Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 50.1 sa tatheti pratijñāya nirāhāras tā gā arakṣat /
MBh, 1, 13, 10.7 vāyubhakṣo nirāhāraḥ śuṣyann animiṣo muniḥ /
MBh, 1, 27, 9.1 pralīnān sveṣvivāṅgeṣu nirāhārāṃstapodhanān /
MBh, 1, 41, 3.1 vāyubhakṣo nirāhāraḥ śuṣyann aharahar muniḥ /
MBh, 1, 41, 5.1 nirāhārān kṛśān dīnān garta ārtāṃstrāṇam icchataḥ /
MBh, 1, 101, 13.2 nirāhāro 'pi viprarṣir maraṇaṃ nābhyupāgamat /
MBh, 1, 188, 22.104 nirāśīr mārutāhārā nirāhārā tathaiva ca /
MBh, 3, 82, 48.2 ekakālaṃ nirāhāro lokān āvasate śubhān //
MBh, 3, 163, 15.2 nirāhāras tṛtīye 'tha māse pāṇḍavanandana //
MBh, 3, 246, 19.1 nirāhāras tu sa munir uñcham ārjayate punaḥ /
MBh, 3, 264, 50.1 apyevāhaṃ nirāhārā jīvitapriyavarjitā /
MBh, 5, 39, 62.2 nirāhārāḥ prajāḥ śocyāḥ śocyaṃ rāṣṭram arājakam //
MBh, 5, 187, 19.1 nirāhārā kṛśā rūkṣā jaṭilā malapaṅkinī /
MBh, 5, 187, 20.2 udavāsaṃ nirāhārā pārayāmāsa bhāminī //
MBh, 6, 9, 13.1 aniṣpandāḥ sugandhāśca nirāhārā jitendriyāḥ /
MBh, 6, BhaGī 2, 59.1 viṣayā vinivartante nirāhārasya dehinaḥ /
MBh, 9, 52, 13.1 mānavā ye nirāhārā dehaṃ tyakṣyantyatandritāḥ /
MBh, 12, 139, 58.1 nirāhārasya sumahānmama kālo 'bhidhāvataḥ /
MBh, 12, 149, 95.2 śmaśāne ca nirāhārāḥ pratinandanti dehinaḥ //
MBh, 12, 197, 16.1 viṣayā vinivartante nirāhārasya dehinaḥ /
MBh, 12, 253, 19.1 sa kadācinnirāhāro vāyubhakṣo mahātapāḥ /
MBh, 12, 322, 13.2 atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ /
MBh, 12, 323, 25.2 atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ //
MBh, 12, 346, 1.3 nirāhāreṇa vasatā duḥkhitāste bhujaṃgamāḥ //
MBh, 12, 346, 3.2 samāsīnaṃ nirāhāraṃ dvijaṃ japyaparāyaṇam //
MBh, 13, 5, 7.1 niṣpracāro nirāhāro glānaḥ śithilavāg api /
MBh, 13, 14, 66.1 nirāhārā bhayād atrestrīṇi varṣaśatānyapi /
MBh, 13, 26, 7.3 vigāhya vai nirāhāro nirmamo munivad bhavet //
MBh, 13, 26, 14.3 ekamāsaṃ nirāhāraḥ svayaṃ paśyati devatāḥ //
MBh, 13, 26, 16.2 ekamāsaṃ nirāhāraḥ siddhiṃ māsena sa vrajet //
MBh, 13, 26, 20.2 pakṣam ekaṃ nirāhāraḥ svargam āpnoti nirmalaḥ //
MBh, 13, 26, 27.2 vigāhya vai nirāhāro rājalakṣmīṃ nigacchati //
MBh, 13, 26, 29.2 ekamāsaṃ nirāhārastvantardhānaphalaṃ labhet //
MBh, 13, 26, 38.2 ekamāsaṃ nirāhāraḥ somalokam avāpnuyāt //
MBh, 13, 26, 39.2 dvādaśāhaṃ nirāhāro naramedhaphalaṃ labhet //
MBh, 13, 26, 44.2 dvādaśāhaṃ nirāhāraḥ kalmaṣād vipramucyate //
MBh, 13, 26, 45.2 ekamāsaṃ nirāhāro jamadagnigatiṃ labhet //
MBh, 13, 26, 47.2 ekapakṣaṃ nirāhāro rājaputro vidhīyate //
MBh, 13, 52, 35.1 sa tu rājā nirāhāraḥ sabhāryaḥ kurunandana /
MBh, 13, 129, 26.1 sthāṇubhūto nirāhāro mokṣadṛṣṭena karmaṇā /
MBh, 14, 93, 48.2 kṛcchravṛttiṃ nirāhārāṃ drakṣyāmi tvāṃ kathaṃ nvaham //
MBh, 14, 95, 6.2 mūlāhārā nirāhārāḥ sāśmakuṭṭā marīcipāḥ //
MBh, 15, 5, 22.1 tatrāhaṃ vāyubhakṣo vā nirāhāro 'pi vā vasan /
MBh, 15, 33, 16.1 vāyubhakṣo nirāhāraḥ kṛśo dhamanisaṃtataḥ /
MBh, 15, 45, 21.2 nirāhāratayā rājā mandaprāṇaviceṣṭitaḥ /