Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 163.6 saṃśaptakāvaśeṣaṃ ca kṛtaṃ niḥśeṣam āhave /
MBh, 1, 151, 13.24 gṛhṇann eva mahāvṛkṣaṃ niḥśeṣaṃ parvatopamam /
MBh, 2, 66, 11.2 niḥśeṣaṃ naḥ kariṣyanti kruddhā hyāśīviṣā yathā //
MBh, 6, 81, 2.2 vivyādha bāṇair yugapanmahātmā niḥśeṣatāṃ teṣvatha manyamānaḥ //
MBh, 7, 133, 41.3 niḥśeṣam astravīryeṇa kuryātāṃ bhīmaphalgunau //
MBh, 7, 134, 78.2 purā kurvanti niḥśeṣaṃ rakṣyamāṇāḥ kirīṭinā //
MBh, 7, 161, 45.1 purā karoti niḥśeṣāṃ pāṇḍavānām anīkinīm /
MBh, 8, 57, 8.2 niḥśeṣān samare kuryāt paśyator nau janārdana //
MBh, 9, 28, 13.3 tato niḥśeṣam abhavat tat sainyaṃ tava bhārata //
MBh, 9, 28, 19.2 nihate māmake sainye niḥśeṣe śibire kṛte /
MBh, 10, 8, 137.1 sa niḥśeṣān arīn kṛtvā virarāja janakṣaye /
MBh, 10, 10, 4.2 sahasrāṇi nikṛntadbhir niḥśeṣaṃ te balaṃ kṛtam //
MBh, 12, 67, 8.2 balavān hi prakupitaḥ kuryānniḥśeṣatām api //
MBh, 12, 107, 18.2 niḥśeṣakāriṇāṃ tāta niḥśeṣakaraṇād bhayam //
MBh, 12, 107, 18.2 niḥśeṣakāriṇāṃ tāta niḥśeṣakaraṇād bhayam //
MBh, 12, 131, 15.2 brahmavittasya cādānaṃ niḥśeṣakaraṇaṃ tathā /
MBh, 12, 131, 18.2 niḥśeṣakāriṇo nityam aśeṣakaraṇād bhayam //
MBh, 12, 148, 21.1 na niḥśeṣeṇa mantavyam acikitsyena vā punaḥ /
MBh, 12, 271, 52.2 niḥśeṣāṇāṃ tat padaṃ yānti cānte sarvāpadā ye sadṛśā manuṣyāḥ //
MBh, 13, 31, 25.2 niḥśeṣo hi kṛto vaṃśo mama taiḥ pāpakarmabhiḥ //
MBh, 13, 33, 7.2 niḥśeṣaṃ kupitāḥ kuryur ugrāḥ satyaparākramāḥ //
MBh, 16, 4, 44.2 sa niḥśeṣaṃ tadā cakre śārṅgacakragadādharaḥ //