Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 10, 19.2 nānurūpānurūpāśca nirguṇasya guṇātmanaḥ //
BhāgPur, 2, 5, 18.1 sattvaṃ rajastama iti nirguṇasya guṇāstrayaḥ /
BhāgPur, 2, 6, 39.2 satyaṃ pūrṇam anādyantaṃ nirguṇaṃ nityam advayam //
BhāgPur, 3, 7, 2.3 līlayā cāpi yujyeran nirguṇasya guṇāḥ kriyāḥ //
BhāgPur, 3, 9, 39.2 yad astauṣīr guṇamayaṃ nirguṇaṃ mānuvarṇayan //
BhāgPur, 3, 26, 3.1 anādir ātmā puruṣo nirguṇaḥ prakṛteḥ paraḥ /
BhāgPur, 3, 27, 1.3 avikārād akartṛtvān nirguṇatvāj jalārkavat //
BhāgPur, 3, 29, 12.1 lakṣaṇaṃ bhaktiyogasya nirguṇasya hy udāhṛtam /
BhāgPur, 3, 32, 28.1 jñānam ekaṃ parācīnair indriyair brahma nirguṇam /
BhāgPur, 3, 32, 36.2 īyate bhagavān ebhiḥ saguṇo nirguṇaḥ svadṛk //
BhāgPur, 4, 7, 40.3 nirguṇāya ca yatkāṣṭhāṃ nāhaṃ vedāpare 'pi ca //
BhāgPur, 4, 20, 7.1 ekaḥ śuddhaḥ svayaṃjyotirnirguṇo 'sau guṇāśrayaḥ /
BhāgPur, 4, 22, 21.2 asaṅga ātmavyatirikta ātmani dṛḍhā ratirbrahmaṇi nirguṇe ca yā //
BhāgPur, 4, 22, 25.2 bhaktyā hyasaṅgaḥ sadasatyanātmani syānnirguṇe brahmaṇi cāñjasā ratiḥ //
BhāgPur, 10, 3, 24.2 rūpaṃ yattatprāhuravyaktamādyaṃ brahma jyotirnirguṇaṃ nirvikāram /
BhāgPur, 11, 13, 40.1 māṃ bhajanti guṇāḥ sarve nirguṇaṃ nirapekṣakam /
BhāgPur, 11, 15, 17.1 nirguṇe brahmaṇi mayi dhārayan viśadaṃ manaḥ /