Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga, jñāna, ajñāna, vidyā, śruta, knowledge

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7248
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
saṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi / (1.2) Par.?
yacchreya etayorekaṃ tanme brūhi suniścitam // (1.3) Par.?
śrībhagavānuvāca / (2.1) Par.?
saṃnyāsaḥ karmayogaśca niḥśreyasakarāvubhau / (2.2) Par.?
tayostu karmasaṃnyāsātkarmayogo viśiṣyate // (2.3) Par.?
jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati / (3.1) Par.?
nirdvaṃdvo hi mahābāho sukhaṃ bandhātpramucyate // (3.2) Par.?
sāṃkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ / (4.1) Par.?
ekamapyāsthitaḥ samyagubhayorvindate phalam // (4.2) Par.?
yatsāṃkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate / (5.1) Par.?
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati // (5.2) Par.?
saṃnyāsastu mahābāho duḥkhamāptumayogataḥ / (6.1) Par.?
yogayukto munirbrahma nacireṇādhigacchati // (6.2) Par.?
yogayukto viśuddhātmā vijitātmā jitendriyaḥ / (7.1) Par.?
sarvabhūtātmabhūtātmā kurvannapi na lipyate // (7.2) Par.?
naiva kiṃcitkaromīti yukto manyeta tattvavit / (8.1) Par.?
paśyañśṛṇvanspṛśañjighrannaśnangacchansvapañśvasan // (8.2) Par.?
pralapanvisṛjangṛhṇannunmiṣannimiṣannapi / (9.1) Par.?
indriyāṇīndriyārtheṣu vartanta iti dhārayan // (9.2) Par.?
brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ / (10.1) Par.?
lipyate na sa pāpena padmapatramivāmbhasā // (10.2) Par.?
kāyena manasā buddhyā kevalairindriyairapi / (11.1) Par.?
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye // (11.2) Par.?
yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm / (12.1) Par.?
ayuktaḥ kāmakāreṇa phale sakto nibadhyate // (12.2) Par.?
sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī / (13.1) Par.?
navadvāre pure dehī naiva kurvanna kārayan // (13.2) Par.?
na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ / (14.1) Par.?
na karmaphalasaṃyogaṃ svabhāvastu pravartate // (14.2) Par.?
nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ / (15.1) Par.?
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ // (15.2) Par.?
jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥ / (16.1) Par.?
teṣāmādityavajjñānaṃ prakāśayati tatparam // (16.2) Par.?
tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ / (17.1) Par.?
gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ // (17.2) Par.?
vidyāvinayasampanne brāhmaṇe gavi hastini / (18.1) Par.?
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ // (18.2) Par.?
ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ / (19.1) Par.?
nirdoṣaṃ hi samaṃ brahma tasmādbrahmaṇi te sthitāḥ // (19.2) Par.?
na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam / (20.1) Par.?
sthirabuddhirasaṃmūḍho brahmavidbrahmaṇi sthitaḥ // (20.2) Par.?
bāhyasparśeṣvasaktātmā vindatyātmani yatsukham / (21.1) Par.?
sa brahmayogayuktātmā sukhamakṣayamaśnute // (21.2) Par.?
ye hi saṃsparśajā bhogā duḥkhayonaya eva te / (22.1) Par.?
ādyantavantaḥ kaunteya na teṣu ramate budhaḥ // (22.2) Par.?
śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇāt / (23.1) Par.?
kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ // (23.2) Par.?
yo 'ntaḥsukho 'ntarārāmastathāntarjyotireva yaḥ / (24.1) Par.?
sa yogī brahmanirvāṇaṃ brahmabhūto 'dhigacchati // (24.2) Par.?
labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ / (25.1) Par.?
chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ // (25.2) Par.?
kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām / (26.1) Par.?
abhito brahmanirvāṇaṃ vartate viditātmanām // (26.2) Par.?
sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ / (27.1) Par.?
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau // (27.2) Par.?
yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ / (28.1) Par.?
vigatecchābhayakrodho yaḥ sadā mukta eva saḥ // (28.2) Par.?
bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram / (29.1) Par.?
suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati // (29.2) Par.?
Duration=0.12071299552917 secs.