Occurrences

Atharvaveda (Paippalāda)
Baudhāyanagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 10, 2, 10.1 agnir iva tṛṇaṃ pra dahaughaḥ kūlam ivā ruja /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 3, 7.1 kūlam uttīrya japati samudrāya vayunāya sindhūnāṃ pataye namaḥ iti //
Pañcaviṃśabrāhmaṇa
PB, 14, 3, 13.0 viśvāmitro bharatānām anasvatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyatemāṃ māṃ yūyaṃ vasnikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāvidaṃ rohitāvaśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udajayat //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 28.0 tat pratyanupūrvam īpalomakūlam //
Buddhacarita
BCar, 9, 15.2 ayaṃ hi mā śokarayaḥ pravṛddho nadīrayaḥ kūlamivābhihanti //
Mahābhārata
MBh, 4, 13, 19.2 yathā niścetano bālaḥ kūlasthaḥ kūlam uttaram /
MBh, 12, 327, 39.2 kṣīrodasyottaraṃ kūlaṃ jagmur lokahitārthinaḥ //
Manusmṛti
ManuS, 6, 78.1 nadīkūlaṃ yathā vṛkṣo vṛkṣaṃ vā śakunir yathā /
Rāmāyaṇa
Rām, Ay, 58, 55.2 saṃsādayati vegena yathā kūlaṃ nadīrayaḥ //
Rām, Ār, 44, 20.2 mano harasi me rāme nadīkūlam ivāmbhasā //
Rām, Ār, 54, 7.2 śarīraṃ vidhamiṣyanti gaṅgākūlam ivormayaḥ //
Rām, Ki, 57, 23.2 āsādya dakṣiṇaṃ kūlaṃ tato drakṣyatha rāvaṇam //
Rām, Su, 32, 18.2 cittaṃ harasi me saumya nadīkūlaṃ yathā rayaḥ //
Rām, Utt, 47, 15.1 sa gatvā cottaraṃ kūlaṃ śokabhārasamanvitaḥ /
Bodhicaryāvatāra
BoCA, 10, 24.2 kṣemeṇa kūlamāsādya ramantāṃ saha bandhubhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 442.2 arvākkūlaṃ nudaty enān paṭuḥ parataṭānilaḥ //
BKŚS, 20, 394.2 gaṅgākūlaṃ tribhir vāraiḥ śāvakān nayatām iti //
Daśakumāracarita
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
Harivaṃśa
HV, 26, 14.1 narmadākūlam ekākī narmadāṃ mṛttikāvatīm /
Kirātārjunīya
Kir, 2, 53.2 abhibhūya haraty anantaraḥ śithilaṃ kūlam ivāpagārayaḥ //
Kūrmapurāṇa
KūPur, 1, 15, 23.2 kṣīrodasyottaraṃ kūlaṃ yatrāste harirīśvaraḥ //
KūPur, 2, 16, 26.1 ardhakrośānnadīkūlaṃ varjayitvā dvijottamaḥ /
KūPur, 2, 16, 50.1 nodake cātmano rūpaṃ na kūlaṃ śvabhrameva vā /
Matsyapurāṇa
MPur, 154, 560.0 jāhnavīyaṃ jalaṃ kṣubdhatoyākulaṃ kūlaṃ mā viśethā bahuvyāghraduṣṭe vane //
MPur, 163, 105.2 kṣīrodasyottaraṃ kūlaṃ jagāma harirīśvaraḥ //
Viṣṇupurāṇa
ViPur, 3, 17, 10.1 kṣīrodasyottaraṃ kūlaṃ gatvātapyanta vai tapaḥ /
Viṣṇusmṛti
ViSmṛ, 63, 47.1 na kūlam adhitiṣṭhet //
Bhāratamañjarī
BhāMañj, 5, 300.1 bṛhatkūlaṃ samāsādya dinānte muktavāhanaḥ /
Garuḍapurāṇa
GarPur, 1, 109, 39.1 nadī pātayate kūlaṃ nārī pātayate kulam /
Kathāsaritsāgara
KSS, 3, 4, 73.2 sasainyo jāhnavīkūlamāsādyāvasthito 'bhavat //
Kokilasaṃdeśa
KokSam, 1, 23.2 tanvaṅgīnāṃ śravaṇasubhagairnūpurāṇāṃ virāvair vācālāḥ syurniyatamabhitaḥ kūlamārāmasīmāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 36.2 uttaraṃ kūlamāśritya nivasanti ca ye narāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 38.1 dakṣiṇaṃ kūlamāśritya ye dvijā dharmavatsalāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 66.2 āpritya kūlaṃ tridaśānugītaṃ te narmadāyā na viśanti mṛtyum //
SkPur (Rkh), Revākhaṇḍa, 35, 1.3 uttaraṃ dakṣiṇaṃ kūlaṃ varjayitvā dvijottama //
SkPur (Rkh), Revākhaṇḍa, 49, 8.1 uttaraṃ dakṣiṇaṃ kūlam avāgāhat priyavrataḥ /
SkPur (Rkh), Revākhaṇḍa, 165, 2.2 narmadāyā mahārāja dakṣiṇaṃ kūlamāśritam //
SkPur (Rkh), Revākhaṇḍa, 167, 4.2 nivṛttaḥ sumahābhāga narmadākūlam āgataḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 8.2 japaṃstapobhirniyamairnarmadākūlamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 219, 6.1 uttaraṃ narmadākūlaṃ ye śreṣṭhā munipuṃgavāḥ /