Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 2.2 dharmajñaś ca kṛtajñaś ca satyavākyo dṛḍhavrataḥ //
Rām, Ay, 1, 20.1 śāstrajñaś ca kṛtajñaś ca puruṣāntarakovidaḥ /
Rām, Ay, 2, 21.1 kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ /
Rām, Ay, 8, 7.1 dharmajño gurubhir dāntaḥ kṛtajñaḥ satyavāk śuciḥ /
Rām, Ay, 16, 31.1 hitena guruṇā pitrā kṛtajñena nṛpeṇa ca /
Rām, Ay, 23, 4.1 devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā /
Rām, Ār, 14, 27.1 bhāvajñena kṛtajñena dharmajñena ca lakṣmaṇa /
Rām, Ār, 31, 19.2 kṛtajño dharmaśīlaś ca sa rājā tiṣṭhate ciram //
Rām, Ār, 68, 14.2 kṛtajñaḥ kāmarūpī ca sahāyārthī ca vīryavān //
Rām, Ki, 4, 9.2 kṛtajñasya bahujñasya lakṣmaṇo nāma nāmataḥ //
Rām, Ki, 16, 5.2 dharmajñaś ca kṛtajñaś ca kathaṃ pāpaṃ kariṣyati //
Rām, Ki, 31, 20.2 pūrvopakāraṃ smaratā kṛtajñena viśeṣataḥ //
Rām, Ki, 33, 7.2 kṛtajñaḥ satyavādī ca rājā loke mahīyate //
Rām, Ki, 35, 16.1 dharmajñasya kṛtajñasya saṃgrāmeṣv anivartinaḥ /
Rām, Su, 11, 28.1 kṛtajñaḥ satyasaṃdhaśca sugrīvaḥ plavagādhipaḥ /
Rām, Su, 14, 18.1 dharmajñasya kṛtajñasya rāmasya viditātmanaḥ /
Rām, Su, 23, 16.2 dhanyāḥ paśyanti me nāthaṃ kṛtajñaṃ priyavādinam //
Rām, Su, 24, 12.1 khyātaḥ prājñaḥ kṛtajñaśca sānukrośaśca rāghavaḥ /
Rām, Su, 35, 15.1 utsāhaḥ pauruṣaṃ sattvam ānṛśaṃsyaṃ kṛtajñatā /
Rām, Yu, 23, 31.1 kṣamā yasmin damastyāgaḥ satyaṃ dharmaḥ kṛtajñatā /
Rām, Yu, 110, 6.2 bhaviṣyanti kṛtajñena nirvṛtā hariyūthapāḥ //
Rām, Utt, 75, 6.1 dharmajñaśca kṛtajñaśca buddhyā ca pariniṣṭhitaḥ /