Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4678
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
dhautapāpaṃ tato gacchen mahāpātakanāśanam / (1.2) Par.?
samīpe cakratīrthasya viṣṇunā nirmitaṃ purā // (1.3) Par.?
nihatair dānavair ghorair devadevo janārdanaḥ / (2.1) Par.?
tatpāpasya vināśārthaṃ dānavāntodbhavasya ca // (2.2) Par.?
tatra tīrthe jitakrodhaścacāra vipulaṃ tapaḥ / (3.1) Par.?
duścaraṃ maunamāsthāya hyaśakyaṃ devadānavaiḥ // (3.2) Par.?
snātvā dattvā dvijātibhyo dānāni vividhāni ca / (4.1) Par.?
tatkṣaṇāt supāpas tu gatastadvaiṣṇavaṃ padam // (4.2) Par.?
evaṃ yuktastu yastatra pāpaṃ kṛtvā sudāruṇam / (5.1) Par.?
snātvā japtvā vidhānena mucyate sarvapātakaiḥ // (5.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dhautapāpatīrthamāhātmyavarṇanaṃ nāma daśottaraśatatamo 'dhyāyaḥ // (6.1) Par.?
Duration=0.023656129837036 secs.