Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Toḍalatantra
Ānandakanda
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 1, 24, 2.1 āsurī cakre prathamedaṃ kilāsabheṣajam idaṃ kilāsanāśanam /
Mahābhārata
MBh, 5, 126, 6.1 akṣadyūtaṃ mahāprājña satām aratināśanam /
MBh, 5, 141, 12.2 nimitteṣu mahābāho dāruṇaṃ prāṇināśanam //
Rāmāyaṇa
Rām, Yu, 2, 1.2 uvāca vacanaṃ śrīmān sugrīvaḥ śokanāśanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 121.1 vastiṃ madhughṛtābhyāṃ ca pīḍayej jvaranāśanam /
AHS, Cikitsitasthāna, 1, 126.2 snaihikaṃ śūnyaśiraso dāhārte pittanāśanam //
AHS, Cikitsitasthāna, 8, 13.2 sasneham athavā kṣīraṃ tailaṃ vā vātanāśanam //
AHS, Cikitsitasthāna, 21, 66.2 kalkitair vipacet sarvamārutāmayanāśanam //
Kātyāyanasmṛti
KātySmṛ, 1, 936.2 asādhujananaṃ krūraṃ narāṇāṃ dravyanāśanam //
Kūrmapurāṇa
KūPur, 2, 11, 84.2 kurvato matprasādārthaṃ karma saṃsāranāśanam //
KūPur, 2, 20, 11.2 aryamṇe tu dhanaṃ vindyāt phālgunyāṃ pāpanāśanam //
KūPur, 2, 44, 146.1 tasmād vyāsādahaṃ śrutvā bhavatāṃ pāpanāśanam /
Liṅgapurāṇa
LiPur, 2, 7, 30.1 paṭhatāṃ śṛṇvatāṃ nityaṃ mahāpātakanāśanam /
Matsyapurāṇa
MPur, 103, 23.2 papraccha vinayopetaḥ sarvapātakanāśanam //
MPur, 153, 105.2 vāyavyam astram akaronmeghasaṃghātanāśanam //
Suśrutasaṃhitā
Su, Cik., 37, 17.2 sakṣīraṃ vipacettailaṃ mārutāmayanāśanam //
Su, Utt., 39, 260.2 madyaṃ tīkṣṇaṃ pāyayeta ghṛtaṃ vā jvaranāśanam //
Su, Utt., 40, 121.1 pibecchāgena payasā sakṣaudraṃ raktanāśanam /
Su, Utt., 58, 43.2 mūtradoṣaviśuddhyarthaṃ tathaivāśmarināśanam //
Su, Utt., 58, 45.2 mūtradoṣaviśuddhyarthaṃ tathaivāśmarināśanam //
Viṣṇupurāṇa
ViPur, 5, 38, 11.1 tadatīva mahāpuṇyaṃ sarvapātakanāśanam /
ViPur, 6, 8, 51.1 ity etat paramaṃ guhyaṃ kalikalmaṣanāśanam /
Bhāgavatapurāṇa
BhāgPur, 11, 1, 16.2 janayiṣyati vo mandā musalaṃ kulanāśanam //
Garuḍapurāṇa
GarPur, 1, 16, 2.2 śṛṇu rudra harerdhyānaṃ saṃsāratarunāśanam /
GarPur, 1, 32, 3.1 tacchṛṇuṣva mahādeva pavitraṃ kalināśanam /
GarPur, 1, 42, 1.2 pavitrāropaṇaṃ vakṣye śivasyāśivanāśanam /
GarPur, 1, 43, 33.1 viśuddhagranthikaṃ ramyaṃ mahāpātakanāśanam /
GarPur, 1, 45, 1.3 śālagrāmaśilāsparśātkoṭijanmāghanāśanam //
Rasendracintāmaṇi
RCint, 8, 272.1 tadyathāgnibalaṃ khādedvalīpalitanāśanam /
Rasendracūḍāmaṇi
RCūM, 15, 42.2 rasasya kurute vīryaśaityaṃ tadvīryanāśanam //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 4.1 śikhāṃ baddhvā tato devi trividhaṃ vighnanāśanam /
Ānandakanda
ĀK, 1, 5, 84.1 mūrchanād doṣarāhityam utthānāt pūtināśanam /
ĀK, 1, 17, 94.2 indriyāṇāṃ paṭutvaṃ ca valīpalitanāśanam //
Haribhaktivilāsa
HBhVil, 2, 190.1 idānīṃ śṛṇu me devi pañcapātakanāśanam /
Mugdhāvabodhinī
MuA zu RHT, 1, 11.2, 1.0 tasya dehasya sthairyeṇa sthirabhāvena kṛtvā rasāyanaṃ jarāvyādhināśanaṃ prati samarthaṃ kārakataram //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 74.1 etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam /
SkPur (Rkh), Revākhaṇḍa, 63, 2.1 ṣaṇmukhena purā tāta sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 110, 1.2 dhautapāpaṃ tato gacchen mahāpātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 146, 90.2 gṛhīto 'smāhakaṃ gacchet sarveṣām ādhināśanam //
SkPur (Rkh), Revākhaṇḍa, 150, 1.3 dakṣiṇe narmadākūle upapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 204, 1.3 paitāmahaṃ mahāpuṇyaṃ sarvapātakanāśanam //
Yogaratnākara
YRā, Dh., 145.2 madhunā lehayetprātaḥ kṣayārśaḥpāṇḍunāśanam //