Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): advaita philosophy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8477
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇa uvāca / (1.1) Par.?
ṛbhurvarṣasahasre tu samatīte nareśvara / (1.2) Par.?
nidāghajñānadānāya tadeva nagaraṃ yayau // (1.3) Par.?
nagarasya bahiḥ so 'tha nidāghaṃ dadṛśe muniḥ / (2.1) Par.?
mahābalaparīvāre puraṃ viśati pārthive // (2.2) Par.?
dūre sthitaṃ mahābhāgaṃ janasaṃmardavarjakam / (3.1) Par.?
kṣutkṣāmakaṇṭhamāyāntam araṇyātsasamitkuśam // (3.2) Par.?
dṛṣṭvā nidāghaṃ sa ṛbhurupagamyābhivādya ca / (4.1) Par.?
uvāca kasmādekānte sthīyate bhavatā dvija // (4.2) Par.?
nidāgha uvāca / (5.1) Par.?
bho vipra janasaṃmardo mahāneṣa nareśvare / (5.2) Par.?
pravivikṣau puraṃ ramyaṃ tenātra sthīyate mayā // (5.3) Par.?
ṛbhuruvāca / (6.1) Par.?
narādhipo 'tra katamaḥ katamaścetaro janaḥ / (6.2) Par.?
kathyatāṃ me dvijaśreṣṭha tvamabhijño mato mama // (6.3) Par.?
nidāgha uvāca / (7.1) Par.?
yo 'yaṃ gajendramunmattamadriśṛṅgasamucchritam / (7.2) Par.?
adhirūḍho narendro 'yaṃ parilokastathetaraḥ // (7.3) Par.?
ṛbhuruvāca / (8.1) Par.?
etau hi gajarājānau yugapaddarśitau mama / (8.2) Par.?
bhavatā na viśeṣeṇa pṛthakcihnopalakṣaṇau // (8.3) Par.?
tatkathyatāṃ mahābhāga viśeṣo bhavatānayoḥ / (9.1) Par.?
jñātumicchāmyahaṃ ko 'tra gajaḥ ko vā narādhipaḥ // (9.2) Par.?
nidāgha uvāca / (10.1) Par.?
gajo yo 'yam adho brahmannuparyasyaiva bhūpatiḥ / (10.2) Par.?
vāhyavāhakasaṃbandhaṃ ko na jānāti vai dvija // (10.3) Par.?
ṛbhuruvāca / (11.1) Par.?
jānāmyahaṃ yathā brahmaṃstathā māmavabodhaya / (11.2) Par.?
adhaḥśabdanigadyaṃ kiṃ kiṃ cordhvam abhidhīyate // (11.3) Par.?
brāhmaṇa uvāca / (12.1) Par.?
ityuktaḥ sahasāruhya nidāghaḥ prāha tamṛbhum / (12.2) Par.?
śrūyatāṃ kathayāmyeṣa yanmāṃ tvaṃ paripṛcchasi // (12.3) Par.?
uparyahaṃ yathā rājā tvamadhaḥ kuñjaro yathā / (13.1) Par.?
avabodhāya te brahman dṛṣṭānto darśito mayā // (13.2) Par.?
ṛbhuruvāca / (14.1) Par.?
tvaṃ rājeva dvijaśreṣṭha sthito 'haṃ gajavadyadi / (14.2) Par.?
tadeva tvaṃ mamācakṣva katamastvam ahaṃ tathā // (14.3) Par.?
brāhmaṇa uvāca / (15.1) Par.?
ityuktaḥ satvarastasya pragṛhya caraṇāvubhau / (15.2) Par.?
nidāghaḥ prāha bhagavān ācāryastvamṛbhurdhruvam // (15.3) Par.?
nānyasyādvaitasaṃskārasaṃskṛtaṃ mānasaṃ tathā / (16.1) Par.?
yathācāryasya tena tvāṃ manye prāptamahaṃ gurum // (16.2) Par.?
ṛbhuruvāca / (17.1) Par.?
tavopadeśadānāya pūrvaśuśrūṣaṇādṛtaḥ / (17.2) Par.?
guruste 'hamṛbhurnāmnā nidāgha samupāgataḥ // (17.3) Par.?
tadetadupadiṣṭaṃ te saṃkṣepeṇa mahāmate / (18.1) Par.?
paramārthasārabhūtaṃ yadadvaitam aśeṣataḥ // (18.2) Par.?
brāhmaṇa uvāca / (19.1) Par.?
evamuktvā yayau vidvānnidāghaṃ sa ṛbhurguruḥ / (19.2) Par.?
nidāgho 'pyupadeśena tenādvaitaparo 'bhavat // (19.3) Par.?
sarvabhūtānyabhedena dadṛśe sa tadātmanaḥ / (20.1) Par.?
tathā brahma tato muktimavāpa paramāṃ dvijaḥ // (20.2) Par.?
tathā tvamapi dharmajña tulyātmaripubāndhavaḥ / (21.1) Par.?
bhava sarvagataṃ jānannātmānam avanīpate // (21.2) Par.?
sitanīlādibhedena yathaikaṃ dṛśyate nabhaḥ / (22.1) Par.?
bhrāntadṛṣṭibhirātmāpi tathaikaḥ sanpṛthakpṛthak // (22.2) Par.?
ekaḥ samastaṃ yadihāsti kiṃcit tadacyuto vāsti paraṃ tato 'nyat / (23.1) Par.?
so 'haṃ sa ca tvaṃ sa ca sarvametadātmasvarūpaṃ tyaja bhedamoham // (23.2) Par.?
parāśara uvāca / (24.1) Par.?
itīritastena sa rājavaryastatyāja bhedaṃ paramārthadṛṣṭiḥ / (24.2) Par.?
sa cāpi jātismaraṇāptabodhastatraiva janmanyapavargamāpa // (24.3) Par.?
iti bharatanarendrasāravṛttaṃ kathayati yaśca śṛṇoti bhaktiyuktaḥ / (25.1) Par.?
sa vimalamatireti nātmamohaṃ bhavati ca saṃsaraṇeṣu muktiyogyaḥ // (25.2) Par.?
Duration=0.1578209400177 secs.