Occurrences

Buddhacarita
Mahābhārata
Liṅgapurāṇa
Mukundamālā
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā

Buddhacarita
BCar, 1, 9.2 pārśvātsuto lokahitāya jajñe nirvedanaṃ caiva nirāmayaṃ ca //
BCar, 2, 9.2 svasthāḥ sukhaṃ caiva nirāmayaṃ ca prajajñire kālavaśena nāryaḥ //
BCar, 11, 57.2 neccheyamāptuṃ tridive 'pi rājyaṃ nirāmayaṃ kiṃ bata mānuṣeṣu //
Mahābhārata
MBh, 1, 144, 11.1 idaṃ nagaram abhyāśe ramaṇīyaṃ nirāmayam /
MBh, 4, 1, 6.6 saṃvatsaram imaṃ yatra viharema nirāmayam //
MBh, 12, 211, 48.1 idam anupadhi vākyam achalaṃ paramanirāmayam ātmasākṣikam /
MBh, 12, 295, 37.2 apetyāham imāṃ hitvā saṃśrayiṣye nirāmayam //
Liṅgapurāṇa
LiPur, 1, 96, 22.1 tadā tadāvatīrṇastvaṃ kariṣyasi nirāmayam /
Mukundamālā
MukMā, 1, 21.2 kimauṣadhaiḥ kliśyasi mūḍha durmate nirāmayaṃ kṛṣṇarasāyanaṃ piba //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 29.1 tīrthaṃ kṛtvā vidhānena tapas tepe nirāmayam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 106.1 yena mārgeṇa gantavyaṃ brahmasthānaṃ nirāmayam /