Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 2, 15, 2.3 avabodhaṃ janayatā nidāghasya dvijanmanaḥ //
ViPur, 2, 15, 4.1 tasya śiṣyo nidāgho 'bhūtpulastyatanayaḥ purā /
ViPur, 2, 15, 5.2 sa ṛbhustarkayāmāsa nidāghasya nareśvara //
ViPur, 2, 15, 7.2 nidāgho nāma yogajña ṛbhuśiṣyo 'vasatpurā //
ViPur, 2, 15, 8.2 jagāma sa ṛbhuḥ śiṣyaṃ nidāghamavalokitum //
ViPur, 2, 15, 12.1 nidāgha uvāca /
ViPur, 2, 15, 14.1 nidāgha uvāca /
ViPur, 2, 15, 16.2 nidāghaḥ prāha bhūpāla praśrayāvanataḥ sthitaḥ //
ViPur, 2, 15, 17.1 nidāgha uvāca /
ViPur, 2, 15, 32.3 praṇipatya mahābhāgo nidāgho vākyamabravīt //
ViPur, 2, 15, 36.2 tathetyuktvā nidāghena praṇipātapuraḥsaram /
ViPur, 2, 16, 1.3 nidāghajñānadānāya tadeva nagaraṃ yayau //
ViPur, 2, 16, 2.1 nagarasya bahiḥ so 'tha nidāghaṃ dadṛśe muniḥ /
ViPur, 2, 16, 4.1 dṛṣṭvā nidāghaṃ sa ṛbhurupagamyābhivādya ca /
ViPur, 2, 16, 5.1 nidāgha uvāca /
ViPur, 2, 16, 7.1 nidāgha uvāca /
ViPur, 2, 16, 10.1 nidāgha uvāca /
ViPur, 2, 16, 12.2 ityuktaḥ sahasāruhya nidāghaḥ prāha tamṛbhum /
ViPur, 2, 16, 15.3 nidāghaḥ prāha bhagavān ācāryastvamṛbhurdhruvam //
ViPur, 2, 16, 17.3 guruste 'hamṛbhurnāmnā nidāgha samupāgataḥ //
ViPur, 2, 16, 19.2 evamuktvā yayau vidvānnidāghaṃ sa ṛbhurguruḥ /
ViPur, 2, 16, 19.3 nidāgho 'pyupadeśena tenādvaitaparo 'bhavat //