Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 28, 12.1 tenaiṣa pūrvam ākrānta āśramaḥ śramanāśanaḥ /
Rām, Ay, 58, 56.1 hā rāghava mahābāho hā mamāyāsanāśana /
Rām, Ay, 77, 8.2 kadā drakṣyāmahe rāmaṃ jagataḥ śokanāśanam //
Rām, Ār, 8, 4.2 kuto 'bhilaṣaṇaṃ strīṇāṃ pareṣāṃ dharmanāśanam //
Rām, Ār, 56, 17.1 aho 'smi vyasane magnaḥ sarvathā ripunāśana /
Rām, Ki, 13, 16.1 etad rāghava vistīrṇam āśramaṃ śramanāśanam /
Rām, Su, 13, 7.1 ā mūlapuṣpanicitair aśokaiḥ śokanāśanaiḥ /
Rām, Su, 49, 27.2 tad eva phalam anveti dharmaścādharmanāśanaḥ //
Rām, Yu, 2, 1.2 uvāca vacanaṃ śrīmān sugrīvaḥ śokanāśanam //
Rām, Yu, 2, 12.2 tad alaṃ viklavā buddhī rājan sarvārthanāśanī //
Rām, Yu, 2, 14.2 vinaṣṭe vā pranaṣṭe vā śokaḥ sarvārthanāśanaḥ //
Rām, Yu, 9, 22.1 tyajasva kopaṃ sukhadharmanāśanaṃ bhajasva dharmaṃ ratikīrtivardhanam /
Rām, Yu, 44, 37.2 mahāsuraṃ bhīmam amitranāśanaṃ yathaiva viṣṇur balinaṃ camūmukhe //
Rām, Yu, 57, 14.2 rarāja rājā maghavān yathāmarair vṛto mahādānavadarpanāśanaiḥ //
Rām, Yu, 64, 3.2 yamadaṇḍopamaṃ bhīmaṃ rakṣasāṃ bhayanāśanam //
Rām, Yu, 74, 22.1 ete doṣā mama bhrātur jīvitaiśvaryanāśanāḥ /
Rām, Yu, 75, 3.2 dhanur bhīmaṃ parāmṛśya śarāṃścāmitranāśanān //
Rām, Yu, 97, 13.1 tam uttameṣuṃ lokānām ikṣvākubhayanāśanam /
Rām, Utt, 25, 19.1 īdṛśaistaiḥ samācārair yaśo'rthakulanāśanaiḥ /
Rām, Utt, 31, 26.1 narmadājalaśītaśca sugandhiḥ śramanāśanaḥ /