nārāyaṇe turīyākhye bhagavacchabdaśabdite /
BhāgPur, 11, 16, 25.2 nārāyaṇo munīnāṃ ca kumāro brahmacāriṇām //