Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Ānandakanda
Āryāsaptaśatī

Arthaśāstra
ArthaŚ, 2, 18, 12.1 nistriṃśamaṇḍalāgrāsiyaṣṭayaḥ khaḍgāḥ //
Mahābhārata
MBh, 1, 45, 22.1 padātir baddhanistriṃśastatāyudhakalāpavān /
MBh, 1, 96, 31.8 kavacī baddhanistriṃśastalabaddhaḥ pratāpavān /
MBh, 1, 126, 2.2 sadhanur baddhanistriṃśaḥ pādacārīva parvataḥ //
MBh, 1, 218, 35.2 āttakārmukanistriṃśāḥ kṛṣṇapārthāvabhidrutāḥ //
MBh, 3, 91, 28.1 sāyudhā baddhanistriṃśās tūṇavantaḥ samārgaṇāḥ /
MBh, 3, 142, 26.2 sāyudhā baddhanistriṃśāḥ saha viprair mahāvrataiḥ //
MBh, 3, 151, 12.1 sāyudhaṃ baddhanistriṃśam aśaṅkitam ariṃdamam /
MBh, 3, 157, 42.1 gadāparighanistriṃśaśaktiśūlaparaśvadhāḥ /
MBh, 3, 158, 17.1 gadāparighanistriṃśatomaraprāsayodhinaḥ /
MBh, 3, 158, 28.1 sāyudhā baddhanistriṃśā yakṣā daśaśatāyutāḥ /
MBh, 3, 158, 30.2 āttakārmukanistriṃśān dṛṣṭvā prīto 'bhavat tadā //
MBh, 3, 228, 11.2 sahitā baddhanistriṃśā daheyuḥ śastratejasā //
MBh, 4, 5, 1.2 te vīrā baddhanistriṃśāstatāyudhakalāpinaḥ /
MBh, 4, 5, 4.3 dhanvino baddhanistriṃśā vivarṇāḥ śmaśrudhāriṇaḥ /
MBh, 4, 5, 15.5 āyudhāni kalāpāṃśca nistriṃśāṃścātulaprabhān /
MBh, 4, 32, 19.2 cāpaṃ vā yadi vā śaktiṃ nistriṃśaṃ vā paraśvadham //
MBh, 4, 38, 34.2 nistriṃśo 'yaṃ guruḥ pītaḥ saikyaḥ paramanirvraṇaḥ //
MBh, 4, 38, 56.2 nistriṃśaḥ kauravasyaiṣa dharmarājasya dhīmataḥ //
MBh, 4, 38, 57.2 nakulasyaiṣa nistriṃśo gurubhārasaho dṛḍhaḥ //
MBh, 4, 40, 4.2 etaṃ cāhara nistriṃśaṃ jātarūpapariṣkṛtam /
MBh, 6, 44, 14.2 āyasaiḥ parighaiścaiva nistriṃśair vimalaiḥ śitaiḥ //
MBh, 6, 50, 24.2 udbabarhātha nistriṃśaṃ cikīrṣuḥ karma dāruṇam //
MBh, 6, 51, 29.2 prāsānāṃ bhiṇḍipālānāṃ nistriṃśānāṃ ca saṃyuge //
MBh, 6, 53, 19.2 nistriṃśair vimalaiścāpi svarṇapuṅkhaiḥ śaraistathā //
MBh, 6, 57, 25.1 sa saṃgṛhya mahāghoraṃ nistriṃśavaram āyasam /
MBh, 6, 57, 26.2 bhrāntāvaraṇanistriṃśaṃ kālotsṛṣṭam ivāntakam //
MBh, 6, 57, 28.2 śitanistriṃśahastasya śarāvaraṇadhāriṇaḥ //
MBh, 6, 57, 30.1 tasya rājan sanistriṃśaṃ suprabhaṃ ca śarāvaram /
MBh, 6, 66, 20.1 virathā rathinaścātra nistriṃśavaradhāriṇaḥ /
MBh, 6, 67, 29.1 sūryavarṇaiśca nistriṃśaiḥ pātyamānāni sarvaśaḥ /
MBh, 6, 68, 17.2 nistriṃśānāṃ ca pītānāṃ nīlotpalanibhāḥ prabhāḥ //
MBh, 6, 70, 28.1 tataḥ sātyakim abhyetya nistriṃśavaradhāriṇam /
MBh, 6, 80, 29.1 tāvubhau balasampannau nistriṃśavaradhāriṇau /
MBh, 6, 80, 29.2 nistriṃśābhyāṃ sutīkṣṇābhyām anyonyaṃ saṃtatakṣatuḥ //
MBh, 6, 80, 30.1 nistriṃśavegābhihatau tatastau puruṣarṣabhau /
MBh, 6, 83, 29.3 nistriṃśāśca vyarājanta vimalāmbarasaṃnibhāḥ //
MBh, 6, 92, 40.1 āpatantaṃ tu nistriṃśaṃ yuddhamārgaviśāradaḥ /
MBh, 6, 92, 41.1 vyaṃsitaṃ vīkṣya nistriṃśaṃ saubhadreṇa raṇe tadā /
MBh, 6, 92, 45.1 bāhubhiśca talaiścaiva nistriṃśaiśca susaṃśitaiḥ /
MBh, 6, 92, 56.2 nistriṃśaiḥ paṭṭiśaiḥ prāsair ayaskuntaiḥ paraśvadhaiḥ //
MBh, 6, 102, 21.1 gadābhir musalaiścaiva nistriṃśaiśca śilīmukhaiḥ /
MBh, 6, 112, 19.2 tārakāśatacitrau ca nistriṃśau sumahāprabhau //
MBh, 6, 112, 42.1 citrakārmukanistriṃśau citravarmāyudhadhvajau /
MBh, 6, 114, 67.2 paṭṭiśaiśca sanistriṃśair nānāpraharaṇaistathā //
MBh, 7, 13, 13.1 uttamāṅgopalatalāṃ nistriṃśajhaṣasevitām /
MBh, 7, 13, 52.2 carmanistriṃśayo rājannirviśeṣam adṛśyata //
MBh, 7, 13, 59.1 prāsapaṭṭiśanistriṃśāñ śatrubhiḥ saṃpraveritān /
MBh, 7, 13, 68.1 bhagnam ājñāya nistriṃśam avaplutya padāni ṣaṭ /
MBh, 7, 29, 16.2 gadāparighanistriṃśaśūlamudgarapaṭṭiśāḥ //
MBh, 7, 58, 31.1 kuṇḍalī baddhanistriṃśaḥ saṃnaddhakavaco yuvā /
MBh, 7, 64, 45.2 saniryūhāḥ sanistriṃśāḥ saśarāsanatomarāḥ //
MBh, 7, 70, 17.1 sanistriṃśapurovātaḥ śaktiprāsarṣṭisaṃvṛtaḥ /
MBh, 7, 76, 27.1 jyāghoṣatalanirhrādād gadānistriṃśavidyutaḥ /
MBh, 7, 114, 52.2 apatad bhuvi nistriṃśaścyutaḥ sarpa ivāmbarāt //
MBh, 8, 9, 27.2 vyarocetāṃ mahāraṅge nistriṃśavaradhāriṇau /
MBh, 8, 9, 31.1 taṃ carantaṃ mahāraṅge nistriṃśavaradhāriṇam /
MBh, 8, 14, 37.2 nistriṃśaiḥ paṭṭiśaiḥ prāsair nakharair laguḍair api //
MBh, 8, 17, 39.1 tam āpatantaṃ sahasā nistriṃśaṃ niśitaiḥ śaraiḥ /
MBh, 8, 18, 35.1 chinnam ājñāya nistriṃśam avaplutya padāni ṣaṭ /
MBh, 8, 59, 8.1 śaktyṛṣṭitomaraprāsair gadānistriṃśasāyakaiḥ /
MBh, 8, 63, 14.1 varmiṇau baddhanistriṃśau śvetāśvau śaṅkhaśobhinau /
MBh, 9, 4, 14.1 ubhau tau baddhanistriṃśāvubhau cābaddhakaṅkaṭau /
MBh, 9, 8, 16.1 dhanuṣāṃ kūjamānānāṃ nistriṃśānāṃ ca dīpyatām /
MBh, 10, 8, 37.1 tato nistriṃśam ādāya jaghānānyān pṛthagjanān /
MBh, 10, 8, 40.1 visphuradbhiśca tair drauṇir nistriṃśasyodyamena ca /
MBh, 11, 16, 35.1 cāpāni viśikhān pītānnistriṃśān vimalā gadāḥ /
MBh, 12, 59, 105.1 kavacī baddhanistriṃśaḥ saśaraḥ saśarāsanaḥ /
MBh, 12, 125, 23.1 padātir baddhanistriṃśo dhanvī bāṇī nareśvara /
MBh, 12, 160, 43.1 tatastad rūpam utsṛjya babhau nistriṃśa eva saḥ /
MBh, 12, 160, 48.2 sampragṛhya tu nistriṃśaṃ kālārkānalasaṃnibham //
MBh, 14, 54, 16.1 bhīṣaṇaṃ baddhanistriṃśaṃ bāṇakārmukadhāriṇam /
Rāmāyaṇa
Rām, Ār, 19, 16.2 udyatāyudhanistriṃśā rāmam evābhidudruvuḥ /
Rām, Ār, 21, 16.1 dhvajanistriṃśasampannaṃ kiṅkiṇīkavibhūṣitam /
Rām, Su, 28, 27.1 te śūlaśaranistriṃśavividhāyudhapāṇayaḥ /
Rām, Yu, 60, 11.2 prāsamudgaranistriṃśaparaśvadhagadādharāḥ //
Rām, Yu, 60, 33.1 sa śūlanistriṃśaparaśvadhāni vyāvidhya dīptānalasaṃnibhāni /
Rām, Yu, 68, 14.2 kṛtvā vikośaṃ nistriṃśaṃ mūrdhni sītāṃ parāmṛśat //
Rām, Yu, 80, 39.2 dadarśa rākṣasaṃ kruddhaṃ nistriṃśavaradhāriṇam //
Rām, Yu, 80, 40.1 taṃ niśāmya sanistriṃśaṃ vyathitā janakātmajā /
Amarakośa
AKośa, 2, 555.2 tūṇyāṃ khaḍge tu nistriṃśacandrahāsāsiriṣṭayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 96.1 atha nistriṃśam udgūrya nirdharmākaruṇaḥ khalaḥ /
BKŚS, 15, 97.2 nipatanti na nistriṃśāḥ śūrāṇāṃ tvādṛśām iti //
BKŚS, 16, 1.1 athāsau mām avanditvā nistriṃśakarakaṅkaṭaḥ /
BKŚS, 20, 96.2 sādhakaṃ siddhinistriṃśam utpatantaṃ nabhaḥ kvacit //
BKŚS, 20, 426.1 sphuratkiraṇanistriṃśapāṇir yaugandharāyaṇiḥ /
BKŚS, 27, 12.2 sa hi śṛṅkhalanistriṃśapāṇibhiḥ parivāryate //
Daśakumāracarita
DKCar, 2, 2, 277.1 abhipatato 'pi nāgarikapuruṣānaśaṅkameva vigṛhya taskara iti tairabhihanyamāno 'pi nātikupitaḥ krīḍanniva madāvasannahastapatitena nistriṃśena dvitrāneva hatvāvaghūrṇamānatāmradṛṣṭirapatam //
Kirātārjunīya
Kir, 3, 57.2 agatāv aridṛṣṭigocaraṃ śitanistriṃśayujau maheṣudhī //
Kir, 17, 56.2 hastena nistriṃśabhṛtā sa dīptaḥ sārkāṃśunā vāridhir ūrmiṇeva //
Suśrutasaṃhitā
Su, Śār., 4, 72.1 dūrvendīvaranistriṃśārdrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ kṛtajño dhṛtimān sahiṣṇur alolupo balavāṃściragrāhī dṛḍhavairaś ca bhavati //
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 108.2 udyatāyudhanistriṃśā daityās tāṃś ca samabhyayuḥ //
ViPur, 5, 30, 52.1 tataḥ parighanistriṃśagadāśūlavarāyudhāḥ /
ViPur, 5, 34, 19.2 nistriṃśarṣṭigadāśūlaśaktikārmukaśālinā //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 1.3 śūlapaṭṭiśanistriṃśagadāparighamudgaraiḥ //
BhāgPur, 4, 10, 11.1 tataḥ parighanistriṃśaiḥ prāsaśūlaparaśvadhaiḥ /
BhāgPur, 4, 10, 25.2 gadāparighanistriṃśamusalāḥ sāśmavarṣiṇaḥ //
Bhāratamañjarī
BhāMañj, 7, 88.2 samākrāntasya nistriṃśakālakūṭacchaṭā babhuḥ //
BhāMañj, 7, 674.1 tataḥ parighanistriṃśaśataghniprāsamudgarāḥ /
Garuḍapurāṇa
GarPur, 1, 69, 11.1 nitāntadhautapravikalpamānanistriṃśadhārāsamavarṇakānti /
GarPur, 1, 70, 1.3 asṛggṛhītvā carituṃ pratasthe nistriṃśanīlena nabhaḥsthalena //
Kathāsaritsāgara
KSS, 4, 3, 41.2 pātraṃ garuḍamāṇikyamayaṃ nistriṃśanirmalam //
KSS, 5, 3, 234.1 vyomaśyāmalanistriṃśe hārakeyūrarājite /
KSS, 5, 3, 247.2 vitrāsād bhraṣṭanistriṃśo nipapātāsanād bhuvi //
Ānandakanda
ĀK, 2, 1, 135.1 śāṇottejitanistriṃśaliptaṃ tattāmratām iyāt /
Āryāsaptaśatī
Āsapt, 2, 228.2 tvannistriṃśāśleṣavraṇakiṇarājīyam etasyāḥ //