Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Vārāhaśrautasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Bhāgavatapurāṇa
Hitopadeśa

Aitareyabrāhmaṇa
AB, 1, 22, 11.0 śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā iti saṃsādyamānāyānvāha //
Atharvaveda (Paippalāda)
AVP, 1, 49, 1.2 gojid bhūyāsam aśvajit kṛtaṃcayo hiraṇyajit //
Atharvaveda (Śaunaka)
AVŚ, 4, 38, 3.1 yāyaiḥ parinṛtyaty ādadānā kṛtaṃ glahāt /
AVŚ, 7, 50, 3.1 īḍe agniṃ svāvasuṃ namobhir iha prasakto vi cayat kṛtaṃ naḥ /
AVŚ, 7, 50, 5.2 aviṃ vṛko yathā mathad evā mathnāmi te kṛtam //
AVŚ, 7, 50, 6.1 uta prahām atidīvā jayati kṛtam iva śvaghnī vi cinoti kāle /
Jaiminīyabrāhmaṇa
JB, 1, 236, 14.0 ayamayaṃ ha vāva daśa kṛtam upāpnoti //
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 14.1 tat kṛtaṃ vicinuyāt //
VārŚS, 3, 3, 3, 27.1 tad rājā kṛtaṃ vicinoti //
Ṛgveda
ṚV, 1, 132, 1.3 asmin yajñe vi cayemā bhare kṛtaṃ vājayanto bhare kṛtam //
ṚV, 1, 132, 1.3 asmin yajñe vi cayemā bhare kṛtaṃ vājayanto bhare kṛtam //
ṚV, 5, 60, 1.1 īᄆe agniṃ svavasaṃ namobhir iha prasatto vi cayat kṛtaṃ naḥ /
ṚV, 8, 19, 10.2 so arvadbhiḥ sanitā sa vipanyubhiḥ sa śūraiḥ sanitā kṛtam //
ṚV, 9, 97, 58.1 tvayā vayam pavamānena soma bhare kṛtaṃ vi cinuyāma śaśvat /
ṚV, 10, 42, 9.1 uta prahām ati dīvyā jayāti kṛtaṃ yac chvaghnī vicinoti kāle /
ṚV, 10, 43, 5.1 kṛtaṃ na śvaghnī vi cinoti devane saṃvargaṃ yan maghavā sūryaṃ jayat /
ṚV, 10, 102, 2.2 rathīr abhūn mudgalānī gaviṣṭau bhare kṛtaṃ vy aced indrasenā //
Mahābhārata
MBh, 1, 69, 42.5 kṣamyāḥ patikṛtaṃ nāryaḥ pātivratyaṃ vrajanti yāḥ //
MBh, 1, 71, 50.5 tasmai na druhyet kṛtam asya jānan //
MBh, 1, 78, 14.3 jñātvā tu tatkṛtaṃ śāpam /
MBh, 1, 213, 12.31 arjunena kṛtaṃ śrutvā gantukāmāstu vṛṣṇayaḥ /
MBh, 2, 1, 2.3 pāṇḍavena paritrātastatkṛtaṃ pratyanusmaran /
MBh, 3, 102, 17.1 evaṃ tvayecchāma kṛtaṃ maharṣe mahārṇavaṃ pīyamānaṃ mahātman /
MBh, 3, 186, 18.1 catvāryāhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam /
MBh, 4, 45, 23.1 nākṣān kṣipati gāṇḍīvaṃ na kṛtaṃ dvāparaṃ na ca /
MBh, 5, 33, 18.2 kṛtam evāsya jānanti sa vai paṇḍita ucyate //
MBh, 5, 44, 7.2 taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan //
MBh, 5, 105, 11.2 pāpo dhruvam avāpnoti vināśaṃ nāśayan kṛtam //
MBh, 7, 158, 26.2 brahmahatyāphalaṃ tasya yaḥ kṛtaṃ nāvabudhyate //
MBh, 12, 109, 19.2 taṃ vai manye pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan //
MBh, 12, 277, 23.2 svakṛtaṃ nanu buddhvaivaṃ kartavyaṃ hitam ātmanaḥ //
Manusmṛti
ManuS, 7, 197.1 upajapyān upajaped budhyetaiva ca tatkṛtam /
Rāmāyaṇa
Rām, Bā, 46, 3.1 priyaṃ tu kṛtam icchāmi mama garbhaviparyaye /
Rām, Ki, 33, 14.2 sītāyā mārgaṇe yatnaḥ kartavyaḥ kṛtam icchatā //
Rām, Su, 56, 40.2 na ca māṃ sā tu bubudhe mama vā vikṛtaṃ kṛtam //
Rām, Utt, 16, 21.1 tato rāma mahādevaḥ prahasan vīkṣya tatkṛtam /
Matsyapurāṇa
MPur, 165, 1.2 catvāryāhuḥ sahasrāṇi varṣāṇāṃ tu kṛtaṃ yugam /
Nāradasmṛti
NāSmṛ, 2, 6, 7.1 bhṛtiṣaḍbhāgam ābhāṣya pathi yugyakṛtaṃ tyajan /
Viṣṇusmṛti
ViSmṛ, 30, 47.2 taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 40.2 kṛtamanukṛtavatya unmadāndhāḥ prakṛtim agan kila yasya gopavadhvaḥ //
Hitopadeśa
Hitop, 2, 173.3 preṣyaḥ pratīpo 'dhikṛtaḥ pramādī tyājyā ime yaś ca kṛtaṃ na vetti //
Hitop, 4, 13.3 kṛtakṛtyasya bhṛtyasya kṛtaṃ naiva praṇāśayet /