Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 66, 1.1 rayir na citrā sūro na saṃdṛg āyur na prāṇo nityo na sūnuḥ //
ṚV, 1, 66, 5.1 durokaśociḥ kratur na nityo jāyeva yonāv araṃ viśvasmai //
ṚV, 1, 71, 1.1 upa pra jinvann uśatīr uśantam patiṃ na nityaṃ janayaḥ sanīḍāḥ /
ṚV, 1, 140, 7.1 sa saṃstiro viṣṭiraḥ saṃ gṛbhāyati jānann eva jānatīr nitya ā śaye /
ṚV, 1, 140, 12.1 rathāya nāvam uta no gṛhāya nityāritrām padvatīṃ rāsy agne /
ṚV, 1, 141, 2.1 pṛkṣo vapuḥ pitumān nitya ā śaye dvitīyam ā saptaśivāsu mātṛṣu /
ṚV, 1, 148, 3.1 nitye cin nu yaṃ sadane jagṛbhre praśastibhir dadhire yajñiyāsaḥ /
ṚV, 1, 148, 5.2 andhā apaśyā na dabhann abhikhyā nityāsa īm pretāro arakṣan //
ṚV, 1, 166, 2.1 nityaṃ na sūnum madhu bibhrata upa krīᄆanti krīᄆā vidatheṣu ghṛṣvayaḥ /
ṚV, 1, 185, 2.2 nityaṃ na sūnum pitror upasthe dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 2, 2, 11.2 yam agne yajñam upayanti vājino nitye toke dīdivāṃsaṃ sve dame //
ṚV, 2, 27, 12.1 yo rājabhya ṛtanibhyo dadāśa yaṃ vardhayanti puṣṭayaś ca nityāḥ /
ṚV, 3, 15, 2.2 janmeva nityaṃ tanayaṃ juṣasva stomam me agne tanvā sujāta //
ṚV, 3, 25, 5.1 agne apāṃ sam idhyase duroṇe nityaḥ sūno sahaso jātavedaḥ /
ṚV, 3, 53, 24.2 hinvanty aśvam araṇaṃ na nityaṃ jyāvājam pari ṇayanty ājau //
ṚV, 4, 4, 7.1 sed agne astu subhagaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ /
ṚV, 4, 41, 10.1 aśvyasya tmanā rathyasya puṣṭer nityasya rāyaḥ patayaḥ syāma /
ṚV, 5, 1, 7.2 ā yas tatāna rodasī ṛtena nityam mṛjanti vājinaṃ ghṛtena //
ṚV, 5, 6, 1.2 astam arvanta āśavo 'staṃ nityāso vājina iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 85, 7.2 veśaṃ vā nityaṃ varuṇāraṇaṃ vā yat sīm āgaś cakṛmā śiśrathas tat //
ṚV, 7, 1, 2.2 dakṣāyyo yo dama āsa nityaḥ //
ṚV, 7, 1, 17.1 tve agna āhavanāni bhūrīśānāsa ā juhuyāma nityā /
ṚV, 7, 1, 21.2 mā tve sacā tanaye nitya ā dhaṅ mā vīro asman naryo vi dāsīt //
ṚV, 7, 4, 7.1 pariṣadyaṃ hy araṇasya rekṇo nityasya rāyaḥ patayaḥ syāma /
ṚV, 7, 88, 6.1 ya āpir nityo varuṇa priyaḥ san tvām āgāṃsi kṛṇavat sakhā te /
ṚV, 8, 4, 18.1 parā gāvo yavasaṃ kaccid āghṛṇe nityaṃ rekṇo amartya /
ṚV, 8, 31, 5.2 devāso nityayāśirā //
ṚV, 8, 56, 2.2 nityād rāyo amaṃhata //
ṚV, 8, 75, 6.1 tasmai nūnam abhidyave vācā virūpa nityayā /
ṚV, 9, 12, 7.1 nityastotro vanaspatir dhīnām antaḥ sabardughaḥ /
ṚV, 9, 92, 3.1 pra sumedhā gātuvid viśvadevaḥ somaḥ punānaḥ sada eti nityam /
ṚV, 10, 7, 4.1 sidhrā agne dhiyo asme sanutrīr yaṃ trāyase dama ā nityahotā /
ṚV, 10, 12, 2.2 dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān //
ṚV, 10, 31, 4.1 nityaś cākanyāt svapatir damūnā yasmā u devaḥ savitā jajāna /
ṚV, 10, 39, 14.2 ny amṛkṣāma yoṣaṇāṃ na marye nityaṃ na sūnuṃ tanayaṃ dadhānāḥ //