Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 217.2 trāṇaṃ nārāyaṇaṃ prāpa sendramaṃśena gāṃ gatam //
BhāMañj, 1, 225.2 nārāyaṇāṃśo bhagavānvāsudevo 'rimardanaḥ //
BhāMañj, 1, 1338.2 tataḥ kālena sa prāpya naranārāyaṇau bhuvi //
BhāMañj, 1, 1377.1 naranārāyaṇau devau kṛṣṇau te viditau dhruvam /
BhāMañj, 5, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 5, 218.1 naranārāyaṇāvetau viriñcipreritaiḥ suraiḥ /
BhāMañj, 5, 371.1 sa badaryāśramaṃ prāpya naranārāyaṇau nṛpaḥ /
BhāMañj, 6, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 6, 324.1 iti stutāḥ padmabhuvā devo nārāyaṇaḥ prabhuḥ /
BhāMañj, 7, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 7, 98.2 nārāyaṇāstramasṛjattacca jagrāha keśavaḥ //
BhāMañj, 7, 747.1 purā mahyaṃ pitā prādādastraṃ nārāyaṇoditam /
BhāMañj, 7, 792.2 vīrau kṛṣṇārjunāvetau naranārāyaṇāvṛṣī //
BhāMañj, 7, 793.2 nārāyaṇastoṣayitvā lebhe tattulyatāṃ purā //
BhāMañj, 8, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 9, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 10, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 11, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 12, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 13, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 13, 406.2 saṃtaranti ca durgāṇi nārāyaṇaparāyaṇāḥ //
BhāMañj, 13, 839.2 hṛdi nārāyaṇaṃ dṛṣṭvā śāntiḥ śāntairavāpyate //
BhāMañj, 13, 1006.2 so 'yaṃ nārāyaṇaḥ kṛṣṇaḥ saṃbandhī tava pāṇḍava //
BhāMañj, 13, 1191.2 pṛṣṭo 'bravīcchāntanavo dhyātvā nārāyaṇaṃ hṛdi //
BhāMañj, 13, 1192.2 nārāyaṇo darśanāya prārthitastamabhāṣata //
BhāMañj, 14, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 15, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 16, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 16, 30.1 nārāyaṇākhyamaviśatparaṃ dhāma sanātanam /
BhāMañj, 17, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 18, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 18, 30.2 nārāyaṇaṃ ca viśveśaṃ śaṅkhacakragadādharam //
BhāMañj, 19, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 19, 6.2 tāsu vīryaṃ narākhyāsu yena nārāyaṇaḥ smṛtaḥ //