Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6287
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vasiṣṭha uvāca / (1.1) Par.?
evam apratibuddhatvād abuddhajanasevanāt / (1.2) Par.?
sargakoṭisahasrāṇi patanāntāni gacchati // (1.3) Par.?
dhāmnā dhāmasahasrāṇi maraṇāntāni gacchati / (2.1) Par.?
tiryagyonau manuṣyatve devaloke tathaiva ca // (2.2) Par.?
candramā iva kośānāṃ punastatra sahasraśaḥ / (3.1) Par.?
līyate 'pratibuddhatvād evam eṣa hyabuddhimān // (3.2) Par.?
kalāḥ pañcadaśā yonistad dhāma iti paṭhyate / (4.1) Par.?
nityam etad vijānīhi somaḥ ṣoḍaśamī kalā // (4.2) Par.?
kalāyāṃ jāyate 'jasraṃ punaḥ punar abuddhimān / (5.1) Par.?
dhāma tasyopayuñjanti bhūya eva tu jāyate // (5.2) Par.?
ṣoḍaśī tu kalā sūkṣmā sa soma upadhāryatām / (6.1) Par.?
na tūpayujyate devair devān upayunakti sā // (6.2) Par.?
evaṃ tāṃ kṣapayitvā hi jāyate nṛpasattama / (7.1) Par.?
sā hyasya prakṛtir dṛṣṭā tatkṣayānmokṣa ucyate // (7.2) Par.?
tad evaṃ ṣoḍaśakalaṃ deham avyaktasaṃjñakam / (8.1) Par.?
mamāyam iti manvānastatraiva parivartate // (8.2) Par.?
pañcaviṃśastathaivātmā tasyaiva ā pratibodhanāt / (9.1) Par.?
vimalasya viśuddhasya śuddhānilaniṣevaṇāt // (9.2) Par.?
aśuddha eva śuddhātmā tādṛg bhavati pārthiva / (10.1) Par.?
abuddhasevanāccāpi buddho 'pyabudhatāṃ vrajet // (10.2) Par.?
tathaivāpratibuddho 'pi jñeyo nṛpatisattama / (11.1) Par.?
prakṛtestriguṇāyāstu sevanāt prākṛto bhavet // (11.2) Par.?
karālajanaka uvāca / (12.1) Par.?
akṣarakṣarayor eṣa dvayoḥ saṃbandha iṣyate / (12.2) Par.?
strīpuṃsor vāpi bhagavan saṃbandhastadvad ucyate // (12.3) Par.?
ṛte na puruṣeṇeha strī garbhaṃ dhārayatyuta / (13.1) Par.?
ṛte striyaṃ na puruṣo rūpaṃ nirvartayet tathā // (13.2) Par.?
anyonyasyābhisaṃbandhād anyonyaguṇasaṃśrayāt / (14.1) Par.?
rūpaṃ nirvartayatyetad evaṃ sarvāsu yoniṣu // (14.2) Par.?
ratyartham abhisaṃrodhād anyonyaguṇasaṃśrayāt / (15.1) Par.?
ṛtau nirvartate rūpaṃ tad vakṣyāmi nidarśanam // (15.2) Par.?
ye guṇāḥ puruṣasyeha ye ca mātṛguṇāstathā / (16.1) Par.?
asthi snāyu ca majjā ca jānīmaḥ pitṛto dvija // (16.2) Par.?
tvaṅ māṃsaṃ śoṇitaṃ caiva mātṛjānyapi śuśruma / (17.1) Par.?
evam etad dvijaśreṣṭha vedaśāstreṣu paṭhyate // (17.2) Par.?
pramāṇaṃ yacca vedoktaṃ śāstroktaṃ yacca paṭhyate / (18.1) Par.?
vedaśāstrapramāṇaṃ ca pramāṇaṃ tat sanātanam // (18.2) Par.?
evam evābhisaṃbaddhau nityaṃ prakṛtipūruṣau / (19.1) Par.?
paśyāmi bhagavaṃstasmānmokṣadharmo na vidyate // (19.2) Par.?
athavānantarakṛtaṃ kiṃcid eva nidarśanam / (20.1) Par.?
tanmamācakṣva tattvena pratyakṣo hyasi sarvathā // (20.2) Par.?
mokṣakāmā vayaṃ cāpi kāṅkṣāmo yad anāmayam / (21.1) Par.?
adeham ajaraṃ divyam atīndriyam anīśvaram // (21.2) Par.?
vasiṣṭha uvāca / (22.1) Par.?
yad etad uktaṃ bhavatā vedaśāstranidarśanam / (22.2) Par.?
evam etad yathā caitanna gṛhṇāti tathā bhavān // (22.3) Par.?
dhāryate hi tvayā grantha ubhayor vedaśāstrayoḥ / (23.1) Par.?
na tu granthasya tattvajño yathāvat tvaṃ nareśvara // (23.2) Par.?
yo hi vede ca śāstre ca granthadhāraṇatatparaḥ / (24.1) Par.?
na ca granthārthatattvajñastasya tad dhāraṇaṃ vṛthā // (24.2) Par.?
bhāraṃ sa vahate tasya granthasyārthaṃ na vetti yaḥ / (25.1) Par.?
yastu granthārthatattvajño nāsya granthāgamo vṛthā // (25.2) Par.?
granthasyārthaṃ ca pṛṣṭaḥ saṃstādṛśo vaktum arhati / (26.1) Par.?
yathā tattvābhigamanād arthaṃ tasya sa vindati // (26.2) Par.?
yastu saṃsatsu kathayed granthārthaṃ sthūlabuddhimān / (27.1) Par.?
sa kathaṃ mandavijñāno granthaṃ vakṣyati nirṇayāt // (27.2) Par.?
nirṇayaṃ cāpi chidrātmā na taṃ vakṣyati tattvataḥ / (28.1) Par.?
sopahāsātmatām eti yasmāccaivātmavān api // (28.2) Par.?
tasmāt tvaṃ śṛṇu rājendra yathaitad anudṛśyate / (29.1) Par.?
yāthātathyena sāṃkhyeṣu yogeṣu ca mahātmasu // (29.2) Par.?
yad eva yogāḥ paśyanti sāṃkhyaistad anugamyate / (30.1) Par.?
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa buddhimān // (30.2) Par.?
tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca / (31.1) Par.?
etad aindriyakaṃ tāta yad bhavān idam āha vai // (31.2) Par.?
dravyād dravyasya niṣpattir indriyād indriyaṃ tathā / (32.1) Par.?
dehād deham avāpnoti bījād bījaṃ tathaiva ca // (32.2) Par.?
nirindriyasyābījasya nirdravyasyāsya dehinaḥ / (33.1) Par.?
kathaṃ guṇā bhaviṣyanti nirguṇatvānmahātmanaḥ // (33.2) Par.?
guṇā guṇeṣu jāyante tatraiva niviśanti ca / (34.1) Par.?
evaṃ guṇāḥ prakṛtito jāyante ca na santi ca // (34.2) Par.?
tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca / (35.1) Par.?
aṣṭau tānyatha śukreṇa jānīhi prākṛtāni vai // (35.2) Par.?
pumāṃścaivāpumāṃścaiva trailiṅgyaṃ prākṛtaṃ smṛtam / (36.1) Par.?
naiva pumān pumāṃścaiva sa liṅgītyabhidhīyate // (36.2) Par.?
aliṅgā prakṛtir liṅgair upalabhyati sātmajaiḥ / (37.1) Par.?
yathā puṣpaphalair nityam ṛtavo mūrtayastathā // (37.2) Par.?
evam apyanumānena hyaliṅgam upalabhyate / (38.1) Par.?
pañcaviṃśatimastāta liṅgeṣvaniyatātmakaḥ // (38.2) Par.?
anādinidhano 'nantaḥ sarvadarśī nirāmayaḥ / (39.1) Par.?
kevalaṃ tvabhimānitvād guṇeṣvaguṇa ucyate // (39.2) Par.?
guṇā guṇavataḥ santi nirguṇasya kuto guṇāḥ / (40.1) Par.?
tasmād evaṃ vijānanti ye janā guṇadarśinaḥ // (40.2) Par.?
yadā tveṣa guṇān sarvān prākṛtān abhimanyate / (41.1) Par.?
tadā sa guṇavān eva parameṇānupaśyati // (41.2) Par.?
yat tad buddheḥ paraṃ prāhuḥ sāṃkhyā yogāśca sarvaśaḥ / (42.1) Par.?
budhyamānaṃ mahāprājñam abuddhaparivarjanāt // (42.2) Par.?
aprabuddham athāvyaktaṃ saguṇaṃ prāhur īśvaram / (43.1) Par.?
nirguṇaṃ ceśvaraṃ nityam adhiṣṭhātāram eva ca // (43.2) Par.?
prakṛteśca guṇānāṃ ca pañcaviṃśatikaṃ budhāḥ / (44.1) Par.?
sāṃkhyayoge ca kuśalā budhyante paramaiṣiṇaḥ // (44.2) Par.?
yadā prabuddhāstvavyaktam avasthājanmabhīravaḥ / (45.1) Par.?
budhyamānaṃ prabudhyanti gamayanti samaṃ tadā // (45.2) Par.?
etannidarśanaṃ samyag asamyag anudarśanam / (46.1) Par.?
budhyamānāprabuddhābhyāṃ pṛthak pṛthag ariṃdama // (46.2) Par.?
paraspareṇaitad uktaṃ kṣarākṣaranidarśanam / (47.1) Par.?
ekatvam akṣaraṃ prāhur nānātvaṃ kṣaram ucyate // (47.2) Par.?
pañcaviṃśatiniṣṭho 'yaṃ yadāsamyak pravartate / (48.1) Par.?
ekatvaṃ darśanaṃ cāsya nānātvaṃ cāpyadarśanam // (48.2) Par.?
tattvanistattvayor etat pṛthag eva nidarśanam / (49.1) Par.?
pañcaviṃśatisargaṃ tu tattvam āhur manīṣiṇaḥ // (49.2) Par.?
nistattvaṃ pañcaviṃśasya param āhur nidarśanam / (50.1) Par.?
vargasya vargam ācāraṃ tattvaṃ tattvāt sanātanam // (50.2) Par.?
Duration=0.35834002494812 secs.