Occurrences

Maitrāyaṇīsaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Bhāgavatapurāṇa
Garuḍapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Maitrāyaṇīsaṃhitā
MS, 2, 9, 1, 8.1 tat keśavāya vidmahe nārāyaṇāya dhīmahi /
Mahābhārata
MBh, 1, 12, 5.18 nārāyaṇāya namaḥ /
MBh, 7, 166, 43.1 nārāyaṇāya me pitrā praṇamya vidhipūrvakam /
MBh, 12, 328, 11.2 nārāyaṇāya viśvāya nirguṇāya guṇātmane //
MBh, 13, 17, 167.1 nārāyaṇāya sādhyāya manur iṣṭāya dhīmate /
MBh, 14, 25, 16.2 nārāyaṇāya devāya yad abadhnan paśūn purā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 28.1 namaḥ puruṣasiṃhāya namo nārāyaṇāya ca /
Kūrmapurāṇa
KūPur, 1, 6, 13.2 nārāyaṇāya devāya devānāṃ hitakāriṇe //
KūPur, 2, 31, 55.2 namo 'stu te prakṛtaye namo nārāyaṇāya ca //
KūPur, 2, 44, 54.3 nārāyaṇāya viśvāya vāsudevāya te namaḥ //
Liṅgapurāṇa
LiPur, 1, 18, 25.1 sarvāya ca namastubhyaṃ namo nārāyaṇāya ca /
LiPur, 1, 71, 97.1 nārāyaṇāya śarvāya brahmaṇe brahmarūpiṇe /
LiPur, 1, 94, 12.1 nārāyaṇāya sarvāya brahmaṇe paramātmane /
LiPur, 1, 95, 5.2 namo nārāyaṇāyeti govindeti muhurmuhuḥ //
LiPur, 1, 95, 10.2 namo nārāyaṇāyeti sarvadaityakumārakān //
LiPur, 2, 7, 13.1 namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ /
LiPur, 2, 28, 61.1 nārāyaṇāya vidmahe vāsudevāya dhīmahi /
LiPur, 2, 44, 3.2 nārāyaṇāya vidmahe vāsudevāya dhīmahi /
LiPur, 2, 48, 12.1 nārāyaṇāya vidmahe vāsudevāya dhīmahi /
LiPur, 2, 48, 35.1 namo nārāyaṇāyeti mantraḥ paramaśobhanaḥ /
Matsyapurāṇa
MPur, 69, 30.2 namo nārāyaṇāyeti tvāmahaṃ śaraṇaṃ gataḥ //
MPur, 70, 40.1 namo nārāyaṇāyeti kāmadevātmane namaḥ /
MPur, 99, 4.2 namo nārāyaṇāyeti vācyaṃ ca svapatā niśi //
MPur, 102, 2.3 namo nārāyaṇāyeti mūlamantra udāhṛtaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Bhāgavatapurāṇa
BhāgPur, 11, 2, 36.2 karoti yad yat sakalaṃ parasmai nārāyaṇāyeti samarpayet tat //
BhāgPur, 11, 5, 30.1 nārāyaṇāya ṛṣaye puruṣāya mahātmane /
Garuḍapurāṇa
GarPur, 1, 7, 6.25 oṃ nārāyaṇāya namaḥ /
GarPur, 1, 12, 3.36 oṃ aḥ nārāyaṇāya namaḥ /
GarPur, 1, 12, 3.59 oṃ naṃ noṃ bhagavateṃ vāṃsuṃdevāyaṃ oṃ namo nārāyaṇāya namaḥ /
GarPur, 1, 32, 7.6 oṃ oṃ nārāyaṇāya namaḥ //
GarPur, 1, 32, 31.2 namo nārāyaṇāyaiva narāyaṇāṃ pataye namaḥ //
Haribhaktivilāsa
HBhVil, 1, 140.2 namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ /
HBhVil, 1, 143.1 nārāyaṇāya nama ity ayam eva satyaṃ saṃsāraghoraviṣasaṃharaṇāya mantraḥ /
HBhVil, 3, 272.2 auṃ namo nārāyaṇāya mūlamantra udāhṛtaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 132, 10.2 namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 57.2 namo narāya namyāya namo nārāyaṇāya ca //