Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Āyurvedadīpikā
Sātvatatantra

Mahābhārata
MBh, 1, 57, 84.3 avyaktam akṣaraṃ brahma pradhānaṃ nirguṇātmakam //
MBh, 6, BhaGī 13, 31.1 anāditvānnirguṇatvātparamātmāyamavyayaḥ /
MBh, 7, 90, 2.1 tava nirguṇatāṃ jñātvā pakṣapātaṃ suteṣu ca /
MBh, 7, 127, 8.2 prādāt kirīṭine dvāraṃ paśya nirguṇatāṃ mama //
MBh, 12, 199, 15.1 guṇaistvetaiḥ prakāśante nirguṇatvāt tataḥ param /
MBh, 12, 199, 22.2 paraṃ naivābhikāṅkṣanti nirguṇatvād guṇārthinaḥ //
MBh, 12, 293, 33.2 kathaṃ guṇā bhaviṣyanti nirguṇatvānmahātmanaḥ //
MBh, 12, 295, 17.2 nirguṇatvaṃ ca vaideha guṇeṣu prativartanāt //
MBh, 12, 295, 19.2 prakṛtiṃ tvabhijānāti nirguṇatvaṃ tathātmanaḥ //
MBh, 12, 326, 38.1 yo vāsudevo bhagavān kṣetrajño nirguṇātmakaḥ /
MBh, 12, 332, 17.2 praviśanti dvijaśreṣṭha kṣetrajñaṃ nirguṇātmakam /
MBh, 12, 335, 88.1 ayaṃ hi nityaḥ paramo maharṣir mahāvibhūtir guṇavānnirguṇākhyaḥ /
MBh, 14, 43, 34.1 aliṅgagrahaṇo nityaḥ kṣetrajño nirguṇātmakaḥ /
MBh, 14, 49, 10.2 nirdvaṃdvo niṣkalo nityaḥ kṣetrajño nirguṇātmakaḥ //
Kūrmapurāṇa
KūPur, 2, 2, 49.2 nirguṇāmalarūpasya yattadaiśvaryamuttamam //
Liṅgapurāṇa
LiPur, 1, 1, 22.2 sattvena sarvagaṃ viṣṇuṃ nirguṇatve maheśvaram //
LiPur, 1, 6, 30.2 sattvena sarvagaṃ viṣṇuṃ nirguṇatve maheśvaram //
LiPur, 1, 72, 163.2 dehīva devaiḥ saha devakāryaṃ kariṣyase nirguṇarūpatattva /
LiPur, 1, 107, 39.2 prasaṃgāddevadevasya nirguṇatvaṃ mahātmanaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 50.2, 1.4 yathā kaścit prakṛtiṃ vetti tasyāḥ saguṇatvanirguṇatvaṃ ca /
SKBh zu SāṃKār, 61.2, 2.5 nirguṇatvād īśvarasya kathaṃ saguṇāḥ prajā jāyeran /
Viṣṇupurāṇa
ViPur, 1, 20, 10.1 guṇāñjana guṇādhāra nirguṇātman guṇasthita /
Bhāgavatapurāṇa
BhāgPur, 3, 27, 1.3 avikārād akartṛtvān nirguṇatvāj jalārkavat //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 5, 1.2 evamprabhāvairiti prabhāvād raukṣyādikārakair dhāvanajāgaraṇādibhiḥ prabhāvābhidhānaṃ ca karmaṇāṃ nirguṇatvāt /
ĀVDīp zu Ca, Sū., 26, 114, 1.0 saṃgrahe dravyasaṃkhyā rasāśrayā iti bhedaścaiṣām ityādinā rasasaṃkhyā hi paramārthato dravyasaṃkhyaiva nirguṇatvād rasānām iti bhāvaḥ //
Sātvatatantra
SātT, 4, 12.2 nirguṇatvād akhaṇḍatvād ānandatvād dvijottama //
SātT, 4, 14.2 sā nirguṇajñānamayī sākṣād api garīyasī //