Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Asceticism, tapas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8142
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rāma uvāca / (1.1) Par.?
pratyakṣam etal lokānāṃ sarveṣām eva bhāmini / (1.2) Par.?
yathā mayā paraṃ śaktyā kṛtaṃ vai pauruṣaṃ mahat // (1.3) Par.?
na caiva yudhi śaknomi bhīṣmaṃ śastrabhṛtāṃ varam / (2.1) Par.?
viśeṣayitum atyartham uttamāstrāṇi darśayan // (2.2) Par.?
eṣā me paramā śaktir etanme paramaṃ balam / (3.1) Par.?
yatheṣṭaṃ gamyatāṃ bhadre kim anyad vā karomi te // (3.2) Par.?
bhīṣmam eva prapadyasva na te 'nyā vidyate gatiḥ / (4.1) Par.?
nirjito hyasmi bhīṣmeṇa mahāstrāṇi pramuñcatā // (4.2) Par.?
bhīṣma uvāca / (5.1) Par.?
evam uktvā tato rāmo viniḥśvasya mahāmanāḥ / (5.2) Par.?
tūṣṇīm āsīt tadā kanyā provāca bhṛgunandanam // (5.3) Par.?
bhagavann evam evaitad yathāha bhagavāṃstathā / (6.1) Par.?
ajeyo yudhi bhīṣmo 'yam api devair udāradhīḥ // (6.2) Par.?
yathāśakti yathotsāhaṃ mama kāryaṃ kṛtaṃ tvayā / (7.1) Par.?
anidhāya raṇe vīryam astrāṇi vividhāni ca // (7.2) Par.?
na caiṣa śakyate yuddhe viśeṣayitum antataḥ / (8.1) Par.?
na cāham enaṃ yāsyāmi punar bhīṣmaṃ kathaṃcana // (8.2) Par.?
gamiṣyāmi tu tatrāhaṃ yatra bhīṣmaṃ tapodhana / (9.1) Par.?
samare pātayiṣyāmi svayam eva bhṛgūdvaha // (9.2) Par.?
evam uktvā yayau kanyā roṣavyākulalocanā / (10.1) Par.?
tapase dhṛtasaṃkalpā mama cintayatī vadham // (10.2) Par.?
tato mahendraṃ saha tair munibhir bhṛgusattamaḥ / (11.1) Par.?
yathāgataṃ yayau rāmo mām upāmantrya bhārata // (11.2) Par.?
tato 'haṃ ratham āruhya stūyamāno dvijātibhiḥ / (12.1) Par.?
praviśya nagaraṃ mātre satyavatyai nyavedayam / (12.2) Par.?
yathāvṛttaṃ mahārāja sā ca māṃ pratyanandata // (12.3) Par.?
puruṣāṃścādiśaṃ prājñān kanyāvṛttāntakarmaṇi / (13.1) Par.?
divase divase hyasyā gatajalpitaceṣṭitam / (13.2) Par.?
pratyāharaṃśca me yuktāḥ sthitāḥ priyahite mama // (13.3) Par.?
yadaiva hi vanaṃ prāyāt kanyā sā tapase dhṛtā / (14.1) Par.?
tadaiva vyathito dīno gatacetā ivābhavam // (14.2) Par.?
na hi māṃ kṣatriyaḥ kaścid vīryeṇa vijayed yudhi / (15.1) Par.?
ṛte brahmavidastāta tapasā saṃśitavratāt // (15.2) Par.?
api caitanmayā rājannārade 'pi niveditam / (16.1) Par.?
vyāse caiva bhayāt kāryaṃ tau cobhau mām avocatām // (16.2) Par.?
na viṣādastvayā kāryo bhīṣma kāśisutāṃ prati / (17.1) Par.?
daivaṃ puruṣakāreṇa ko nivartitum utsahet // (17.2) Par.?
sā tu kanyā mahārāja praviśyāśramamaṇḍalam / (18.1) Par.?
yamunātīram āśritya tapastepe 'timānuṣam // (18.2) Par.?
nirāhārā kṛśā rūkṣā jaṭilā malapaṅkinī / (19.1) Par.?
ṣaṇ māsān vāyubhakṣā ca sthāṇubhūtā tapodhanā // (19.2) Par.?
yamunātīram āsādya saṃvatsaram athāparam / (20.1) Par.?
udavāsaṃ nirāhārā pārayāmāsa bhāminī // (20.2) Par.?
śīrṇaparṇena caikena pārayāmāsa cāparam / (21.1) Par.?
saṃvatsaraṃ tīvrakopā pādāṅguṣṭhāgradhiṣṭhitā // (21.2) Par.?
evaṃ dvādaśa varṣāṇi tāpayāmāsa rodasī / (22.1) Par.?
nivartyamānāpi tu sā jñātibhir naiva śakyate // (22.2) Par.?
tato 'gamad vatsabhūmiṃ siddhacāraṇasevitām / (23.1) Par.?
āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām // (23.2) Par.?
tatra puṇyeṣu deśeṣu sāplutāṅgī divāniśam / (24.1) Par.?
vyacarat kāśikanyā sā yathākāmavicāriṇī // (24.2) Par.?
nandāśrame mahārāja tatolūkāśrame śubhe / (25.1) Par.?
cyavanasyāśrame caiva brahmaṇaḥ sthāna eva ca // (25.2) Par.?
prayāge devayajane devāraṇyeṣu caiva ha / (26.1) Par.?
bhogavatyāṃ tathā rājan kauśikasyāśrame tathā // (26.2) Par.?
māṇḍavyasyāśrame rājan dilīpasyāśrame tathā / (27.1) Par.?
rāmahrade ca kauravya pailagārgyasya cāśrame // (27.2) Par.?
eteṣu tīrtheṣu tadā kāśikanyā viśāṃ pate / (28.1) Par.?
āplāvayata gātrāṇi tīvram āsthāya vai tapaḥ // (28.2) Par.?
tām abravīt kauraveya mama mātā jalotthitā / (29.1) Par.?
kimarthaṃ kliśyase bhadre tathyam etad bravīhi me // (29.2) Par.?
sainām athābravīd rājan kṛtāñjalir aninditā / (30.1) Par.?
bhīṣmo rāmeṇa samare na jitaścārulocane // (30.2) Par.?
ko 'nyastam utsahejjetum udyateṣuṃ mahīpatim / (31.1) Par.?
sāhaṃ bhīṣmavināśāya tapastapsye sudāruṇam // (31.2) Par.?
carāmi pṛthivīṃ devi yathā hanyām ahaṃ nṛpam / (32.1) Par.?
etad vrataphalaṃ dehe parasmin syād yathā hi me // (32.2) Par.?
tato 'bravīt sāgaragā jihmaṃ carasi bhāmini / (33.1) Par.?
naiṣa kāmo 'navadyāṅgi śakyaḥ prāptuṃ tvayābale // (33.2) Par.?
yadi bhīṣmavināśāya kāśye carasi vai vratam / (34.1) Par.?
vratasthā ca śarīraṃ tvaṃ yadi nāma vimokṣyasi / (34.2) Par.?
nadī bhaviṣyasi śubhe kuṭilā vārṣikodakā // (34.3) Par.?
dustīrthā cānabhijñeyā vārṣikī nāṣṭamāsikī / (35.1) Par.?
bhīmagrāhavatī ghorā sarvabhūtabhayaṃkarī // (35.2) Par.?
evam uktvā tato rājan kāśikanyāṃ nyavartata / (36.1) Par.?
mātā mama mahābhāgā smayamāneva bhāminī // (36.2) Par.?
kadācid aṣṭame māsi kadācid daśame tathā / (37.1) Par.?
na prāśnītodakam api punaḥ sā varavarṇinī // (37.2) Par.?
sā vatsabhūmiṃ kauravya tīrthalobhāt tatastataḥ / (38.1) Par.?
patitā paridhāvantī punaḥ kāśipateḥ sutā // (38.2) Par.?
sā nadī vatsabhūmyāṃ tu prathitāmbeti bhārata / (39.1) Par.?
vārṣikī grāhabahulā dustīrthā kuṭilā tathā // (39.2) Par.?
sā kanyā tapasā tena bhāgārdhena vyajāyata / (40.1) Par.?
nadī ca rājan vatseṣu kanyā caivābhavat tadā // (40.2) Par.?
Duration=0.14442801475525 secs.