Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 2, 54.2 dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
RRS, 2, 70.2 yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //
RRS, 2, 91.1 pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /
RRS, 2, 101.1 līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /
RRS, 3, 75.1 aśuddhaṃ tālamāyughnaṃ kaphamārutamehakṛt /
RRS, 3, 133.0 rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //
RRS, 3, 136.1 rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt /
RRS, 4, 33.2 sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram //
RRS, 4, 76.2 saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt //
RRS, 5, 30.1 āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt /
RRS, 5, 46.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /
RRS, 5, 46.2 ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
RRS, 5, 72.2 gulmāmavātajaṭharārtiharaṃ pradīpi śophāpahaṃ rudhirakṛtkhalu koṣṭhaśodhi //
RRS, 11, 33.2 mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet //
RRS, 11, 70.2 kṣārabandhaḥ paraṃ dīptipuṣṭikṛcchūlanāśanaḥ //
RRS, 11, 88.2 akṣīṇaścāgnibaddho'sau khecaratvādikṛt sa hi //
RRS, 22, 22.2 dhanyo buddhikaraśca putrajananaḥ saubhāgyakṛdyoṣitāṃ nirdoṣaḥ smaramandirāmayaharo yogādaśeṣārtinut //