Occurrences

Āpastambadharmasūtra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Nāradasmṛti
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Agastīyaratnaparīkṣā
Dhanurveda
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Āpastambadharmasūtra
ĀpDhS, 1, 19, 6.0 yadi ha rajaḥ sthāvaraṃ puruṣe bhoktavyam atha ceccalaṃ dānena nirdoṣo bhavati //
Aṣṭasāhasrikā
ASāh, 9, 7.27 nirdoṣapāramiteyaṃ bhagavan guṇapāramitāmupādāya /
Buddhacarita
BCar, 6, 38.2 kiṃ tadvakṣyāmyabhūtaṃ te nirdoṣasya muneriva //
Carakasaṃhitā
Ca, Sū., 6, 46.2 kālena pakvaṃ nirdoṣam agastyenāviṣīkṛtam //
Ca, Śār., 7, 20.2 nirdoṣo niḥspṛhaḥ śāntaḥ praśāmyatyapunarbhavaḥ //
Ca, Cik., 3, 12.2 dehinaṃ na hi nirdoṣaṃ jvaraḥ samupasevate //
Mahābhārata
MBh, 5, 38, 37.2 yaḥ kopayati nirdoṣaṃ sadoṣo 'bhyantaraṃ janam //
MBh, 6, BhaGī 5, 19.2 nirdoṣaṃ hi samaṃ brahma tasmādbrahmaṇi te sthitāḥ //
MBh, 12, 76, 27.2 nirdoṣakarmavacanāt siddhiḥ karmaṇa eva sā //
MBh, 12, 120, 25.2 madhye vayasi nirdoṣān hite yuktāñ jitendriyān //
MBh, 12, 228, 26.1 nirdoṣā pratibhā hyenaṃ kṛtsnā samabhivartate /
MBh, 13, 1, 51.2 nirdoṣaṃ doṣavantaṃ vā na tvā mṛtyo bravīmyaham /
MBh, 13, 24, 57.1 kṛtasarvasvaharaṇā nirdoṣāḥ prabhaviṣṇubhiḥ /
MBh, 13, 122, 4.2 nirdoṣaṃ nirmalaṃ caiva vacanaṃ dānasaṃhitam /
Rāmāyaṇa
Rām, Ki, 8, 8.2 nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ //
Rām, Utt, 3, 26.2 nirdoṣastatra te vāso na ca bādhāsti kasyacit //
Rām, Utt, 46, 13.1 sā tvaṃ tyaktā nṛpatinā nirdoṣā mama saṃnidhau /
Saundarānanda
SaundĀ, 10, 36.2 divyāśca nirdoṣaparigrahāśca tapaḥphalasyāśrayaṇaṃ surāṇām //
Bodhicaryāvatāra
BoCA, 6, 67.2 brūmaḥ kameṣu nirdoṣaṃ kaṃ vā brūmo'parādhinam //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 142.2 nirdoṣe mayi keneyaṃ prayuktā viṣakanyakā //
BKŚS, 22, 207.2 vādivācye hi nirdoṣe kiṃ vācyaṃ prativādinaḥ //
Daśakumāracarita
DKCar, 1, 1, 24.1 tenābhāṣi bhūbhramaṇabalinā prāñjalinā deva śirasi devasyājñāmādāyainaṃ nirdoṣaṃ veṣaṃ svīkṛtya mālavendranagaraṃ praviśya tatra gūḍhataraṃ vartamānastasya rājñaḥ samastamudantajātaṃ viditvā pratyāgamam //
Kātyāyanasmṛti
KātySmṛ, 1, 212.1 śodhite likhite samyag iti nirdoṣa uttare /
KātySmṛ, 1, 297.1 nirdoṣaṃ prathitaṃ yat tu lekhyaṃ tat siddhim āpnuyāt //
KātySmṛ, 1, 555.2 nirdoṣaṃ noddhṛtaṃ putrair deyaṃ pautrais tu tadbhṛguḥ //
KātySmṛ, 1, 689.1 nirdoṣaṃ darśayitvā tu yaḥ sadoṣaṃ prayacchati /
Nāradasmṛti
NāSmṛ, 2, 8, 7.1 nirdoṣaṃ darśayitvā tu sadoṣaṃ yaḥ prayacchati /
Saṃvitsiddhi
SaṃSi, 1, 73.1 nirdoṣāpauruṣeyī ca śrutir atyartham ādarāt /
Suśrutasaṃhitā
Su, Cik., 24, 45.1 vidagdhamavidagdhaṃ vā nirdoṣaṃ paripacyate /
Viṣṇusmṛti
ViSmṛ, 5, 162.1 nirdoṣāṃ parityajan //
Yājñavalkyasmṛti
YāSmṛ, 2, 141.1 aurasāḥ kṣetrajās tveṣāṃ nirdoṣā bhāgahāriṇaḥ /
Bhāratamañjarī
BhāMañj, 1, 26.1 krudhā kaśyapajāyātha nirdoṣamaśapannṛpam /
BhāMañj, 1, 1036.2 nirdoṣamamṛtaṃ kīrtir yeṣāmāścaryakaumudī //
BhāMañj, 7, 524.2 tatra kiṃ nāma manyadhvaṃ nirdoṣā yūyamāhave //
BhāMañj, 7, 760.2 aho nu paradoṣajño nirdoṣa iva bhāṣase //
BhāMañj, 13, 427.2 mithyādoṣeṇa limpanti nirdoṣaṃ kṣudrapaṇḍitāḥ //
BhāMañj, 13, 1580.2 sadācāro 'rhati śrāddhaṃ vipro nirdoṣavigrahaḥ //
Rasahṛdayatantra
RHT, 18, 75.2 tāradalaṃ bhavati chedanatāḍananikaṣaiśca nirdoṣam //
Rasaprakāśasudhākara
RPSudh, 5, 15.1 kāṃjike cāpi nirdoṣam abhrake jāyate dhruvam /
Rasaratnasamuccaya
RRS, 2, 16.2 nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale //
RRS, 3, 152.2 śoṣito bhāvayitvā ca nirdoṣo jāyate khalu //
RRS, 22, 22.2 dhanyo buddhikaraśca putrajananaḥ saubhāgyakṛdyoṣitāṃ nirdoṣaḥ smaramandirāmayaharo yogādaśeṣārtinut //
Rasaratnākara
RRĀ, R.kh., 8, 69.1 nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet /
Rasendracūḍāmaṇi
RCūM, 10, 16.2 nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale //
RCūM, 11, 110.2 śoṣito bhāvayitvā ca nirdoṣo jāyate khalu //
Rasendrasārasaṃgraha
RSS, 1, 230.2 hiṃgulaḥ śuddhatāṃ yāti nirdoṣo jāyate khalu //
Ratnadīpikā
Ratnadīpikā, 1, 29.1 nirdoṣaṃ yavamātraṃ ca kāntiḥ sarvatra dūṣyate /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 73.2 nirdoṣam acchaṃ laghu tacca nityaṃ guṇādhikaṃ vyomni gṛhītam āhuḥ //
RājNigh, Māṃsādivarga, 38.2 nirdoṣaṃ vātapittaghnaṃ madhuraṃ balapuṣṭidam //
RājNigh, Māṃsādivarga, 54.0 tadvacca vartakamāṃsaṃ nirdoṣaṃ vīryapuṣṭidam //
Ānandakanda
ĀK, 2, 4, 47.2 nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 16, 13.1 ukte hi viṣaye yathoktavidhānena nirdoṣā eva pippalya iti ṛṣivacanād unnīyate /
ĀVDīp zu Ca, Vim., 8, 7.2, 10.0 samyag buddhvārthatattvaṃ buddhvā cādhīyāno nirdoṣādhyayano bhavati samyagadhyayanajñānācca parasya sadoṣamadhyayanaṃ pratipadyate //
Agastīyaratnaparīkṣā
AgRPar, 1, 13.1 nirdoṣe yavamātre tu sarvataḥ kāntisaṃghṛte /
AgRPar, 1, 37.2 prāpnoty eva sajātiḥ syād gṛhe nirdoṣaśaṅkhajam //
Dhanurveda
DhanV, 1, 143.1 nirdoṣaḥ śabdahīnaśca samamuṣṭidvayojjhitaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 34.2, 5.0 kiṃviśiṣṭāḥ saṃskārāḥ pratikarmanirmalāḥ karma karma prati nirdoṣāḥ //
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 9, 14.2, 2.0 nāgaḥ sīsakaḥ nirguṇḍīrasasekaiḥ śephālīrasaṃsecanaiḥ śudhyati nirdoṣo bhavati vaṅgaśca śudhyati //
MuA zu RHT, 12, 10.1, 2.0 rasoparasasya vaikrāntagandhakādermadhye śuddhamākṣikaṃ nirdoṣaṃ tāpyaṃ hemno dviguṇaṃ kanakāddviguṇitaṃ dattvā dviguṇamākṣikayutaṃ hema dattvetyarthaḥ //
MuA zu RHT, 18, 75.2, 5.0 iti pūrvoktavidhānena miśrīkṛtaṃ militaṃ viddhaṃ kramitaṃ mātṛkātulyaṃ samāṃśaṃ sat tāradalaṃ rūpyapatraṃ bhavati tadrūpyadalaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śilopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati //
MuA zu RHT, 19, 22.2, 2.0 ghanaṃ niścandrikamapi śuddhaṃ candrikārahitamapi nirdoṣaṃ viḍaṅgatriphalājyamadhurasamāyuktaṃ kṛmighnaharītakīvibhītakāmalakaghṛtakṣaudramilitaṃ pratidivasaṃ pratidinaṃ ekapalapramāṇaṃ sarvaṃ bhuktvā vidhinā śuddhaśarīravidhānena kṣīrāśano bhavet kṣīreṇa saha śālyodanāśanaṃ samācaredityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 22.2 nirdoṣā sā ca vijñeyā nāḍīlakṣaṇakovidaiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 17.1 vaiśyaṃ vā kṣatriyaṃ vāpi nirdoṣaṃ yo 'bhighātayet /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 9.2, 5.0 evaṃ śatadhā pātanena kṣīṇo gatirahito nirdoṣaḥ pāradaḥ sthiro'gnisaho bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 99, 20.2 nirdoṣaṃ nandate tasya kulaṃ nāgaprasādataḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 26.1 kurvantu śakraṃ nirdoṣaṃ tathā sarve maharṣayaḥ /
Yogaratnākara
YRā, Dh., 119.2 nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale /