Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 787
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavān uvāca / (1.1) Par.?
jitendriyasya yuktasya jitaśvāsasya yoginaḥ / (1.2) Par.?
mayi dhārayataś ceta upatiṣṭhanti siddhayaḥ // (1.3) Par.?
śrīuddhava uvāca / (2.1) Par.?
kayā dhāraṇayā kā svit kathaṃ vā siddhir acyuta / (2.2) Par.?
kati vā siddhayo brūhi yogināṃ siddhido bhavān // (2.3) Par.?
śrībhagavān uvāca / (3.1) Par.?
siddhayo 'ṣṭādaśa proktā dhāraṇā yogapāragaiḥ / (3.2) Par.?
tāsām aṣṭau matpradhānā daśaiva guṇahetavaḥ // (3.3) Par.?
aṇimā mahimā mūrter laghimā prāptir indriyaiḥ / (4.1) Par.?
prākāmyaṃ śrutadṛṣṭeṣu śaktipreraṇam īśitā // (4.2) Par.?
guṇeṣv asaṅgo vaśitā yatkāmas tad avasyati / (5.1) Par.?
etā me siddhayaḥ saumya aṣṭāv autpattikā matāḥ // (5.2) Par.?
anūrmimattvaṃ dehe 'smin dūraśravaṇadarśanam / (6.1) Par.?
manojavaḥ kāmarūpaṃ parakāyapraveśanam // (6.2) Par.?
svacchandamṛtyur devānāṃ sahakrīḍānudarśanam / (7.1) Par.?
yathāsaṃkalpasaṃsiddhir ājñāpratihatā gatiḥ // (7.2) Par.?
trikālajñatvam advaṃdvaṃ paracittādyabhijñatā / (8.1) Par.?
agnyarkāmbuviṣādīnāṃ pratiṣṭambho 'parājayaḥ // (8.2) Par.?
etāś coddeśataḥ proktā yogadhāraṇasiddhayaḥ / (9.1) Par.?
yayā dhāraṇayā yā syād yathā vā syān nibodha me // (9.2) Par.?
bhūtasūkṣmātmani mayi tanmātraṃ dhārayen manaḥ / (10.1) Par.?
aṇimānam avāpnoti tanmātropāsako mama // (10.2) Par.?
mahattattvātmani mayi yathāsaṃsthaṃ mano dadhat / (11.1) Par.?
mahimānam avāpnoti bhūtānāṃ ca pṛthak pṛthak // (11.2) Par.?
paramāṇumaye cittaṃ bhūtānāṃ mayi rañjayan / (12.1) Par.?
kālasūkṣmārthatāṃ yogī laghimānam avāpnuyāt // (12.2) Par.?
dhārayan mayy ahaṃtattve mano vaikārike 'khilam / (13.1) Par.?
sarvendriyāṇām ātmatvaṃ prāptiṃ prāpnoti manmanāḥ // (13.2) Par.?
mahaty ātmani yaḥ sūtre dhārayen mayi mānasam / (14.1) Par.?
prākāmyaṃ pārameṣṭhyaṃ me vindate 'vyaktajanmanaḥ // (14.2) Par.?
viṣṇau tryadhīśvare cittaṃ dhārayet kālavigrahe / (15.1) Par.?
sa īśitvam avāpnoti kṣetrajñakṣetracodanām // (15.2) Par.?
nārāyaṇe turīyākhye bhagavacchabdaśabdite / (16.1) Par.?
mano mayy ādadhad yogī maddharmā vaśitām iyāt // (16.2) Par.?
nirguṇe brahmaṇi mayi dhārayan viśadaṃ manaḥ / (17.1) Par.?
paramānandam āpnoti yatra kāmo 'vasīyate // (17.2) Par.?
śvetadvīpapatau cittaṃ śuddhe dharmamaye mayi / (18.1) Par.?
dhārayañchvetatāṃ yāti ṣaḍūrmirahito naraḥ // (18.2) Par.?
mayy ākāśātmani prāṇe manasā ghoṣam udvahan / (19.1) Par.?
tatropalabdhā bhūtānāṃ haṃso vācaḥ śṛṇoty asau // (19.2) Par.?
cakṣus tvaṣṭari saṃyojya tvaṣṭāram api cakṣuṣi / (20.1) Par.?
māṃ tatra manasā dhyāyan viśvaṃ paśyati dūrataḥ // (20.2) Par.?
mano mayi susaṃyojya dehaṃ tadanuvāyunā / (21.1) Par.?
maddhāraṇānubhāvena tatrātmā yatra vai manaḥ // (21.2) Par.?
yadā mana upādāya yad yad rūpaṃ bubhūṣati / (22.1) Par.?
tat tad bhaven manorūpaṃ madyogabalam āśrayaḥ // (22.2) Par.?
parakāyaṃ viśan siddha ātmānaṃ tatra bhāvayet / (23.1) Par.?
piṇḍaṃ hitvā viśet prāṇo vāyubhūtaḥ ṣaḍaṅghrivat // (23.2) Par.?
pārṣṇyāpīḍya gudaṃ prāṇaṃ hṛduraḥkaṇṭhamūrdhasu / (24.1) Par.?
āropya brahmarandhreṇa brahma nītvotsṛjet tanum // (24.2) Par.?
vihariṣyan surākrīḍe matsthaṃ sattvaṃ vibhāvayet / (25.1) Par.?
vimānenopatiṣṭhanti sattvavṛttīḥ surastriyaḥ // (25.2) Par.?
yathā saṃkalpayed buddhyā yadā vā matparaḥ pumān / (26.1) Par.?
mayi satye mano yuñjaṃs tathā tat samupāśnute // (26.2) Par.?
yo vai madbhāvam āpanna īśitur vaśituḥ pumān / (27.1) Par.?
kutaścin na vihanyeta tasya cājñā yathā mama // (27.2) Par.?
madbhaktyā śuddhasattvasya yogino dhāraṇāvidaḥ / (28.1) Par.?
tasya traikālikī buddhir janmamṛtyūpabṛṃhitā // (28.2) Par.?
agnyādibhir na hanyeta muner yogamayaṃ vapuḥ / (29.1) Par.?
madyogaśāntacittasya yādasām udakaṃ yathā // (29.2) Par.?
madvibhūtīr abhidhyāyan śrīvatsāstravibhūṣitāḥ / (30.1) Par.?
dhvajātapatravyajanaiḥ sa bhaved aparājitaḥ // (30.2) Par.?
upāsakasya mām evaṃ yogadhāraṇayā muneḥ / (31.1) Par.?
siddhayaḥ pūrvakathitā upatiṣṭhanty aśeṣataḥ // (31.2) Par.?
jitendriyasya dāntasya jitaśvāsātmano muneḥ / (32.1) Par.?
maddhāraṇāṃ dhārayataḥ kā sā siddhiḥ sudurlabhā // (32.2) Par.?
antarāyān vadanty etā yuñjato yogam uttamam / (33.1) Par.?
mayā sampadyamānasya kālakṣapaṇahetavaḥ // (33.2) Par.?
janmauṣadhitapomantrair yāvatīr iha siddhayaḥ / (34.1) Par.?
yogenāpnoti tāḥ sarvā nānyair yogagatiṃ vrajet // (34.2) Par.?
sarvāsām api siddhīnāṃ hetuḥ patir ahaṃ prabhuḥ / (35.1) Par.?
ahaṃ yogasya sāṃkhyasya dharmasya brahmavādinām // (35.2) Par.?
aham ātmāntaro bāhyo 'nāvṛtaḥ sarvadehinām / (36.1) Par.?
yathā bhūtāni bhūteṣu bahir antaḥ svayaṃ tathā // (36.2) Par.?
Duration=0.17696905136108 secs.