Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Agni
Show parallels Show headlines
Use dependency labeler
Chapter id: 10812
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
upasadyāya mīᄆhuṣa āsye juhutā haviḥ / (1.1) Par.?
yo no nediṣṭham āpyam // (1.2) Par.?
yaḥ pañca carṣaṇīr abhi niṣasāda dame dame / (2.1) Par.?
kavir gṛhapatir yuvā // (2.2) Par.?
sa no vedo amātyam agnī rakṣatu viśvataḥ / (3.1) Par.?
utāsmān pātv aṃhasaḥ // (3.2) Par.?
navaṃ nu stomam agnaye divaḥ śyenāya jījanam / (4.1) Par.?
vasvaḥ kuvid vanāti naḥ // (4.2) Par.?
spārhā yasya śriyo dṛśe rayir vīravato yathā / (5.1) Par.?
agre yajñasya śocataḥ // (5.2) Par.?
semāṃ vetu vaṣaṭkṛtim agnir juṣata no giraḥ / (6.1) Par.?
yajiṣṭho havyavāhanaḥ // (6.2) Par.?
ni tvā nakṣya viśpate dyumantaṃ deva dhīmahi / (7.1) Par.?
suvīram agna āhuta // (7.2) Par.?
kṣapa usraś ca dīdihi svagnayas tvayā vayam / (8.1) Par.?
suvīras tvam asmayuḥ // (8.2) Par.?
upa tvā sātaye naro viprāso yanti dhītibhiḥ / (9.1) Par.?
upākṣarā sahasriṇī // (9.2) Par.?
agnī rakṣāṃsi sedhati śukraśocir amartyaḥ / (10.1) Par.?
śuciḥ pāvaka īḍyaḥ // (10.2) Par.?
sa no rādhāṃsy ā bhareśānaḥ sahaso yaho / (11.1) Par.?
bhagaś ca dātu vāryam // (11.2) Par.?
tvam agne vīravad yaśo devaś ca savitā bhagaḥ / (12.1) Par.?
ditiś ca dāti vāryam // (12.2) Par.?
agne rakṣā ṇo aṃhasaḥ prati ṣma deva rīṣataḥ / (13.1) Par.?
tapiṣṭhair ajaro daha // (13.2) Par.?
adhā mahī na āyasy anādhṛṣṭo nṛpītaye / (14.1) Par.?
pūr bhavā śatabhujiḥ // (14.2) Par.?
tvaṃ naḥ pāhy aṃhaso doṣāvastar aghāyataḥ / (15.1) Par.?
divā naktam adābhya // (15.2) Par.?
Duration=0.19967293739319 secs.