UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4711
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
tato gacchenmahārāja yojaneśvaram uttamam / (1.2)
Par.?
yatra siddhau purā kalpe naranārāyaṇāvṛṣī // (1.3)
Par.?
tatra tīrthe tapastaptvā saṅgrāme devadānavaiḥ / (2.1)
Par.?
jayaṃ prāptau mahātmānau naranārāyaṇāvubhau // (2.2)
Par.?
punastretāyuge prāpte tau devau rāmalakṣmaṇau / (3.1)
Par.?
tatra tīrthe punaḥ snātvā rāvaṇo durjayo hataḥ // (3.2) Par.?
punaḥ pārtha kalau prāpte tau devau balakeśavau / (4.1)
Par.?
vasudevakule jātau duṣkaraṃ karma cakratuḥ // (4.2)
Par.?
narakaṃ kālanemiṃ ca kaṃsaṃ cāṇūramuṣṭikau / (5.1)
Par.?
śiśupālaṃ jarāsaṃdhaṃ jaghnatur balakeśavau // (5.2)
Par.?
tatastatra ripūnsaṃkhye bhīṣmadroṇapuraḥsarān / (6.1)
Par.?
karṇaduryodhanādīṃśca nihaniṣyati sa prabhuḥ // (6.2)
Par.?
dharmakṣetre kurukṣetre tatra yudhyanti te kṣaṇam / (7.1)
Par.?
bhīmārjunanimittena śiṣyau kṛtvā parasparam // (7.2)
Par.?
tatra tīrthe punargatvā tapaḥ kṛtvā suduṣkaram / (8.1)
Par.?
pūjayitvā dvijānbhaktyā yāsyete dvārakāṃ punaḥ // (8.2)
Par.?
tatra tīrthe tu yaḥ snātvā pūjayed balakeśavau / (9.1)
Par.?
tena devo jagaddhātā pūjitastriguṇātmavān // (9.2)
Par.?
upavāsī naro bhūtvā yastu kuryāt prajāgaram / (10.1)
Par.?
mucyate sarvapāpebhyo gāyaṃstasya śubhāṃ kathām // (10.2)
Par.?
yāvatastatra tīrthe tu vṛkṣān paśyanti mānavāḥ / (11.1)
Par.?
brahmahatyādikaṃ pāpaṃ tāvad eṣāṃ praṇaśyati // (11.2)
Par.?
prātarutthāya ye kecit paśyanti balakeśavau / (12.1)
Par.?
tenaiva sadṛśāḥ sarve devadevena cakriṇā // (12.2)
Par.?
te pūjyāste namaskāryāsteṣāṃ janma sujīvitam / (13.1)
Par.?
ye namanti jagatpūjyaṃ devaṃ nārāyaṇaṃ harim // (13.2)
Par.?
tatra tīrthe tu yaddānaṃ snānaṃ devārcanaṃ nṛpa / (14.1)
Par.?
kriyate tatphalaṃ sarvamakṣayāyopakalpate // (14.2)
Par.?
agnerapatyaṃ prathamaṃ suvarṇaṃ bhūrvaiṣṇavī sūryasutāśca gāvaḥ / (15.1)
Par.?
lokāstrayastena bhavanti dattā yaḥ kāñcanaṃ gāṃ ca bhuvaṃ ca dadyāt // (15.2)
Par.?
etatte kathitaṃ sarvaṃ tīrthamāhātmyamuttamam / (16.1)
Par.?
atītaṃ ca bhaviṣyacca vartamānaṃ mahābalam // (16.2)
Par.?
śrutvā vāpi paṭhitvedaṃ
śrāvayipatvātha dhārmikān / (17.1)
Par.?
mucyate sarvapāpebhyo nātra kāryā vicāraṇā // (17.2)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe yojaneśvaratīrthamāhātmyavarṇanaṃ nāma tricatvāriṃśadadhikaśatatamo 'dhyāyaḥ // (18.1)
Par.?
Duration=0.10829901695251 secs.